ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [185]  Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati gijjhakūṭe pabbate.
Tena   kho  pana  samayena  sambahulā  abhiññātā  abhiññātā  paribbājakā
Sappiniyā   tīre  paribbājakārāme  paṭivasanti  seyyathīdaṃ  annabhāro  1-
vadharo  2-  sakuludāyī  ca  paribbājako  aññe  ca  abhiññātā abhiññātā
paribbājakā   .   athakho   bhagavā   sāyaṇhasamayaṃ   paṭisallānā  vuṭṭhito
yena sappiniyā tīraṃ paribbājakārāmo tenupasaṅkami.
     {185.1}  Tena  kho  pana samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ
sannisinnānaṃ      sannipatitānaṃ     ayamantarākathā     udapādi     itipi
brāhmaṇasaccāni   itipi  brāhmaṇasaccānīti  .  athakho  bhagavā  yena  te
paribbājakā    tenupasaṅkami   upasaṅkamitvā   paññatte   āsane   nisīdi
nisajja  kho  bhagavā  te  paribbājake  etadavoca  kāyanuttha  paribbājakā
etarahi  kathāya  sannisinnā  kā  ca  pana  vo  antarākathā vippakatāti.
Idha   bho   gotama   amhākaṃ   sannisinnānaṃ  sannipatitānaṃ  ayamantarākathā
udapādi itipi brāhmaṇasaccāni itipi brāhmaṇasaccānīti.
     {185.2}    Cattārīmāni   paribbājakā   brāhmaṇasaccāni   mayā
sayaṃ  abhiññā  sacchikatvā  paveditāni  katamāni  cattāri  idha  paribbājakā
brāhmaṇo   evamāha   sabbe   pāṇā  avajjhāti  iti  vadaṃ  brāhmaṇo
saccaṃ  āha  no  musā  so  tena  na  samaṇoti  maññati  na  brāhmaṇoti
maññati   na   seyyohamasmīti   maññati   na   sadisohamasmīti   maññati   na
hīnohamasmīti    maññati    apica    yadeva    tattha    saccaṃ   tadabhiññāya
pāṇānaṃyeva anudayāya 3- anukampāya paṭipanno hoti.
     {185.3}    Puna    caparaṃ   paribbājakā   brāhmaṇo   evamāha
@Footnote: 1 Yu. antabhāro. 2 Ma. Yu. varadharo. 3 Ma. Yu. anuddayāya.
Sabbe   kāmā   aniccā  dukkhā  vipariṇāmadhammāti  idaṃ  vadaṃ  brāhmaṇo
saccaṃ  āha  no  musā  so  tena  na  samaṇoti  maññati  na  brāhmaṇoti
maññati   na   seyyohamasmīti   maññati   na   sadisohamasmīti   maññati   na
hīnohamasmīti   maññati  apica  yadeva  tattha  saccaṃ  tadabhiññāya  kāmānaṃyeva
nibbidāya virāgāya nirodhāya paṭipanno hoti.
     {185.4}   Puna  caparaṃ  paribbājakā  brāhmaṇo  evamāha  sabbe
bhavā   aniccā   dukkhā   vipariṇāmadhammāti   iti  vadaṃ  brāhmaṇo  saccaṃ
āha   no   musā   so   tena   na  samaṇoti  maññati  na  brāhmaṇoti
maññati   na   seyyohamasmīti   maññati   na   sadisohamasmīti   maññati   na
hīnohamasmīti    maññati    apica    yadeva    tattha    saccaṃ   tadabhiññāya
bhavānaṃ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti.
     {185.5}   Puna   caparaṃ  paribbājakā  brāhmaṇo  evamāha  nāhaṃ
kvacini  1-  kassaci  kiñcanatasmiṃ  na ca mama kvacini 1- katthaci kiñcinatthīti 2-
iti  vadaṃ  brāhmaṇo  saccaṃ  āha  no  musā  so tena na samaṇoti maññati
na   brāhmaṇoti   maññati   na  seyyohamasmīti  maññati  na  sadisohamasmīti
maññati   na   hīnohamasmīti  maññati  apica  yadeva  tattha  saccaṃ  tadabhiññāya
ākiñcaññaṃyeva   paṭipadaṃ   paṭipanno   hoti  .  imāni  kho  paribbājakā
cattāri brāhmaṇasaccāni mayā sayaṃ abhiññā sacchikatvā paveditānīti.
@Footnote: 1 Ma. Yu. kvacani. 2 Ma. kiñcanatatthīti. Yu. kiñcanaṃ natthīti.



             The Pali Tipitaka in Roman Character Volume 21 page 238-240. https://84000.org/tipitaka/read/roman_item.php?book=21&item=185&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=21&item=185&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=21&item=185&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=185&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=185              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]