ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [10]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena  kho  pana  samayena  bhikkhū  bhikkhūnaṃ
hatthe   cīvaraṃ   nikkhipitvā   santaruttarena   janapadacārikaṃ   pakkamanti .
Tāni   cīvarāni   ciraṃ   1-   nikkhittāni   kaṇṇakitāni  honti  .  tāni
cīvarāni   2-  bhikkhū  otāpenti  .  addasā  kho  āyasmā  ānando
senāsanacārikaṃ   āhiṇḍanto   te   bhikkhū  tāni  cīvarāni  otāpente
disvāna   yena   te   bhikkhū   tenupasaṅkami   upasaṅkamitvā   te  bhikkhū
etadavoca   kassimāni   āvuso   cīvarāni  kaṇṇakitānīti  .  athakho  te
bhikkhū   āyasmato   ānandassa   etamatthaṃ   ārocesuṃ   .   āyasmā
ānando   ujjhāyati   khīyati   vipāceti   kathaṃ   hi  nāma  bhikkhū  bhikkhūnaṃ
hatthe  cīvaraṃ  nikkhipitvā  santaruttarena janapadacārikaṃ pakkamissantīti. Athakho
āyasmā   ānando   [3]-  bhagavato  etamatthaṃ  ārocesi  .  athakho
bhagavā  te  bhikkhū  paṭipucchi  saccaṃ  kira  bhikkhave  bhikkhū bhikkhūnaṃ hatthe cīvaraṃ
nikkhipitvā    santaruttarena    janapadacārikaṃ    pakkamantīti    .    saccaṃ
bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma te bhikkhave moghapurisā
bhikkhūnaṃ    hatthe    cīvaraṃ    nikkhipitvā    santaruttarena    janapadacārikaṃ
@Footnote: 1 Po. cīvaravaṃse .  2 Ma. Yu. ayaṃ pāṭho natthi .  3 Ma. te bhikkhū
@anekapariyāyena vigarahitvā. evamīdisesu ṭhānesu.
Pakkamissanti   netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya  pasannānaṃ
vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave   imaṃ  sikkhāpadaṃ
uddiseyyātha
     {10.1}   niṭṭhitacīvarasmiṃ   bhikkhunā  ubbhatasmiṃ  kaṭhine  ekarattampi
ce bhikkhu ticīvarena vippavaseyya nissaggiyaṃ pācittiyanti.
     {10.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.



             The Pali Tipitaka in Roman Character Volume 2 page 7-8. https://84000.org/tipitaka/read/roman_item.php?book=2&item=10&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=2&item=10&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=10&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=10&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=10              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]