ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [800]  Sāvatthīnidānaṃ  .  cattārome bhikkhave satipaṭṭhānā bhāvitā
bahulīkatā   ekantanibbidāya   virāgāya   nirodhāya   upasamāya  abhiññāya
sambodhāya   nibbānāya   saṃvattanti   .   katame   cattāro   .   idha
bhikkhave    bhikkhu   kāye   kāyānupassī   viharati   ātāpī   sampajāno
satimā   vineyya  loke  abhijjhādomanassaṃ  .  vedanāsu  citte  dhammesu
dhammānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ    .   ime   kho   bhikkhave   cattāro   satipaṭṭhānā
bhāvitā   bahulīkatā   ekantanibbidāya   virāgāya   nirodhāya   upasamāya
abhiññāya sambodhāya nibbānāya saṃvattantīti.
     [801]   Yesaṃ  kesañci  bhikkhave  cattāro  satipaṭṭhānā  viraddhā
viraddho   tesaṃ   ariyo  aṭṭhaṅgiko  1-  maggo  sammādukkhakkhayagāmī .
Yesaṃ   kesañci   bhikkhave   cattāro   satipaṭṭhānā  āraddhā  āraddho
tesaṃ   ariyo   aṭṭhaṅgiko   1-  maggo  sammādukkhakkhayagāmī  .  katame
cattāro   .  idha  bhikkhave  bhikkhu  kāye  kāyānupassī  viharati  ātāpī
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. evamuparipi.
Sampajāno   satimā   vineyya   loke   abhijjhādomanassaṃ   .  vedanāsu
citte   dhammesu   dhammānupassī   viharati   ātāpī   sampajāno   satimā
vineyya   loke   abhijjhādomanassaṃ   .   yesaṃ  kesañci  bhikkhave  ime
cattāro   satipaṭṭhānā   viraddhā   viraddho   tesaṃ   ariyo  aṭṭhaṅgiko
maggo   sammādukkhakkhayagāmī  .  yesaṃ  kesañci  bhikkhave  ime  cattāro
satipaṭṭhānā   āraddhā   āraddho   tesaṃ   ariyo   aṭṭhaṅgiko  maggo
sammādukkhakkhayagāmīti.
     [802]  Sāvatthīnidānaṃ  .  cattārome bhikkhave satipaṭṭhānā bhāvitā
bahulīkatā   apārā   pāraṃ  gamanāya  saṃvattanti  .  katame  cattāro .
Idha   bhikkhave   bhikkhu   kāye  kāyānupassī  viharati  ātāpī  sampajāno
satimā   vineyya  loke  abhijjhādomanassaṃ  .  vedanāsu  citte  dhammesu
dhammānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ    .   ime   kho   bhikkhave   cattāro   satipaṭṭhānā
bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattantīti.
     [803]  Sāvatthīnidānaṃ  .  sato  bhikkhave bhikkhu vihareyya sampajāno
ayaṃ  vo  amhākaṃ  anusāsanī  .  kathañca  bhikkhave  bhikkhu  sato  hoti .
Idha   bhikkhave   bhikkhu   kāye  kāyānupassī  viharati  ātāpī  sampajāno
satimā   vineyya  loke  abhijjhādomanassaṃ  .  vedanāsu  citte  dhammesu
dhammānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ. Evaṃ kho bhikkhave bhikkhu sato hoti.



             The Pali Tipitaka in Roman Character Volume 19 page 240-241. https://84000.org/tipitaka/read/roman_item.php?book=19&item=800&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=800&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=800&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=800&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=800              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]