ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

page31.

Etadaggapāli [146] Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ rattaññūnaṃ yadidaṃ aññākoṇḍañño 1- . mahāpaññānaṃ yadidaṃ sārīputto . iddhimantānaṃ yadidaṃ mahāmoggallāno . dhūtavādānaṃ 2- yadidaṃ mahākassapo . Dibbacakkhukānaṃ yadidaṃ anuruddho . uccākulikānaṃ yadidaṃ bhaddiyo kāḷigodhāyaputto . mañjussarānaṃ yadidaṃ lakuṇṭakabhaddiyo . Sīhanādikānaṃ yadidaṃ piṇḍolabhāradvājo . dhammakathikānaṃ yadidaṃ puṇṇo mantāniputto . saṅkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ yadidaṃ mahākaccānoti. Vaggo paṭhamo. [147] Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ manomayaṃ kāyaṃ abhinimminantānaṃ yadidaṃ cullapanthako . cetovivaṭṭakusalānaṃ 3- yadidaṃ cullapanthako . paññāvivaṭṭakusalānaṃ 4- yadidaṃ mahāpanthako. Araṇavihārīnaṃ yadidaṃ subhūti . dakkhiṇeyyānaṃ yadidaṃ subhūti . āraññakānaṃ yadidaṃ revato khadiravaniyo . jhāyīnaṃ yadidaṃ kaṅkhārevato . āraddhaviriyānaṃ yadidaṃ soṇo koliviso . kalyāṇavākkaraṇānaṃ yadidaṃ soṇo kuṭikaṇṇo . lābhīnaṃ yadidaṃ sīvalī . saddhādhimuttānaṃ yadidaṃ vakkalīti. Vaggo dutiyo. [148] Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ sikkhākāmānaṃ @Footnote: 1 Ma. aññāsikoṇḍañño . 2 Ma. Yu. dhutavādānaṃ. 3 Yu. cetovivaddhakusalānaṃ. @4 Ma. saññāvivaṭṭakusalānaṃ. Yu. saññāvivaddhakusalānaṃ.

--------------------------------------------------------------------------------------------- page32.

Yadidaṃ rāhulo . saddhāpabbajitānaṃ yadidaṃ raṭṭhapālo . paṭhamaṃ salākaṃ gaṇhantānaṃ yadidaṃ kuṇḍadhāno . paṭibhāṇavantānaṃ yadidaṃ vaṅgīso . Samantapāsādikānaṃ yadidaṃ upaseno vaṅgantaputto . Senāsanapaññāpakānaṃ yadidaṃ dabbo mallaputto . devatānaṃ piyamanāpānaṃ yadidaṃ pilindavaccho . khippābhiññānaṃ yadidaṃ bāhiyo dārucīriyo . cittakathikānaṃ yadidaṃ kumārakassapo . paṭisambhidappattānaṃ yadidaṃ mahākoṭṭhitoti. Vaggo tatiyo. [149] Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando . satimantānaṃ yadidaṃ ānando . gatimantānaṃ yadidaṃ ānando . dhitimantānaṃ yadidaṃ ānando . upaṭṭhākānaṃ yadidaṃ ānando . mahāparisānaṃ yadidaṃ uruvelakassapo . kulappasādakānaṃ yadidaṃ kāḷudāyi . appābādhānaṃ yadidaṃ bakkulo 1- . pubbenivāsaṃ anussarantānaṃ yadidaṃ sobhito . vinayadharānaṃ yadidaṃ upāli . Bhikkhunovādakānaṃ yadidaṃ nandako . indriyesu guttadvārānaṃ yadidaṃ nando . bhikkhuovādakānaṃ yadidaṃ mahākappino . tejodhātukusalānaṃ yadidaṃ sāgato . paṭibhāṇeyyakānaṃ yadidaṃ rādho . lūkhacīvaradharānaṃ yadidaṃ mogharājāti. Vaggo catuttho. @Footnote: 1 Ma. bākulo.

--------------------------------------------------------------------------------------------- page33.

[150] Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ rattaññūnaṃ yadidaṃ mahāpajāpatī gotamī . mahāpaññānaṃ yadidaṃ khemā . Iddhimantānaṃ yadidaṃ uppalavaṇṇā . vinayadharānaṃ yadidaṃ paṭācārā . Dhammakathikānaṃ yadidaṃ dhammadinnā . jhāyīnaṃ yadidaṃ nandā. Āraddhaviriyānaṃ yadidaṃ soṇā . dibbacakkhukānaṃ yadidaṃ sakulā 1- . Khippābhiññānaṃ yadidaṃ bhaddā kuṇḍalakesā . Pubbenivāsaṃ anussarantīnaṃ yadidaṃ bhaddā kapilānī 2-. Mahābhiññappattānaṃ yadidaṃ bhaddā kaccānā 3- . lūkhacīvaradharānaṃ yadidaṃ kisāgotamī. Saddhādhimuttānaṃ yadidaṃ sigālamātāti 4-. Vaggo pañcamo. [151] Etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ paṭhamaṃ saraṇaṃ gacchantānaṃ yadidaṃ tapussabhallikā vāṇijā . dāyakānaṃ yadidaṃ sudatto gahapati anāthapiṇḍiko . dhammakathikānaṃ yadidaṃ citto gahapati macchikasaṇḍiko 5- . catūhi saṅgahavatthūhi parisaṃ saṃgaṇhantānaṃ yadidaṃ hatthako āḷavako . paṇītadāyakānaṃ yadidaṃ mahānāmo sakko . Manāpadāyakānaṃ yadidaṃ uggo gahapati vesāliko . saṅghupaṭṭhākānaṃ yadidaṃ 6- uggato gahapati. Aveccappasannānaṃ yadidaṃ sūro ambaṭṭho 7-. Puggalappasannānaṃ yadidaṃ jīvako komārabhacco . vissāsakānaṃ yadidaṃ nakulapitā gahapatīti. Vaggo chaṭṭho. @Footnote: 1 Ma. bakulā. 2 Ma. kāpilānī. 3 Ma. bhaddakaccānā. 4 siṅgālakamātā. @5 macchikāsaṇdiko . 6 Ma. hatthigāmako. 7 Ma. surabandho.

--------------------------------------------------------------------------------------------- page34.

[152] Etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ paṭhamaṃ saraṇaṃ gacchantīnaṃ yadidaṃ sujātā senānidhītā 1- . dāyikānaṃ yadidaṃ visākhā migāramātā . bahussutānaṃ yadidaṃ khujjuttarā . mettāvihārīnaṃ yadidaṃ sāmāvatī . jhāyīnaṃ yadidaṃ uttarā nandamātā . paṇītadāyikānaṃ yadidaṃ suppavāsā koliyadhītā . gilānupaṭṭhākīnaṃ yadidaṃ suppiyā upāsikā . aveccappasannānaṃ yadidaṃ kātiyānī . vissāsikānaṃ yadidaṃ nakulamātā gahapatānī . anussavappannānaṃ yadidaṃ kālī upāsikā kuraragharikāti 2-. Vaggo sattamo. 3-


             The Pali Tipitaka in Roman Character Volume 20 page 31-34. https://84000.org/tipitaka/read/roman_item.php?book=20&item=146&items=7&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=20&item=146&items=7&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=20&item=146&items=7&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=146&items=7&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=146              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]