ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [732]   Sādhu  sādhu  sārīputta  tasmā  tiha  tvaṃ  sārīputta  imaṃ
dhammapariyāyaṃ    abhikkhaṇaṃ    bhāseyyāsi    bhikkhūnaṃ   bhikkhunīnaṃ   upāsakānaṃ
upāsikānaṃ   .   yesampi  hi  sārīputta  moghapurisānaṃ  bhavissati  tathāgate
@Footnote: 1 Sī. Ma. viḷāranikkamanamattampi. Yu. biḷāranissakkanamattaṃpi.

--------------------------------------------------------------------------------------------- page215.

Kaṅkhā vā vimati vā tesampimaṃ dhammapariyāyaṃ sutvā yā tathāgate kaṅkhā vā vimati vā sā pahīyissatīti. [733] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā sārīputto magadhesu viharati nāḷakagāmake ābādhiko dukkhito bāḷhagilāno . Cundo [1]- samaṇuddeso āyasmato sārīputtassa upaṭṭhāko hoti. Atha kho āyasmā sārīputto teneva ābādhena parinibbāyi. [734] Atha kho cundo samaṇuddeso āyasmato sārīputtassa pattacīvaramādāya yena sāvatthījetavanaṃ anāthapiṇḍikassa ārāmo yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho cundo samaṇuddeso āyasmantaṃ ānandaṃ etadavoca āyasmā bhante sārīputto parinibbuto idamassa pattacīvaranti . atthi kho idaṃ āvuso cunda kathāpābhataṃ bhagavantaṃ dassanāya āyāmāvuso cunda yena bhagavā tenupasaṅkamissāma upasaṅkamitvā bhagavato etamatthaṃ ārocessāmāti . evaṃ bhanteti kho cundo samaṇuddeso āyasmato ānandassa paccassosi. [735] Atha kho āyasmā ca ānando cundo ca samaṇuddeso yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinno kho āyasmā ānando @Footnote: 1 Ma. Yu. ca.

--------------------------------------------------------------------------------------------- page216.

Bhagavantaṃ etadavoca ayaṃ bhante cundo samaṇuddeso evamāha āyasmā bhante sārīputto parinibbuto idamassa pattacīvaranti . Api ca me bhante madhurakajāto viya kāyo disāpi me na pakkhāyanti dhammāpi maṃ nappaṭibhanti āyasmā sārīputto parinibbutoti sutvā. [736] Kiṃ nu kho [1]- ānanda sārīputto sīlakkhandhaṃ vā ādāya parinibbuto samādhikkhandhaṃ vā ādāya parinibbuto paññākkhandhaṃ vā ādāya parinibbuto vimuttikkhandhaṃ vā ādāya parinibbuto vimutti- ñāṇadassanakkhandhaṃ vā ādāya parinibbutoti . na [2]- kho me [3]- bhante āyasmā sārīputto sīlakkhandhaṃ vā ādāya parinibbuto .pe. Vimuttiñāṇadassanakkhandhaṃ vā ādāya parinibbuto . api ca me bhante āyasmā sārīputto ovādako ahosi [4]- viññāpako sandassako samādapako samuttejako sampahaṃsako akilāsu dhammadesanāya anuggāhako sabrahmacārīnaṃ taṃ mayaṃ āyasmato sārīputtassa dhammojaṃ dhammabhogaṃ dhammānuggahaṃ anussarāmāti. [737] Nanu taṃ ānanda mayā paṭikacceva akkhātaṃ sabbehi piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo taṃ kutettha ānanda labbhā . yantaṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjati. [738] Seyyathāpi ānanda mahato rukkhassa tiṭṭhato sāravato @Footnote: 1 Ma. Yu. te. 2 Ma. Yu. ca. 3 Yu. taṃ. 4 Ma. Yu. otiṇṇo.

--------------------------------------------------------------------------------------------- page217.

Yo mahantataro khandho so palujjeyya . evameva kho ānanda mahato bhikkhusaṅghassa tiṭṭhato sāravato sārīputto parinibbuto taṃ kutettha ānanda labbhā . yantaṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjati . tasmā tiha ānanda attadīpā viharatha attasaraṇā anaññasaraṇā dhammadīpā dhammasaraṇā anaññasaraṇā. [739] Kathañcānanda bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo . idhānanda bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . vedanāsu citte dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . evaṃ kho ānanda bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo.


             The Pali Tipitaka in Roman Character Volume 19 page 214-217. https://84000.org/tipitaka/read/roman_item.php?book=19&item=732&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=732&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=732&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=732&items=8&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=732              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]