ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [731]  Seyyathāpi  bhante  rañño  paccantimaṃ  nagaraṃ daḷhaddhālaṃ 3-
daḷhapākāratoraṇaṃ     ekadvāraṃ     tatrassa     dovāriko    paṇḍito
byatto   medhāvī   aññātānaṃ  nivāretā  ñātānaṃ  pavesetā  .  so
tassa   nagarassa   samantā   anupariyāyapathaṃ   anukkamamāno   na  passeyya
@Footnote: 1 Ma. cetopariyañṇāṇaṃ. evamupari. 2 Ma. ayaṃ pāṭho natthi. 3 Sī. Yu.
@daḷhuddālaṃ. Ma. daḷhuddhāpaṃ.
Pākārasandhiṃ  vā  pākāravivaraṃ  vā  antamaso  viḷāranissakkanamattaṃpi 1-.
Tassa   evamassa   ye   kho   keci   oḷārikā   pāṇā   imaṃ  nagaraṃ
pavisanti   vā   nikkhamanti  vā  sabbe  te  imināva  dvārena  pavisanti
vā  nikkhamanti  vāti  .  evameva  kho  me  bhante  dhammanvayo  vidito
yepi   te   bhante   ahesuṃ   atītamaddhānaṃ   arahanto   sammāsambuddhā
sabbe   te   bhagavanto   pañca   nīvaraṇe  pahāya  cetaso  upakkilese
paññāya    dubbalīkaraṇe    catūsu   satipaṭṭhānesu   supatiṭṭhitacittā   satta
bojjhaṅge yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambujjhiṃsu.
     {731.1}  Yepi  te  bhante  bhavissanti  anāgatamaddhānaṃ  arahanto
sammāsambuddhā   sabbe   te  bhagavanto  pañca  nīvaraṇe  pahāya  cetaso
upakkilese   paññāya   dubbalīkaraṇe  catūsu  satipaṭṭhānesu  supatiṭṭhitacittā
satta    bojjhaṅge    yathābhūtaṃ    bhāvetvā    anuttaraṃ   sammāsambodhiṃ
abhisambujjhissanti   .   bhagavāpi   bhante   etarahi  arahaṃ  sammāsambuddho
pañca   nīvaraṇe   pahāya   cetaso   upakkilese   paññāya  dubbalīkaraṇe
catūsu    satipaṭṭhānesu    supatiṭṭhitacitto    satta   bojjhaṅge   yathābhūtaṃ
bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambuddhoti.
     [732]   Sādhu  sādhu  sārīputta  tasmā  tiha  tvaṃ  sārīputta  imaṃ
dhammapariyāyaṃ    abhikkhaṇaṃ    bhāseyyāsi    bhikkhūnaṃ   bhikkhunīnaṃ   upāsakānaṃ
upāsikānaṃ   .   yesampi  hi  sārīputta  moghapurisānaṃ  bhavissati  tathāgate
@Footnote: 1 Sī. Ma. viḷāranikkamanamattampi. Yu. biḷāranissakkanamattaṃpi.
Kaṅkhā   vā   vimati  vā  tesampimaṃ  dhammapariyāyaṃ  sutvā  yā  tathāgate
kaṅkhā vā vimati vā sā pahīyissatīti.
     [733]  Ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme   .   tena  kho  pana  samayena  āyasmā  sārīputto  magadhesu
viharati    nāḷakagāmake    ābādhiko    dukkhito    bāḷhagilāno   .
Cundo  [1]-  samaṇuddeso  āyasmato  sārīputtassa  upaṭṭhāko  hoti.
Atha kho āyasmā sārīputto teneva ābādhena parinibbāyi.
     [734]   Atha   kho  cundo  samaṇuddeso  āyasmato  sārīputtassa
pattacīvaramādāya    yena    sāvatthījetavanaṃ    anāthapiṇḍikassa   ārāmo
yenāyasmā     ānando    tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ
ānandaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
cundo    samaṇuddeso    āyasmantaṃ    ānandaṃ   etadavoca   āyasmā
bhante    sārīputto    parinibbuto   idamassa   pattacīvaranti   .   atthi
kho   idaṃ   āvuso  cunda  kathāpābhataṃ  bhagavantaṃ  dassanāya  āyāmāvuso
cunda    yena    bhagavā    tenupasaṅkamissāma    upasaṅkamitvā   bhagavato
etamatthaṃ  ārocessāmāti  .  evaṃ  bhanteti  kho  cundo  samaṇuddeso
āyasmato ānandassa paccassosi.
     [735]  Atha  kho  āyasmā  ca  ānando  cundo  ca samaṇuddeso
yena    bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinno   kho  āyasmā  ānando
@Footnote: 1 Ma. Yu. ca.
Bhagavantaṃ    etadavoca   ayaṃ   bhante   cundo   samaṇuddeso   evamāha
āyasmā   bhante   sārīputto   parinibbuto   idamassa   pattacīvaranti .
Api   ca   me   bhante   madhurakajāto   viya   kāyo   disāpi  me  na
pakkhāyanti     dhammāpi     maṃ    nappaṭibhanti    āyasmā    sārīputto
parinibbutoti sutvā.
     [736]  Kiṃ  nu  kho [1]- ānanda sārīputto sīlakkhandhaṃ vā ādāya
parinibbuto   samādhikkhandhaṃ   vā   ādāya   parinibbuto  paññākkhandhaṃ  vā
ādāya   parinibbuto   vimuttikkhandhaṃ   vā   ādāya  parinibbuto  vimutti-
ñāṇadassanakkhandhaṃ  vā  ādāya  parinibbutoti  .  na [2]- kho me [3]-
bhante  āyasmā  sārīputto  sīlakkhandhaṃ  vā  ādāya  parinibbuto  .pe.
Vimuttiñāṇadassanakkhandhaṃ   vā   ādāya   parinibbuto   .   api   ca  me
bhante   āyasmā   sārīputto   ovādako   ahosi  [4]-  viññāpako
sandassako   samādapako   samuttejako  sampahaṃsako  akilāsu  dhammadesanāya
anuggāhako    sabrahmacārīnaṃ    taṃ    mayaṃ    āyasmato    sārīputtassa
dhammojaṃ dhammabhogaṃ dhammānuggahaṃ anussarāmāti.
     [737]   Nanu   taṃ   ānanda  mayā  paṭikacceva  akkhātaṃ  sabbehi
piyehi   manāpehi   nānābhāvo   vinābhāvo  aññathābhāvo  taṃ  kutettha
ānanda   labbhā  .  yantaṃ  jātaṃ  bhūtaṃ  saṅkhataṃ  palokadhammaṃ  taṃ  vata  mā
palujjīti netaṃ ṭhānaṃ vijjati.
     [738]   Seyyathāpi  ānanda  mahato  rukkhassa  tiṭṭhato  sāravato
@Footnote: 1 Ma. Yu. te. 2 Ma. Yu. ca. 3 Yu. taṃ. 4 Ma. Yu. otiṇṇo.
Yo   mahantataro   khandho   so  palujjeyya  .  evameva  kho  ānanda
mahato    bhikkhusaṅghassa    tiṭṭhato    sāravato   sārīputto   parinibbuto
taṃ   kutettha   ānanda  labbhā  .  yantaṃ  jātaṃ  bhūtaṃ  saṅkhataṃ  palokadhammaṃ
taṃ   vata   mā   palujjīti  netaṃ  ṭhānaṃ  vijjati  .  tasmā  tiha  ānanda
attadīpā    viharatha    attasaraṇā   anaññasaraṇā   dhammadīpā   dhammasaraṇā
anaññasaraṇā.



             The Pali Tipitaka in Roman Character Volume 19 page 213-217. https://84000.org/tipitaka/read/roman_item.php?book=19&item=731&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=731&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=731&items=8              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=731&items=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=731              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]