ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [714]   Sāvatthiyaṃ  .  bhagavā  .  atha  kho  āyasmā  ānando
pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya     yena    aññataro
bhikkhunūpassayo   tenupasaṅkami   upasaṅkamitvā  paññatte  āsane  nisīdi .
Atha   kho   sambahulā   bhikkhuniyo   yenāyasmā  ānando  tenupasaṅkamiṃsu
upasaṅkamitvā   āyasmantaṃ   ānandaṃ  abhivādetvā  ekamantaṃ  nisīdiṃsu .
Ekamantaṃ   nisinnā  kho  tā  bhikkhuniyo  āyasmantaṃ  ānandaṃ  etadavocuṃ
idha    bhante    ānanda   sambahulā   bhikkhuniyo   catūsu   satipaṭṭhānesu
supatiṭṭhitacittā   viharantiyo  uḷāraṃ  pubbenāparaṃ  visesaṃ  sañjānantīti .
Evametaṃ   bhaginiyo   evametaṃ   bhaginiyo  yo  hi  koci  bhaginiyo  bhikkhu
vā   bhikkhunī   vā  catūsu  satipaṭṭhānesu  supatiṭṭhitacitto  viharati  tassetaṃ
pāṭikaṅkhaṃ   uḷāraṃ   pubbenāparaṃ   visesaṃ   sañjānissatīti   .  atha  kho
āyasmā   ānando   tā   bhikkhuniyo   dhammiyā   kathāya  sandassetvā
samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
     [715]  Atha  kho  āyasmā  ānando  sāvatthiyaṃ  piṇḍāya caritvā
pacchābhattaṃ     piṇḍapātapaṭikkanto     yena     bhagavā     tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho    āyasmā   ānando   bhagavantaṃ   etadavoca   idhāhaṃ
bhante   pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   yena   aññataro

--------------------------------------------------------------------------------------------- page207.

Bhikkhunūpassayo tenupasaṅkamiṃ upasaṅkamitvā paññatte āsane nisidiṃ . atha kho bhante sambahulā bhikkhuniyo yenāhaṃ tenupasaṅkamiṃsu upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho bhante tā bhikkhuniyo maṃ etadavocuṃ idha bhante ānanda sambahulā bhikkhuniyo catūsu satipaṭṭhānesu supatiṭṭhitacittā viharantiyo uḷāraṃ pubbenāparaṃ visesaṃ sañjānantīti . evaṃ vuttāhaṃ bhante tā bhikkhuniyo etadavocaṃ evametaṃ bhaginiyo evametaṃ bhaginiyo yo hi koci bhaginiyo bhikkhu vā bhikkhunī vā catūsu satipaṭṭhānesu supatiṭṭhitacitto viharati tassetaṃ pāṭikaṅkhaṃ uḷāraṃ pubbenāparaṃ visesaṃ sañjānissatīti. [716] Evametaṃ ānanda evametaṃ ānanda yo hi koci ānanda bhikkhu vā bhikkhunī vā catūsu satipaṭṭhānesu supatiṭṭhitacitto viharati tassetaṃ pāṭikaṅkhaṃ uḷāraṃ pubbenāparaṃ visesaṃ sañjānissatīti . Katamesu catūsu. [717] Idhānanda bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . tassa kāye kāyānupassino viharato kāyārammaṇo vā uppajjati kāyasmiṃ pariḷāho cetaso vā līnattaṃ bahiddhā vā cittaṃ vikkhipati . Tena ānanda bhikkhunā kismiñcideva pasādanīye nimitte cittaṃ paṇidahitabbaṃ . tassa kismiñcideva pasādanīye nimitte cittaṃ

--------------------------------------------------------------------------------------------- page208.

Paṇidahato pāmujjaṃ 1- jāyati pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedayati sukhino cittaṃ samādhiyati . so iti paṭisañcikkhati yassa khvāhaṃ atthāya cittaṃ paṇidahiṃ so me attho abhinipphanno handadāni paṭisaṃharāmīti . So paṭisaṃharati ceva na ca vitakketi na ca vicāreti avitakkomhi avicāro ajjhattaṃ satimā sukhamasmīti pajānāti. [718] Puna caparaṃ ānanda bhikkhu vedanāsu . Citte. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . tassa dhammesu dhammānupassino viharato dhammārammaṇo vā uppajjati kāyasmiṃ pariḷāho cetaso vā līnattaṃ bahiddhā vā cittaṃ vikkhipati . tena ānanda bhikkhunā kismiñcideva pasādanīye nimitte cittaṃ paṇidahitabbaṃ . tassa kismiñcideva pasādanīye nimitte cittaṃ paṇidahato pāmujjaṃ jāyati pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedayati sukhino cittaṃ samādhiyati . so iti paṭisañcikkhati yassa khvāhaṃ atthāya cittaṃ paṇidahiṃ so me attho abhinipphanno handadāni paṭisaṃharāmīti . so paṭisaṃharati ceva na ca vitakketi na ca vicāreti avitakkomhi avicāro ajjhattaṃ satimā sukhamasmīti pajānāti . evaṃ kho ānanda paṇidhāya bhāvanā hoti. @Footnote: 1 Ma. pāmojjaṃ.

--------------------------------------------------------------------------------------------- page209.

[719] Kathañca ānanda appaṇidhāya bhāvanā hoti . bahiddhā ānanda bhikkhu cittaṃ appaṇidhāya appaṇihitaṃ me bahiddhā cittanti pajānāti atha pacchā pure asaṅkhittaṃ vimuttaṃ appaṇihitanti pajānāti atha ca pana kāye kāyānupassī viharāmi ātāpī sampajāno satimā sukhamasmīti pajānāti. [720] Bahiddhā ānanda bhikkhu cittaṃ appaṇidhāya appaṇihitaṃ me bahiddhā cittanti pajānāti atha pacchā pure asaṅkhittaṃ vimuttaṃ appaṇihitanti pajānāti atha ca pana vedanāsu vedanānupassī viharāmi ātāpī sampajāno satimā sukhamasmīti pajānāti. [721] Bahiddhā ānanda bhikkhu cittaṃ appaṇidhāya appaṇihitaṃ me bahiddhā cittanti pajānāti atha pacchā pure asaṅkhittaṃ vimuttaṃ appaṇihitanti pajānāti atha ca pana citte cittānupassī viharāmi ātāpī sampajāno satimā sukhamasmīti pajānāti. [722] Bahiddhā ānanda bhikkhu cittaṃ appaṇidhāya appaṇihitaṃ me bahiddhā cittanti pajānāti atha pacchā pure asaṅkhittaṃ vimuttaṃ appaṇihitanti pajānāti atha ca pana dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā sukhamasmīti pajānāti. [723] Evaṃ kho ānanda appaṇidhāya bhāvanā hoti . iti kho ānanda desitā mayā paṇidhāya bhāvanā desitā mayā appaṇidhāya bhāvanā . yaṃ ānanda satthārā karaṇīyaṃ sāvakānaṃ

--------------------------------------------------------------------------------------------- page210.

Hitesinā anukampakena anukappaṃ upādāya kataṃ vo taṃ mayā . Etāni ānanda rukkhamūlāni etāni suññāgārāni . jhāyathānanda mā pamādattha mā pacchā vippaṭisārino ahuvattha ayaṃ vo amhākaṃ anusāsanīti . idamavoca bhagavā . attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti. Ambapālivaggo paṭhamo. Tassuddānaṃ ambapālisato bhikkhu sālakusalarāsi ca sakuṇagghī makkaṭo sūdo gilāno bhikkhunī 1- vāsakoti. ------------ @Footnote: 1 Ma. bhikkhunūpassayoti.

--------------------------------------------------------------------------------------------- page211.

Nāḷandavaggo dutiyo


             The Pali Tipitaka in Roman Character Volume 19 page 206-211. https://84000.org/tipitaka/read/roman_item.php?book=19&item=714&items=10&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=19&item=714&items=10&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=714&items=10&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=714&items=10&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=714              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]