ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [838]   Imesaṃ   kho   bhikkhave   tiṇṇannaṃ   āsavānaṃ  pahānāya
cattāro   satipaṭṭhānā   bhāvetabbā   .   katame   cattāro  .  idha
bhikkhave    bhikkhu   kāye   kāyānupassī   viharati   ātāpī   sampajāno
satimā    vineyya    loke   abhijjhādomanassaṃ   .   vedanāsu   citte
dhammesu   dhammānupassī   viharati   ātāpī   sampajāno   satimā  vineyya
Loke   abhijjhādomanassaṃ   .   imesaṃ  kho  bhikkhave  tiṇṇannaṃ  āsavānaṃ
pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti.
                    Amatavaggo pañcamo.
                        Tassuddānaṃ
         amataṃ samudayo maggo                  sato 1- kusalarāsi ca
         pāṭimokkhaṃ duccaritaṃ mittā 2-   vedanā āsavena cāti.
                      ----------
@Footnote: 1 Ma. sati. 2 Ma. mittavedanā.
            Satipaṭṭhānasaṃyuttassa gaṅgādipeyyālo chaṭṭho
     [839]  Seyyathāpi  bhikkhave  gaṅgā  nadī  pācīnaninnā pācīnapoṇā
pācīnapabbhārā  .  evameva  kho  bhikkhave  bhikkhu  cattāro  satipaṭṭhāne
bhāvento   cattāro   satipaṭṭhāne   bahulīkaronto  nibbānaninno  hoti
nibbānapoṇo nibbānapabbhāro.
     [840]  Kathañca  bhikkhave  bhikkhu  cattāro  satipaṭṭhāne  bhāvento
cattāro   satipaṭṭhāne  bahulīkaronto  nibbānaninno  hoti  nibbānapoṇo
nibbānapabbhāro   .   idha   bhikkhave  bhikkhu  kāye  kāyānupassī  viharati
ātāpī   sampajāno   satimā   vineyya   loke   abhijjhādomanassaṃ  .
Vedanāsu   citte   dhammesu   dhammānupassī   viharati  ātāpī  sampajāno
satimā   vineyya  loke  abhijjhādomanassaṃ  .  evaṃ  kho  bhikkhave  bhikkhu
cattāro   satipaṭṭhāne  bhāvento  cattāro  satipaṭṭhāne  bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti .pe.
     [841]   Pañcimāni   bhikkhave   uddhambhāgiyāni   saññojanāni  .
Katamāni   pañca   .  rūparāgo  arūparāgo  māno  uddhaccaṃ  avijjā .
Imāni kho bhikkhave pañcuddhambhāgiyāni saññojanāni.



             The Pali Tipitaka in Roman Character Volume 19 page 252-254. https://84000.org/tipitaka/read/roman_item.php?book=19&item=838&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=838&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=838&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=838&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=838              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]