ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [834]  Ye  bhikkhave  anukampeyyātha  ye  ca  sotabbaṃ  maññeyyuṃ
mittā   vā   amaccā   vā   ñātī   vā   sālohitā  vā  te  vo
bhikkhave   catunnaṃ   satipaṭṭhānānaṃ  bhāvanāya  samādapetabbā  nivesetabbā
patiṭṭhāpetabbāti   .   katamesaṃ  catunnaṃ  .  idha  bhikkhave  bhikkhu  kāye
kāyānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ   .   vedanāsu   citte   dhammesu  dhammānupassī  viharati
ātāpī   sampajāno   satimā   vineyya   loke   abhijjhādomanassaṃ  .
Ye   bhikkhave   anukampeyyātha   ye   ca   sotabbaṃ   maññeyyuṃ  mittā
Vā  amaccā  vā  ñātī  vā  sālohitā  vā  te  vo  bhikkhave imesaṃ
catunnaṃ     satipaṭṭhānānaṃ    bhāvanāya    samādapetabbā    nivesetabbā
patiṭṭhāpetabbāti.
     [835]   Tisso   imā  bhikkhave  vedanā  .  katamā  tisso .
Sukhā   vedanā   dukkhā   vedanā   adukkhamasukhā   vedanā   .   imā
kho bhikkhave tisso vedanā.



             The Pali Tipitaka in Roman Character Volume 19 page 251-252. https://84000.org/tipitaka/read/roman_item.php?book=19&item=834&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=834&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=834&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=834&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=834              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]