ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [184]  Athakho  jānussoṇī  brāhmaṇo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā     bhagavatā     saddhiṃ     sammodi     sammodanīyaṃ    kathaṃ
sārāṇīyaṃ   vītisāretvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho
khānussoṇī   brāhmaṇo   bhagavantaṃ  etadavoca  mayaṃ  1-  hi  bho  gotama
evaṃvādī   evaṃdiṭṭhī   natthi   yo  so  maraṇadhammo  samāno  na  bhāyati
na santāsaṃ āpajjati maraṇassāti.
     {184.1}   Atthi  brāhmaṇa  maraṇadhammo  samāno  bhāyati  santāsaṃ
āpajjati    maraṇassa    atthi    pana   brāhmaṇa   maraṇadhammo   samāno
na   bhāyati   na   santāsaṃ   āpajjati   maraṇassa   katamo  ca  brāhmaṇa
maraṇadhammo   samāno  bhāyati  santāsaṃ  āpajjati  maraṇassa  idha  brāhmaṇa
ekacco    kāmesu    avītarāgo   hoti   avigatacchando   avigatapemo
avigatapipāso     avigatapariḷāho     avigatataṇho    tamenaṃ    aññataro
gāḷho   rogātaṅko   phusati  tassa  aññatarena  gāḷhena  rogātaṅkena
@Footnote: 1 Ma. Yu. ahaṃ.

--------------------------------------------------------------------------------------------- page236.

Phuṭṭhassa evaṃ hoti piyā vata maṃ kāmā jahissanti piye cāhaṃ kāme jahissāmīti so socati kilamati paridevati urattāḷī kandati 1- sammohaṃ āpajjati ayaṃ kho brāhmaṇa maraṇadhammo samāno bhāyati santāsaṃ āpajjati maraṇassa. {184.2} Puna caparaṃ brāhmaṇa idhekacco kāye avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho tamenaṃ aññataro gāḷho rogātaṅko phusati tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti piyo vata maṃ kāyo jahissati piyañcāhaṃ kāyaṃ jahissāmīti so socati kilamati paridevati urattāḷī kandati sammohaṃ āpajjati ayaṃpi kho brāhmaṇa maraṇadhammo samāno bhāyati santāsaṃ āpajjati maraṇassa. {184.3} Puna caparaṃ brāhmaṇa idhekacco akatakalyāṇo hoti akatakusalo akatabhīruttāṇo katapāpo kataluddo katakibbiso tamenaṃ aññataro gāḷho rogātaṅko phusati tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti akataṃ vata me kalyāṇaṃ akataṃ kusalaṃ akataṃ bhīruttāṇaṃ kataṃ pāpaṃ kataṃ luddaṃ kataṃ kibbisaṃ yāvatā bho akatakalyāṇānaṃ akatakusalānaṃ akatabhīruttāṇānaṃ katapāpānaṃ kataluddānaṃ katakibbisānaṃ gati taṃ gatiṃ pecca gacchāmīti so socati kilamati paridevati urattāḷī kandati sammohaṃ āpajjati ayaṃpi kho brāhmaṇa maraṇadhammo samāno bhāyati santāsaṃ āpajjati maraṇassa. {184.4} Puna caparaṃ brāhmaṇa idhekacco kaṅkhī hoti vicikicchī aniṭṭhaṃ gato saddhamme tamenaṃ aññataro gāḷho @Footnote: 1 uttāḷiṃ kandatītipi.

--------------------------------------------------------------------------------------------- page237.

Rogātaṅko phusati tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti kaṅkhī vatamhi vicikicchī aniṭṭhaṃ gato saddhammeti so socati kilamati paridevati urattāḷī kandati sammohaṃ āpajjati ayaṃpi kho brāhmaṇa maraṇadhammo samāno bhāyati santāsaṃ āpajjati maraṇassa. Ime kho brāhmaṇa cattāro maraṇadhammā samānā bhāyanti santāsaṃ āpajjanti maraṇassa. {184.5} Katamo ca brāhmaṇa maraṇadhammo samāno na bhāyati na santāsaṃ āpajjati maraṇassa idha brāhmaṇa ekacco kāmesu vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho tamenaṃ aññataro gāḷho rogātaṅko phusati tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa na evaṃ hoti piyā vata maṃ kāmā khahissanti piye cāhaṃ kāme jahissāmīti so na socati na kilamati na paridevati na urattāḷī kandati na sammohaṃ āpajjati ayaṃ kho brāhmaṇa maraṇadhammo samāno na bhāyati na santāsaṃ āpajjati maraṇassa. {184.6} Puna caparaṃ brāhmaṇa idhekacco kāye vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho tamenaṃ aññataro gāḷho rogātaṅko phusati tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa na evaṃ hoti piyo vata maṃ kāyo jahissati piyañcāhaṃ kāyaṃ jahissāmīti so na socati na kilamati na paridevati na urattāḷī kandati na sammohaṃ āpajjati ayaṃpi kho brāhmaṇa maraṇadhammo samāno na bhāyati na santāsaṃ āpajjati maraṇassa.

--------------------------------------------------------------------------------------------- page238.

{184.7} Puna caparaṃ brāhmaṇa idhekacco akatapāpo hoti akataluddo akatakibbiso katakalyāṇo katakusalo katabhīruttāṇo tamenaṃ aññataro gāḷho rogātaṅko phusati tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti akataṃ vata me pāpaṃ akataṃ luddaṃ akataṃ kibbisaṃ kataṃ kalyāṇaṃ kataṃ kusalaṃ kataṃ bhīruttāṇaṃ yāvatā bho akatapāpānaṃ akataluddānaṃ akatakibbisānaṃ katakalyāṇānaṃ katakusalānaṃ katabhīruttāṇānaṃ gati taṃ gatiṃ pecca gacchāmīti so na socati na kilamati na paridevati na urattāḷī kandati na sammohaṃ āpajjati ayaṃpi kho brāhmaṇa maraṇadhammo samāno na bhāyati na santāsaṃ āpajjati maraṇassa. {184.8} Puna caparaṃ brāhmaṇa idhekacco akaṅkhī hoti avicikicchī niṭṭhaṃ gato saddhamme tamenaṃ aññataro gāḷho rogātaṅko phusati tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti akaṅkhī vatamhi avicikicchī niṭṭhaṃ gato saddhammeti so na socati na kilamati na paridevati na urattāḷī kandati na sammohaṃ āpajjati ayaṃpi kho brāhmaṇa maraṇadhammo samāno na bhāyati na santāsaṃ āpajjati maraṇassa . Ime kho brāhmaṇa cattāro maraṇadhammā samānā na bhāyanti na santāsaṃ āpajjanti maraṇassāti . abhikkantaṃ bho gotama .pe. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.


             The Pali Tipitaka in Roman Character Volume 21 page 235-238. https://84000.org/tipitaka/read/roman_item.php?book=21&item=184&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=21&item=184&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=21&item=184&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=184&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=184              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]