ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [184]  Athakho  jānussoṇī  brāhmaṇo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā     bhagavatā     saddhiṃ     sammodi     sammodanīyaṃ    kathaṃ
sārāṇīyaṃ   vītisāretvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho
khānussoṇī   brāhmaṇo   bhagavantaṃ  etadavoca  mayaṃ  1-  hi  bho  gotama
evaṃvādī   evaṃdiṭṭhī   natthi   yo  so  maraṇadhammo  samāno  na  bhāyati
na santāsaṃ āpajjati maraṇassāti.
     {184.1}   Atthi  brāhmaṇa  maraṇadhammo  samāno  bhāyati  santāsaṃ
āpajjati    maraṇassa    atthi    pana   brāhmaṇa   maraṇadhammo   samāno
na   bhāyati   na   santāsaṃ   āpajjati   maraṇassa   katamo  ca  brāhmaṇa
maraṇadhammo   samāno  bhāyati  santāsaṃ  āpajjati  maraṇassa  idha  brāhmaṇa
ekacco    kāmesu    avītarāgo   hoti   avigatacchando   avigatapemo
avigatapipāso     avigatapariḷāho     avigatataṇho    tamenaṃ    aññataro
gāḷho   rogātaṅko   phusati  tassa  aññatarena  gāḷhena  rogātaṅkena
@Footnote: 1 Ma. Yu. ahaṃ.
Phuṭṭhassa   evaṃ   hoti   piyā   vata  maṃ  kāmā  jahissanti  piye  cāhaṃ
kāme  jahissāmīti  so  socati  kilamati  paridevati  urattāḷī  kandati  1-
sammohaṃ   āpajjati   ayaṃ   kho   brāhmaṇa  maraṇadhammo  samāno  bhāyati
santāsaṃ āpajjati maraṇassa.
     {184.2}  Puna  caparaṃ  brāhmaṇa  idhekacco kāye avītarāgo hoti
avigatacchando       avigatapemo      avigatapipāso      avigatapariḷāho
avigatataṇho   tamenaṃ   aññataro   gāḷho   rogātaṅko   phusati   tassa
aññatarena  gāḷhena  rogātaṅkena  phuṭṭhassa  evaṃ  hoti  piyo  vata  maṃ
kāyo   jahissati   piyañcāhaṃ   kāyaṃ   jahissāmīti   so   socati  kilamati
paridevati   urattāḷī   kandati   sammohaṃ  āpajjati  ayaṃpi  kho  brāhmaṇa
maraṇadhammo samāno bhāyati santāsaṃ āpajjati maraṇassa.
     {184.3}   Puna  caparaṃ  brāhmaṇa  idhekacco  akatakalyāṇo  hoti
akatakusalo   akatabhīruttāṇo   katapāpo   kataluddo   katakibbiso   tamenaṃ
aññataro   gāḷho   rogātaṅko   phusati   tassa   aññatarena  gāḷhena
rogātaṅkena  phuṭṭhassa  evaṃ  hoti  akataṃ  vata  me  kalyāṇaṃ  akataṃ kusalaṃ
akataṃ   bhīruttāṇaṃ   kataṃ   pāpaṃ   kataṃ   luddaṃ  kataṃ  kibbisaṃ  yāvatā  bho
akatakalyāṇānaṃ       akatakusalānaṃ      akatabhīruttāṇānaṃ      katapāpānaṃ
kataluddānaṃ   katakibbisānaṃ   gati   taṃ  gatiṃ  pecca  gacchāmīti  so  socati
kilamati   paridevati   urattāḷī   kandati   sammohaṃ   āpajjati  ayaṃpi  kho
brāhmaṇa maraṇadhammo samāno bhāyati santāsaṃ āpajjati maraṇassa.
     {184.4}    Puna   caparaṃ   brāhmaṇa   idhekacco   kaṅkhī   hoti
vicikicchī    aniṭṭhaṃ    gato    saddhamme    tamenaṃ   aññataro   gāḷho
@Footnote: 1 uttāḷiṃ kandatītipi.
Rogātaṅko   phusati   tassa  aññatarena  gāḷhena  rogātaṅkena  phuṭṭhassa
evaṃ   hoti   kaṅkhī   vatamhi   vicikicchī   aniṭṭhaṃ  gato  saddhammeti  so
socati   kilamati   paridevati   urattāḷī  kandati  sammohaṃ  āpajjati  ayaṃpi
kho  brāhmaṇa  maraṇadhammo  samāno  bhāyati  santāsaṃ  āpajjati maraṇassa.
Ime   kho   brāhmaṇa  cattāro  maraṇadhammā  samānā  bhāyanti  santāsaṃ
āpajjanti maraṇassa.
     {184.5}  Katamo  ca  brāhmaṇa  maraṇadhammo  samāno  na bhāyati na
santāsaṃ  āpajjati  maraṇassa  idha  brāhmaṇa  ekacco  kāmesu  vītarāgo
hoti   vigatacchando   vigatapemo   vigatapipāso  vigatapariḷāho  vigatataṇho
tamenaṃ  aññataro  gāḷho  rogātaṅko  phusati  tassa  aññatarena gāḷhena
rogātaṅkena  phuṭṭhassa  na  evaṃ  hoti  piyā vata maṃ kāmā khahissanti piye
cāhaṃ  kāme  jahissāmīti  so  na socati na kilamati na paridevati na urattāḷī
kandati   na  sammohaṃ  āpajjati  ayaṃ  kho  brāhmaṇa  maraṇadhammo  samāno
na bhāyati na santāsaṃ āpajjati maraṇassa.
     {184.6}  Puna  caparaṃ  brāhmaṇa  idhekacco  kāye vītarāgo hoti
vigatacchando   vigatapemo   vigatapipāso  vigatapariḷāho  vigatataṇho  tamenaṃ
aññataro   gāḷho   rogātaṅko   phusati   tassa   aññatarena  gāḷhena
rogātaṅkena   phuṭṭhassa  na  evaṃ  hoti  piyo  vata  maṃ  kāyo  jahissati
piyañcāhaṃ  kāyaṃ  jahissāmīti  so  na  socati  na  kilamati  na  paridevati na
urattāḷī    kandati   na   sammohaṃ   āpajjati   ayaṃpi   kho   brāhmaṇa
maraṇadhammo samāno na bhāyati na santāsaṃ āpajjati maraṇassa.
     {184.7}   Puna   caparaṃ   brāhmaṇa  idhekacco  akatapāpo  hoti
akataluddo     akatakibbiso    katakalyāṇo    katakusalo    katabhīruttāṇo
tamenaṃ    aññataro   gāḷho   rogātaṅko   phusati   tassa   aññatarena
gāḷhena  rogātaṅkena  phuṭṭhassa  evaṃ  hoti  akataṃ  vata  me pāpaṃ akataṃ
luddaṃ  akataṃ  kibbisaṃ  kataṃ  kalyāṇaṃ  kataṃ  kusalaṃ  kataṃ  bhīruttāṇaṃ yāvatā bho
akatapāpānaṃ    akataluddānaṃ    akatakibbisānaṃ   katakalyāṇānaṃ   katakusalānaṃ
katabhīruttāṇānaṃ  gati  taṃ  gatiṃ  pecca  gacchāmīti  so na socati na kilamati na
paridevati  na  urattāḷī  kandati  na  sammohaṃ  āpajjati ayaṃpi kho brāhmaṇa
maraṇadhammo samāno na bhāyati na santāsaṃ āpajjati maraṇassa.
     {184.8}  Puna  caparaṃ  brāhmaṇa  idhekacco  akaṅkhī hoti avicikicchī
niṭṭhaṃ   gato   saddhamme   tamenaṃ  aññataro  gāḷho  rogātaṅko  phusati
tassa   aññatarena  gāḷhena  rogātaṅkena  phuṭṭhassa  evaṃ  hoti  akaṅkhī
vatamhi  avicikicchī  niṭṭhaṃ  gato  saddhammeti  so  na  socati  na  kilamati na
paridevati  na  urattāḷī  kandati  na  sammohaṃ  āpajjati ayaṃpi kho brāhmaṇa
maraṇadhammo   samāno   na   bhāyati   na  santāsaṃ  āpajjati  maraṇassa .
Ime   kho   brāhmaṇa   cattāro  maraṇadhammā  samānā  na  bhāyanti  na
santāsaṃ   āpajjanti   maraṇassāti   .   abhikkantaṃ   bho  gotama  .pe.
Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.



             The Pali Tipitaka in Roman Character Volume 21 page 235-238. https://84000.org/tipitaka/read/roman_item.php?book=21&item=184&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=21&item=184&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=21&item=184&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=184&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=184              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]