ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Khambhakatavaggo
     [820]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū khambhakatā antaraghare gacchanti .pe.
     {820.1} Na khambhakato antaraghare gamissāmīti sikkhā karaṇīyā.
     Na   khambhakatena   antaraghare   gantabbaṃ  .  yo  anādariyaṃ  paṭicca
ekato   vā   ubhato   vā  khambhaṃ  katvā  antaraghare  gacchati  āpatti
dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [821]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū khambhakatā antaraghare nisīdanti .pe.
     {821.1} Na khambhakato antaraghare nisīdissāmīti sikkhā karaṇīyā.
     Na    khambhakatena    antaraghare   nisīditabbaṃ   .   yo   anādariyaṃ
paṭicca   ekato   vā   ubhato   vā  khambhaṃ  katvā  antaraghare  nisīdati
Āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
vāsūpagatassa āpadāsu ummattakassa ādikammikassāti.
     [822]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū sasīsaṃ pārupitvā antaraghare gacchanti .pe.
     {822.1} Na oguṇṭhito antaraghare gamissāmīti sikkhā karaṇīyā.
     Na   oguṇṭhitena   antaraghare  gantabbaṃ  .  yo  anādariyaṃ  paṭicca
sasīsaṃ pārupitvā antaraghare gacchati āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [823]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū sasīsaṃ pārupitvā antaraghare nisīdanti .pe.
     {823.1} Na oguṇṭhito antaraghare nisīdissāmīti sikkhā karaṇīyā.
     Na   oguṇṭhitena  antaraghare  nisīditabbaṃ  .  yo  anādariyaṃ  paṭicca
sasīsaṃ pārupitvā antaraghare nisīdati āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
vāsūpagatassa āpadāsu ummattakassa ādikammikassāti.
     [824]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū ukkuṭikāya antaraghare gacchanti .pe.
     {824.1}    Na    ukkuṭikāya   antaraghare   gamissāmīti   sikkhā
karaṇīyā.
     Na   ukkuṭikāya   antaraghare   gantabbaṃ  .  yo  anādariyaṃ  paṭicca
ukkuṭikāya antaraghare gacchati āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
vāsūpagatassa āpadāsu ummattakassa ādikammikassāti.
     [825]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū pallatthikāya antaraghare nisīdanti .pe.
     {825.1}   Na   pallatthikāya   antaraghare   nisīdissāmīti   sikkhā
karaṇīyā.
     Na   pallatthikāya  antaraghare  nisīditabbaṃ  .  yo  anādariyaṃ  paṭicca
hatthapallatthikāya    vā    dussapallatthikāya    vā   antaraghare   nisīdati
āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
vāsūpagatassa āpadāsu ummattakassa ādikammikassāti.
                 Samattiṃsa bhojanappaṭisaṃyuttā 1-
     [826]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū asakkaccaṃ piṇḍapātaṃ paṭiggaṇhanti chaḍḍetukāmā viya .pe.
     {826.1} Sakkaccaṃ piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.
     Sakkaccaṃ   piṇḍapāto   paṭiggahetabbo   .  yo  anādariyaṃ  paṭicca
asakkaccaṃ    piṇḍapātaṃ    paṭiggaṇhāti    chaḍḍetukāmo    viya   āpatti
dukkaṭassa.
@Footnote: 1 Ma. idaṃ pāṭhadvayaṃ natthi.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [827]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū   tahaṃ   tahaṃ   olokentā   piṇḍapātaṃ   paṭiggaṇhanti  ākirantepi
atikkantepi na jānanti .pe.
     {827.1}    Pattasaññī    piṇḍapātaṃ    paṭiggahessāmīti    sikkhā
karaṇīyā.
     Pattasaññinā    piṇḍapāto   paṭiggahetabbo   .   yo   anādariyaṃ
paṭicca    tahaṃ   tahaṃ   olokento   piṇḍapātaṃ   paṭiggaṇhāti   āpatti
dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [828]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū piṇḍapātaṃ paṭiggaṇhantā sūpaṃyeva bahuṃ paṭiggaṇhanti .pe.
     {828.1} Samasūpakaṃ piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.
     Sūpo   nāma   dve   sūpā  muggasūpo  māsasūpo  hatthahāriyo .
Samasūpako    piṇḍapāto   paṭiggahetabbo   .   yo   anādariyaṃ   paṭicca
sūpaṃyeva bahuṃ paṭiggaṇhāti āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
rasarase    ñātakānaṃ    pavāritānaṃ    aññassatthāya    attano   dhanena
āpadāsu ummattakassa ādikammikassāti.
     [829]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū thūpīkataṃ piṇḍapātaṃ paṭiggaṇhanti .pe.
     {829.1}    Samatittikaṃ    piṇḍapātaṃ    paṭiggahessāmīti    sikkhā
karaṇīyā.
     Samatittiko    piṇḍapāto    paṭiggahetabbo   .   yo   anādariyaṃ
paṭicca thūpīkataṃ piṇḍapātaṃ paṭiggaṇhāti āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    āpadāsu
ummattakassa ādikammikassāti.
                   Khambhakatavaggo tatiyo.
                           --------



             The Pali Tipitaka in Roman Character Volume 2 page 540-544. https://84000.org/tipitaka/read/roman_item.php?book=2&item=820&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=2&item=820&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=820&items=10              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=820&items=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=820              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]