ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [714]   Sāvatthiyaṃ  .  bhagavā  .  atha  kho  āyasmā  ānando
pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya     yena    aññataro
bhikkhunūpassayo   tenupasaṅkami   upasaṅkamitvā  paññatte  āsane  nisīdi .
Atha   kho   sambahulā   bhikkhuniyo   yenāyasmā  ānando  tenupasaṅkamiṃsu
upasaṅkamitvā   āyasmantaṃ   ānandaṃ  abhivādetvā  ekamantaṃ  nisīdiṃsu .
Ekamantaṃ   nisinnā  kho  tā  bhikkhuniyo  āyasmantaṃ  ānandaṃ  etadavocuṃ
idha    bhante    ānanda   sambahulā   bhikkhuniyo   catūsu   satipaṭṭhānesu
supatiṭṭhitacittā   viharantiyo  uḷāraṃ  pubbenāparaṃ  visesaṃ  sañjānantīti .
Evametaṃ   bhaginiyo   evametaṃ   bhaginiyo  yo  hi  koci  bhaginiyo  bhikkhu
vā   bhikkhunī   vā  catūsu  satipaṭṭhānesu  supatiṭṭhitacitto  viharati  tassetaṃ
pāṭikaṅkhaṃ   uḷāraṃ   pubbenāparaṃ   visesaṃ   sañjānissatīti   .  atha  kho
āyasmā   ānando   tā   bhikkhuniyo   dhammiyā   kathāya  sandassetvā
samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.



             The Pali Tipitaka in Roman Character Volume 19 page 206. https://84000.org/tipitaka/read/roman_item.php?book=19&item=714&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=19&item=714&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=714&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=714&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=714              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]