ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page162.

Dutiyasikkhāpadaṃ [182] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassārāme . tena kho pana samayena chabbaggiyā bhikkhū pesalehi bhikkhūhi saddhiṃ bhaṇḍantā 1- pesale bhikkhū omasanti jātiyāpi nāmenapi gottenapi kammenapi sippenapi ābādhenapi liṅgenapi kilesenapi āpattiyāpi hīnenapi akkosena khuṃsenti vambhenti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū pesalehi bhikkhūhi saddhiṃ bhaṇḍantā pesale bhikkhū omasissanti jātiyāpi nāmenapi gottenapi kammenapi sippenapi ābādhenapi liṅgenapi kilesenapi āpattiyāpi hīnenapi akkosena khuṃsessanti vambhessantīti. {182.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira tumhe bhikkhave pesalehi bhikkhūhi saddhiṃ bhaṇḍantā pesale bhikkhū omasatha jātiyāpi nāmenapi gottenapi kammenapi sippenapi ābādhenapi liṅgenapi kilesenapi āpattiyāpi hīnenapi akkosena khuṃsetha vambhethāti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā pesalehi bhikkhūhi saddhiṃ bhaṇḍantā pesale bhikkhū omasissatha jātiyāpi .pe. hīnenapi akkosena khuṃsessatha @Footnote: 1 Yu. bhaṇḍentā. evamuparipi.

--------------------------------------------------------------------------------------------- page163.

Vambhessatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi. [183] Bhūtapubbaṃ bhikkhave takkasilāyaṃ 1- aññatarassa brāhmaṇassa nandivisālo nāma balibaddo 2- ahosi . athakho bhikkhave nandivisālo balibaddo taṃ brāhmaṇaṃ etadavoca gaccha tvaṃ brāhmaṇa seṭṭhinā saddhiṃ sahassena abbhudaṃ 3- karohi mayhaṃ balibaddo sakaṭasataṃ atibaddhaṃ pavaṭṭessatīti . athakho bhikkhave so brāhmaṇo seṭṭhinā saddhiṃ sahassena abbhudaṃ akāsi mayhaṃ balibaddo sakaṭasataṃ atibaddhaṃ pavaṭṭessatīti . athakho bhikkhave so brāhmaṇo sakaṭasataṃ atibandhitvā nandivisālaṃ balibaddaṃ yuñjitvā etadavoca añcha 4- kūṭa vahassu kūṭāti. {183.1} Athakho bhikkhave nandivisālo balibaddo tattheva aṭṭhāsi. Athakho bhikkhave so brāhmaṇo sahassena parājito pajjhāyi . Athakho bhikkhave nandivisālo balibaddo taṃ brāhmaṇaṃ etadavoca kissa tvaṃ brāhmaṇa pajjhāyasīti . tathā hi panāhaṃ bho tayā sahassena parājitoti . kissa pana maṃ tvaṃ brāhmaṇa akūṭaṃ kūṭavādena pāpesi gaccha tvaṃ brāhmaṇa seṭṭhinā saddhiṃ dvīhi sahassehi abbhudaṃ karohi mayhaṃ balibaddo sakaṭasataṃ atibaddhaṃ pavaṭṭessatīti mā ca maṃ akūṭaṃ kūṭavādena pāpesīti . athakho bhikkhave so brāhmaṇo @Footnote: 1 Ma. takkasīlāyaṃ . 2 Ma. balībaddo. Sī. balivaddo. evamuparipi. @3 Ma. abbhutaṃ. evamuparipi . 4 Ma. gaccha.

--------------------------------------------------------------------------------------------- page164.

Seṭṭhinā saddhiṃ dvīhi sahassehi abbhudaṃ akāsi mayhaṃ balibaddo sakaṭasataṃ atibaddhaṃ pavaṭṭessatīti . athakho bhikkhave so brāhmaṇo sakaṭasataṃ atibandhitvā nandivisālaṃ balibaddaṃ yuñjitvā etadavoca añcha bhadra vahassu bhadrāti . athakho bhikkhave nandivisālo balibaddo sakaṭasataṃ atibaddhaṃ pavaṭṭesi. [184] Manāpameva bhāseyya nāmanāpaṃ kudācanaṃ manāpaṃ bhāsamānassa garubhāraṃ udabbahi dhanañca naṃ alabbhesi 1- tena cattamano ahūti. [185] Tadāpi me bhikkhave amanāpā khuṃsanā vambhanā kimaṅgaṃ panetarahi manāpā bhavissati khuṃsanā vambhanā netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {185.1} omasavāde pācittiyanti. [186] Omasavādo nāma dasahi ākārehi omasati jātiyāpi nāmenapi gottenapi kammenapi sippenapi ābādhenapi liṅgenapi kilesenapi āpattiyāpi akkosenapi. [187] Jāti nāma dve jātiyo hīnā ca jāti ukkaṭṭhā ca jāti . hīnā nāma jāti caṇḍālajāti veṇajāti nesādajāti rathakārajāti pukkusajāti esā hīnā nāma jāti . ukkaṭṭhā nāma jāti khattiyajāti brāhmaṇajāti esā ukkaṭṭhā nāma jāti. [188] Nāmaṃ nāma dve nāmāni hīnañca nāmaṃ ukkaṭṭhañca @Footnote: 1 Ma. alābhesi.

--------------------------------------------------------------------------------------------- page165.

Nāmaṃ . hīnaṃ nāma nāmaṃ avakaṇṇakaṃ javakaṇṇakaṃ dhaniṭṭhakaṃ saviṭṭhakaṃ kulavaḍḍhakaṃ tesu tesu vā pana janapadesu oññātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acitīkataṃ 1- etaṃ hīnaṃ nāma nāmaṃ . ukkaṭṭhaṃ nāma nāmaṃ buddhapaṭisaṃyuttaṃ dhammapaṭisaṃyuttaṃ saṅghapaṭisaṃyuttaṃ tesu tesu vā pana janapadesu anoññātaṃ anavaññātaṃ ahīḷitaṃ aparibhūtaṃ citīkataṃ etaṃ ukkaṭṭhaṃ nāma nāmaṃ. [189] Gottaṃ nāma dve gottāni hīnañca gottaṃ ukkaṭṭhañca gottaṃ . hīnaṃ nāma bhāradvājagottaṃ tesu tesu vā pana janapadesu oññātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acitīkataṃ etaṃ hīnaṃ nāma gottaṃ . ukkaṭṭhaṃ nāma gottaṃ gotamagottaṃ moggallānagottaṃ kaccāyanagottaṃ vāseṭṭhagottaṃ 2- tesu tesu vā pana janapadesu anoññātaṃ anavaññātaṃ ahīḷitaṃ aparibhūtaṃ citīkataṃ etaṃ ukkaṭṭhaṃ nāma gottaṃ. [190] Kammaṃ nāma dve kammāni hīnañca kammaṃ ukkaṭṭhañca kammaṃ . hīnaṃ nāma kammaṃ koṭṭhakakammaṃ pupphachaḍḍakakammaṃ tesu tesu vā pana janapadesu oññātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acitīkataṃ etaṃ hīnaṃ nāma kammaṃ . ukkaṭṭhaṃ nāma kammaṃ kasi vaṇijjā gorakkhā tesu tesu vā pana janapadesu anoññātaṃ anavaññātaṃ ahīḷitaṃ aparibhūtaṃ citīkataṃ etaṃ ukkaṭṭhaṃ nāma kammaṃ. [191] Sippaṃ nāma dve sippāni hīnañca sippaṃ ukkaṭṭhañca @Footnote: 1 Ma. acittīkataṃ. evamuparipi . 2 Ma. kaccānagottaṃ vāsiṭṭhagottaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page166.

Sippaṃ . hīnaṃ nāma sippaṃ naḷakārasippaṃ kumbhakārasippaṃ pesakārasippaṃ cammakārasippaṃ nahāpitasippaṃ tesu tesu vā pana janapadesu oññātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acitīkataṃ etaṃ hīnaṃ nāma sippaṃ . ukkaṭṭhaṃ nāma sippaṃ muddhā 1- gaṇanā lekhā tesu tesu vā pana janapadesu anoññātaṃ anavaññātaṃ ahīḷitaṃ aparibhūtaṃ citīkataṃ etaṃ ukkaṭṭhaṃ nāma sippaṃ. [192] Sabbepi ābādhā hīnā nāma apica madhumeho ābādho ukkaṭṭho. [193] Liṅgaṃ nāma dve liṅgāni hīnañca liṅgaṃ ukkaṭṭhañca liṅgaṃ . hīnaṃ nāma liṅgaṃ atidīghaṃ atirassaṃ atikaṇhaṃ accodātaṃ etaṃ hīnaṃ nāma liṅgaṃ . ukkaṭṭhaṃ nāma liṅgaṃ nātidīghaṃ nātirassaṃ nātikaṇhaṃ nāccodātaṃ etaṃ ukkaṭṭhaṃ nāma liṅgaṃ. [194] Sabbepi kilesā hīnā. [195] Sabbāpi āpattiyo hīnā apica sotāpatti samāpatti ukkaṭṭhā. [196] Akkoso nāma dve akkosā hīno ca akkoso ukkaṭṭho ca akkoso . hīno nāma akkoso oṭṭhosi meṇḍosi goṇosi gadrabhosi tiracchānagatosi nerayikosi natthi tuyhaṃ sugati duggatiyeva tuyhaṃ pāṭikaṅkhāti yakārena vā bhakārena vā kāṭakoṭacikāya vā eso hīno nāma akkoso . @Footnote: 1 Ma. muddā. evamuparipi.

--------------------------------------------------------------------------------------------- page167.

Ukkaṭṭho nāma akkoso paṇḍitosi byattosi medhāvīsi bahussutosi dhammakathikosi natthi tuyhaṃ duggati sugatiyeva tuyhaṃ pāṭikaṅkhāti eso ukkaṭṭho nāma akkoso.


             The Pali Tipitaka in Roman Character Volume 2 page 162-167. https://84000.org/tipitaka/read/roman_item.php?book=2&item=182&items=15&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=2&item=182&items=15&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=182&items=15&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=182&items=15&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=182              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]