ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [22]   Ekamidāhaṃ   bhikkhave   samayaṃ  uruvelāyaṃ  viharāmi  najjā
nerañjarāya    tīre    ajapālanigrodhe   paṭhamābhisambuddho   .   athakho
bhikkhave     sambahulā     brāhmaṇā     jiṇṇā    vuḍḍhā    mahallakā
addhagatā    vayoanuppattā    yenāhaṃ    tenupasaṅkamiṃsu    upasaṅkamitvā
mayā    saddhiṃ   sammodiṃsu   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā
ekamantaṃ   nisīdiṃsu   ekamantaṃ   nisinnā   kho  bhikkhave  te  brāhmaṇā
maṃ   etadavocuṃ  sutaṃ  metaṃ  bho  gotama  na  samaṇo  gotamo  brāhmaṇe
jiṇṇe    vuḍḍhe    mahallake    addhagate   vayoanuppatte   abhivādeti
vā  paccuṭṭheti  vā  āsanena  vā  nimantetīti  tayidaṃ  bho gotama tatheva
na   hi   bhavaṃ   gotamo  brāhmaṇe  jiṇṇe  vuḍḍhe  mahallake  addhagate
vayoanuppatte    abhivādeti   vā   paccuṭṭheti   vā   āsanena   vā
nimanteti tayidaṃ bho gotama na sampannamevāti.
     {22.1}   Tassa  mayhaṃ  bhikkhave  etadahosi  nacayime  āyasmanto
jānanti  theraṃ  vā  therakaraṇe  vā  dhammeti  1-  vuḍḍho  cepi bhikkhave
hoti  asītiko  vā  navutiko  vā  vassasatiko  vā  jātiyā  so ca hoti
akālavādī   abhūtavādī   anatthavādī   adhammavādī   avinayavādī  anidhānavatiṃ
vācaṃ    bhāsitā    akālena    anapadesaṃ    apariyantavatiṃ   anatthasañhitaṃ
athakho  so  bālo  therotveva  saṅkhaṃ  gacchati  daharo cepi bhikkhave hoti
yuvā   susū   2-  kāḷakeso  bhadrena  yobbanena  samannāgato  paṭhamena
@Footnote: 1 Yu. dhamme .  2 Ma. Yu. susu.
Vayasā  so  ca  hoti  kālavādī  bhūtavādī  atthavādī  dhammavādī  vinayavādī
nidhānavatiṃ   vācaṃ   bhāsitā   kālena   sāpadesaṃ  pariyantavatiṃ  atthasañhitaṃ
athakho  so  paṇḍito  therotveva  saṅkhaṃ  gacchati  .  cattārome bhikkhave
therakaraṇā   dhammā  katame  cattāro  idha  bhikkhave  bhikkhu  sīlavā  hoti
pātimokkhasaṃvarasaṃvuto     viharati     ācāragocarasampanno     aṇumattesu
vajjesu   bhayadassāvī   samādāya   sikkhati   sikkhāpadesu  bahussuto  hoti
sutadharo   sutasannicayo   ye   te  dhammā  ādikalyāṇā  majjhekalyāṇā
pariyosānakalyāṇā     sātthaṃ     sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ   abhivadanti   tathārūpāssa   dhammā   bahussutā   honti  dhatā
vacasā    paricitā    manasānupekkhitā    diṭṭhiyā   suppaṭividdhā   catunnaṃ
jhānānaṃ    ābhicetasikānaṃ    diṭṭhadhammasukhavihārānaṃ    nikāmalābhī    hoti
akicchalābhī    akasiralābhī    āsavānaṃ    khayā    anāsavaṃ   cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharati. Ime kho bhikkhave cattāro therakaraṇā dhammāti.
         Yo uddhatena cittena            samphañca bahubhāsati
         asamāhitasaṅkappo             asaddhammarato mato 1-
         ārā so thāvareyyamhā       pāpadiṭṭhi anādaro.
         Yo ca sīlena sampanno         sutavā paṭibhāṇavā
         saṃyutto thiradhammesu 2-        paññāyatthaṃ vipassati
@Footnote: 1 Ma. Yu. mago .  2 Ma. Yu. saññato dhīro dhammesu.
         Pāragū sabbadhammānaṃ            akhilo paṭibhāṇavā
         pahīnajātimaraṇo                 brahmacariyassa kevalī
         tamahaṃ vadāmi theroti             yassa no santi āsavā
         āsavānaṃ khayā bhikkhu             so 1- theroti pavuccatīti.



             The Pali Tipitaka in Roman Character Volume 21 page 28-30. https://84000.org/tipitaka/read/roman_item.php?book=21&item=22&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=21&item=22&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=21&item=22&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=22&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=22              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]