ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [724]   Savatthinidanam  .  atha  kho  ayasma  sariputto  yena
bhagava   tenupasankami   upasankamitva   bhagavantam   abhivadetva  ekamantam
nisidi   .   ekamantam   nisinno   kho   ayasma   sariputto  bhagavantam
etadavoca   mahapuriso  mahapurisoti  bhante  vuccati  kittavata  nu  kho
bhante    mahapuriso   hotiti   .   vimuttacittatta   khvaham   sariputta
mahapurisoti vadami avimuttacittatta no mahapurisoti vadami.
     [725]   Kathanca  sariputta  vimuttacitto  hoti  .  idha  sariputta
bhikkhu    kaye    kayanupassi   viharati   atapi   sampajano   satima
vineyya   loke   abhijjhadomanassam   .   tassa   kaye  kayanupassino
viharato   cittam   virajjati   vimuccati  anupadaya  asavehi  .  vedanasu
citte   dhammesu   dhammanupassi   viharati   atapi   sampajano   satima
vineyya   loke   abhijjhadomanassam   .   tassa  dhammesu  dhammanupassino
viharato   cittam   virajjati  vimuccati  anupadaya  asavehi  .  evam  kho
sariputta   vimuttacitto   hoti   .   vimuttacittatta   khvaham  sariputta
mahapurisoti vadami avimuttacittatta no mahapurisoti vadamiti.
     [726]  Ekam  samayam  bhagava  nalandayam  viharati pavarikambavane.
Atha  kho  ayasma  sariputto  yena  bhagava  tenupasankami  upasankamitva
bhagavantam    abhivadetva    ekamantam   nisidi   .   ekamantam   nisinno
kho   ayasma   sariputto   bhagavantam  etadavoca  evam  pasannaham  1-
bhante   bhagavati   na  cahu  na  ca  bhavissati  na  cetarahi  vijjati  anno
samano    va    brahmano    va    bhagavata   bhiyyobhinnataro   yadidam
sambodhiyanti   .   ulara  kho  tyayam  sariputta  asabhivaca  bhasita
ekamso   gahito   sihanado   nadito   evam   pasannaham  bhante  bhagavati
na   cahu   na   ca   bhavissati  na  cetarahi  vijjati  anno  samano  va
brahmano va bhagavata bhiyyobhinnataro yadidam sambodhiyanti.
     [727]  Kinnu  te  sariputta  ye te ahesum atitamaddhanam arahanto
sammasambuddha   sabbe   te  bhagavanto  cetasa  ceto  paricca  vidita
evamsila   te   bhagavanto  ahesum  iti  va  evamdhamma  te  bhagavanto
ahesum   iti   va   evampanna   te   bhagavanto   ahesum   iti   va
evamviharino   te   bhagavanto   ahesum   iti   va   evamvimutta  te
bhagavanto ahesum iti vati. No hetam bhante.
     [728]  Kim  pana  te  sariputta  ye  te bhavissanti anagatamaddhanam
arahanto   sammasambuddha   sabbe   te   bhagavanto   cetasa   ceto
paricca  vidita  evamsila  te  bhagavanto  bhavissanti  iti  va  evamdhamma
te    bhagavanto   bhavissanti   iti   va   evampanna   te   bhagavanto
bhavissanti    iti    va    evamviharino    te   bhagavanto   bhavissanti
@Footnote: 1 Ma. pasanno aham. Yu. pasannoham. evamupari.
Iti   va   evamvimutta   te  bhagavanto  bhavissanti  iti  vati  .  no
hetam bhante.
     [729]  Kim  pana  tyaham  sariputta  etarahi  araham  sammasambuddho
cetasa   ceto  paricca  vidito  evamsilo  bhagava  iti  va  evamdhammo
bhagava   iti  va  evampanno  bhagava  iti  va  evamvihari  bhagava  iti
va evamvimutto bhagava iti vati. No hetam bhante.
     [730]   Ettha   ca   te   sariputta   atitanagatapaccuppannesu
arahantesu   sammasambuddhesu   cetopariyayananam   1-   natthi   .  atha
kincarahi   tyaham   sariputta   ulara   asabhivaca   bhasita  ekamso
gahito   sihanado  nadito  evam  pasannaham  bhante  bhagavati  na  cahu  na
ca   bhavissati   na   cetarahi   vijjati   anno   samano  va  brahmano
va   bhagavata   bhiyyobhinnataro   yadidam   sambodhiyanti   .  na  kho  me
tam   2-   bhante   atitanagatapaccuppannesu  arahantesu  sammasambuddhesu
cetopariyayananam atthi api ca dhammanvayo vidito.
     [731]  Seyyathapi  bhante  ranno  paccantimam  nagaram dalhaddhalam 3-
dalhapakaratoranam     ekadvaram     tatrassa     dovariko    pandito
byatto   medhavi   annatanam  nivareta  natanam  paveseta  .  so
tassa   nagarassa   samanta   anupariyayapatham   anukkamamano   na  passeyya
@Footnote: 1 Ma. cetopariyannanam. evamupari. 2 Ma. ayam patho natthi. 3 Si. Yu.
@dalhuddalam. Ma. dalhuddhapam.
Pakarasandhim  va  pakaravivaram  va  antamaso  vilaranissakkanamattampi 1-.
Tassa   evamassa   ye   kho   keci   olarika   pana   imam  nagaram
pavisanti   va   nikkhamanti  va  sabbe  te  iminava  dvarena  pavisanti
va  nikkhamanti  vati  .  evameva  kho  me  bhante  dhammanvayo  vidito
yepi   te   bhante   ahesum   atitamaddhanam   arahanto   sammasambuddha
sabbe   te   bhagavanto   panca   nivarane  pahaya  cetaso  upakkilese
pannaya    dubbalikarane    catusu   satipatthanesu   supatitthitacitta   satta
bojjhange yathabhutam bhavetva anuttaram sammasambodhim abhisambujjhimsu.
     {731.1}  Yepi  te  bhante  bhavissanti  anagatamaddhanam  arahanto
sammasambuddha   sabbe   te  bhagavanto  panca  nivarane  pahaya  cetaso
upakkilese   pannaya   dubbalikarane  catusu  satipatthanesu  supatitthitacitta
satta    bojjhange    yathabhutam    bhavetva    anuttaram   sammasambodhim
abhisambujjhissanti   .   bhagavapi   bhante   etarahi  araham  sammasambuddho
panca   nivarane   pahaya   cetaso   upakkilese   pannaya  dubbalikarane
catusu    satipatthanesu    supatitthitacitto    satta   bojjhange   yathabhutam
bhavetva anuttaram sammasambodhim abhisambuddhoti.
     [732]   Sadhu  sadhu  sariputta  tasma  tiha  tvam  sariputta  imam
dhammapariyayam    abhikkhanam    bhaseyyasi    bhikkhunam   bhikkhuninam   upasakanam
upasikanam   .   yesampi  hi  sariputta  moghapurisanam  bhavissati  tathagate
@Footnote: 1 Si. Ma. vilaranikkamanamattampi. Yu. bilaranissakkanamattampi.
Kankha   va   vimati  va  tesampimam  dhammapariyayam  sutva  ya  tathagate
kankha va vimati va sa pahiyissatiti.
     [733]  Ekam  samayam bhagava savatthiyam viharati jetavane anathapindikassa
arame   .   tena  kho  pana  samayena  ayasma  sariputto  magadhesu
viharati    nalakagamake    abadhiko    dukkhito    balhagilano   .
Cundo  [1]-  samanuddeso  ayasmato  sariputtassa  upatthako  hoti.
Atha kho ayasma sariputto teneva abadhena parinibbayi.



             The Pali Tipitaka in Roman Character Volume 19 page 211-215. https://84000.org/tipitaka/read/roman_item.php?book=19&item=724&items=10&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=19&item=724&items=10              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=724&items=10&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=724&items=10&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=724              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]