ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [631]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
udāyi   issāso   hoti   .  kākā  cassa  amanāpā  honti  .  so
kāke   vijjhitvā   [1]-  sīsaṃ  chinditvā  sūle  paṭipāṭiyā  ṭhapesi .
Bhikkhū   evamāhaṃsu   kenime   āvuso   kākā  jīvitā  voropitāti .
Mayā   āvuso   amanāpā  me  kākāti  .  ye  te  bhikkhū  appicchā
.pe.   te   ujjhāyanti   khīyanti  vipācenti  kathaṃ  hi  nāma  āyasmā
udāyi   sañcicca   pāṇaṃ   jīvitā   voropessatīti   .pe.   saccaṃ  kira
tvaṃ   udāyi  sañcicca  pāṇaṃ  jīvitā  voropesīti  .  saccaṃ  bhagavāti .
Vigarahi   buddho   bhagavā   kathaṃ   hi   nāma   tvaṃ   moghapurisa   sañcicca
pāṇaṃ    jīvitā    voropessasi   netaṃ   moghapurisa   appasannānaṃ   vā
pasādāya    pasannānaṃ    vā    bhiyyobhāvāya   .pe.   evañca   pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {631.1}   yo   pana  bhikkhu  sañcicca  pāṇaṃ  jīvitā  voropeyya
pācittiyanti.
     [632]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe   adhippeto   bhikkhūti   .   sañciccāti   jānanto   sañjānanto
cecca   abhivitaritvā   vītikkamo   .   pāṇo   nāma  tiracchānagatapāṇo
vuccati     .     jīvitā    voropeyyāti    jīvitindriyaṃ    upacchindati
@Footnote: 1 Ma. vijjhitvā.
Uparodheti santatiṃ vikopeti āpatti pācittiyassa.
     [633]    Pāṇe    pāṇasaññī    jīvitā    voropeti   āpatti
pācittiyassa  .  pāṇe  vematiko  jīvitā  voropeti āpatti dukkaṭassa.
Pāṇe    appāṇasaññī   jīvitā   voropeti   anāpatti   .   appāṇe
pāṇasaññī    āpatti    dukkaṭassa   .   appāṇe   vematiko   āpatti
dukkaṭassa. Appāṇe appāṇasaññī anāpatti.
     [634]     Anāpatti     asañcicca     asatiyā     ajānantassa
namaraṇādhippāyassa ummattakassa ādikammikassāti.
                   Paṭhamasikkhāpadaṃ niṭṭhitaṃ.
                          ---------
@Footnote: 1 Ma. assatiyā.
                       Dutiyasikkhāpadaṃ



             The Pali Tipitaka in Roman Character Volume 2 page 412-414. https://84000.org/tipitaka/read/roman_item.php?book=2&item=631&items=4&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=2&item=631&items=4              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=631&items=4&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=631&items=4&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=631              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]