ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [1]  Evamme  sutaṃ. Ekaṃ samayaṃ bhagavā vajjīsu viharati bhaṇḍagāme.
Tatra  kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti  .  bhadanteti  te  bhikkhū
bhagavato   paccassosuṃ   .   bhagavā  etadavoca  catunnaṃ  bhikkhave  dhammānaṃ
ananubodhā    appaṭivedhā    evamidaṃ    dīghamaddhānaṃ   sandhāvitaṃ   saṃsaritaṃ
mamañceva    tumhākañca   katamesaṃ   catunnaṃ   ariyassa   bhikkhave   sīlassa
ananubodhā  appaṭivedhā  evamidaṃ  dīghamaddhānaṃ  sandhāvitaṃ  saṃsaritaṃ  mamañceva
tumhākañca    ariyassa    bhikkhave   samādhissa   ananubodhā   appaṭivedhā
evamidaṃ   dīghamaddhānaṃ   sandhāvitaṃ   saṃsaritaṃ  mamañceva  tumhākañca  ariyāya
bhikkhave    paññāya    ananubodhā    appaṭivedhā   evamidaṃ   dīghamaddhānaṃ
sandhāvitaṃ   saṃsaritaṃ   mamañceva   tumhākañca   ariyāya  bhikkhave  vimuttiyā
ananubodhā  appaṭivedhā  evamidaṃ  dīghamaddhānaṃ  sandhāvitaṃ  saṃsaritaṃ  mamañceva

--------------------------------------------------------------------------------------------- page2.

Tumhākañca tayidaṃ bhikkhave ariyaṃ sīlaṃ anubuddhaṃ paṭividdhaṃ ariyo samādhi anubuddho paṭividdho ariyā paññā anubuddhā paṭividdhā ariyā vimutti anubuddhā paṭividdhā ucchinnā bhavataṇhā khīṇā bhavanettī natthidāni punabbhavoti . idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā sīlasamādhipaññā ca vimutti ca anuttarā anubuddhā ime dhammā gotamena yasassinā. Iti buddho abhiññāya dhammamakkhāsi bhikkhunaṃ dukkhassantakaro satthā cakkhumā parinibbutoti.


             The Pali Tipitaka in Roman Character Volume 21 page 1-2. https://84000.org/tipitaka/read/roman_item.php?book=21&item=1&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=21&item=1&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=21&item=1&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=1&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=1              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]