ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [733]  Ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme   .   tena  kho  pana  samayena  āyasmā  sārīputto  magadhesu
viharati    nāḷakagāmake    ābādhiko    dukkhito    bāḷhagilāno   .
Cundo  [1]-  samaṇuddeso  āyasmato  sārīputtassa  upaṭṭhāko  hoti.
Atha kho āyasmā sārīputto teneva ābādhena parinibbāyi.
     [734]   Atha   kho  cundo  samaṇuddeso  āyasmato  sārīputtassa
pattacīvaramādāya    yena    sāvatthījetavanaṃ    anāthapiṇḍikassa   ārāmo
yenāyasmā     ānando    tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ
ānandaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
cundo    samaṇuddeso    āyasmantaṃ    ānandaṃ   etadavoca   āyasmā
bhante    sārīputto    parinibbuto   idamassa   pattacīvaranti   .   atthi
kho   idaṃ   āvuso  cunda  kathāpābhataṃ  bhagavantaṃ  dassanāya  āyāmāvuso
cunda    yena    bhagavā    tenupasaṅkamissāma    upasaṅkamitvā   bhagavato
etamatthaṃ  ārocessāmāti  .  evaṃ  bhanteti  kho  cundo  samaṇuddeso
āyasmato ānandassa paccassosi.
     [735]  Atha  kho  āyasmā  ca  ānando  cundo  ca samaṇuddeso
yena    bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinno   kho  āyasmā  ānando
@Footnote: 1 Ma. Yu. ca.
Bhagavantaṃ    etadavoca   ayaṃ   bhante   cundo   samaṇuddeso   evamāha
āyasmā   bhante   sārīputto   parinibbuto   idamassa   pattacīvaranti .
Api   ca   me   bhante   madhurakajāto   viya   kāyo   disāpi  me  na
pakkhāyanti     dhammāpi     maṃ    nappaṭibhanti    āyasmā    sārīputto
parinibbutoti sutvā.
     [736]  Kiṃ  nu  kho [1]- ānanda sārīputto sīlakkhandhaṃ vā ādāya
parinibbuto   samādhikkhandhaṃ   vā   ādāya   parinibbuto  paññākkhandhaṃ  vā
ādāya   parinibbuto   vimuttikkhandhaṃ   vā   ādāya  parinibbuto  vimutti-
ñāṇadassanakkhandhaṃ  vā  ādāya  parinibbutoti  .  na [2]- kho me [3]-
bhante  āyasmā  sārīputto  sīlakkhandhaṃ  vā  ādāya  parinibbuto  .pe.
Vimuttiñāṇadassanakkhandhaṃ   vā   ādāya   parinibbuto   .   api   ca  me
bhante   āyasmā   sārīputto   ovādako   ahosi  [4]-  viññāpako
sandassako   samādapako   samuttejako  sampahaṃsako  akilāsu  dhammadesanāya
anuggāhako    sabrahmacārīnaṃ    taṃ    mayaṃ    āyasmato    sārīputtassa
dhammojaṃ dhammabhogaṃ dhammānuggahaṃ anussarāmāti.
     [737]   Nanu   taṃ   ānanda  mayā  paṭikacceva  akkhātaṃ  sabbehi
piyehi   manāpehi   nānābhāvo   vinābhāvo  aññathābhāvo  taṃ  kutettha
ānanda   labbhā  .  yantaṃ  jātaṃ  bhūtaṃ  saṅkhataṃ  palokadhammaṃ  taṃ  vata  mā
palujjīti netaṃ ṭhānaṃ vijjati.
     [738]   Seyyathāpi  ānanda  mahato  rukkhassa  tiṭṭhato  sāravato
@Footnote: 1 Ma. Yu. te. 2 Ma. Yu. ca. 3 Yu. taṃ. 4 Ma. Yu. otiṇṇo.
Yo   mahantataro   khandho   so  palujjeyya  .  evameva  kho  ānanda
mahato    bhikkhusaṅghassa    tiṭṭhato    sāravato   sārīputto   parinibbuto
taṃ   kutettha   ānanda  labbhā  .  yantaṃ  jātaṃ  bhūtaṃ  saṅkhataṃ  palokadhammaṃ
taṃ   vata   mā   palujjīti  netaṃ  ṭhānaṃ  vijjati  .  tasmā  tiha  ānanda
attadīpā    viharatha    attasaraṇā   anaññasaraṇā   dhammadīpā   dhammasaraṇā
anaññasaraṇā.
     [739]    Kathañcānanda    bhikkhu   attadīpo   viharati   attasaraṇo
anaññasaraṇo    dhammadīpo    dhammasaraṇo    anaññasaraṇo    .   idhānanda
bhikkhu    kāye    kāyānupassī   viharati   ātāpī   sampajāno   satimā
vineyya    loke   abhijjhādomanassaṃ   .   vedanāsu   citte   dhammesu
dhammānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ   .   evaṃ   kho   ānanda   bhikkhu   attadīpo  viharati
attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo.
     [740]  Ye  hi  keci  ānanda etarahi vā mamaccaye vā attadīpā
viharissanti     attasaraṇā     anaññasaraṇā     dhammadīpā     dhammasaraṇā
anaññasaraṇā   .   tamataggemete   1-   ānanda  bhikkhū  bhavissanti  ye
keci sikkhākāmāti.



             The Pali Tipitaka in Roman Character Volume 19 page 215-217. https://84000.org/tipitaka/read/roman_item.php?book=19&item=733&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=733&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=733&items=8              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=733&items=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=733              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]