ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [909]   Chayimāni   bhikkhave    indriyāni   .   katamāni  cha .
Cakkhundriyaṃ    sotindriyaṃ    ghānindriyaṃ    jivhindriyaṃ    kāyindriyaṃ
manindriyaṃ.
     [910]  Ye  hi  1- keci bhikkhave samaṇā vā brāhmaṇā vā imesaṃ
channaṃ    indriyānaṃ    samudayañca   atthaṅgamañca   assādañca   ādīnavañca
nissaraṇañca   yathābhūtaṃ   nappajānanti   .   name   te   bhikkhave  samaṇā
vā   brāhmaṇā   vā   samaṇesu   vā   samaṇasammatā  brāhmaṇesu  vā
brāhmaṇasammatā    na    ca   panete   āyasmanto   sāmaññatthaṃ   vā
brāhmaññatthaṃ    vā    diṭṭheva    dhamme   sayaṃ   abhiññā   sacchikatvā
upasampajja viharanti.
     [911]  Ye  hi  2- keci bhikkhave samaṇā vā brāhmaṇā vā imesaṃ
channaṃ    indriyānaṃ    samudayañca   atthaṅgamañca   assādañca   ādīnavañca
nissaraṇañca   yathābhūtaṃ   pajānanti   .   te   khome   bhikkhave   samaṇā
vā    brāhmaṇā    vā   samaṇesu   ceva   samaṇasammatā   brāhmaṇesu
ca     brāhmaṇasammatā     te    ca    panāyasmanto    sāmaññatthañca
brāhmaññatthañca     diṭṭheva    dhamme    sayaṃ    abhiññā    sacchikatvā
upasampajja viharantīti.



             The Pali Tipitaka in Roman Character Volume 19 page 273. https://84000.org/tipitaka/read/roman_item.php?book=19&item=909&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=909&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=909&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=909&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=909              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]