ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [246]   Catasso   imā   bhikkhave   seyyā   katamā   catasso
petaseyyā   kāmabhogiseyyā  sīhaseyyā  tathāgataseyyā  .  katamā  ca
bhikkhave   petaseyyā   yebhuyyena   bhikkhave   petā  uttānā  senti
ayaṃ  vuccati  bhikkhave  petaseyyā  .  katamā  ca bhikkhave kāmabhogiseyyā
yebhuyyena   bhikkhave   kāmabhogī   vāmena  passena  senti  ayaṃ  vuccati
bhikkhave kāmabhogiseyyā.
     {246.1}  Katamā  ca  bhikkhave  sīhaseyyā  sīho bhikkhave migarājā
dakkhiṇena    passena    seyyaṃ   kappeti   pādena   pādaṃ   accādhāya
antarasaṭṭhimhi    1-    naṅguṭṭhaṃ    anupakkhipitvā    so    paṭibujjhitvā
purimaṃ   kāyaṃ  abbhunnāmetvā  pacchimaṃ  kāyaṃ  anuviloketi  sace  bhikkhave
sīho   migarājā   kiñci   passati   kāyassa   vikkhittaṃ   vā  visaṭaṃ  vā
tena   bhikkhave   sīho  migarājā  anattamano  hoti  sace  pana  bhikkhave
sīho   migarājā   na   kiñci  passati  kāyassa  vikkhittaṃ  vā  visaṭaṃ  vā
@Footnote: 1 Yu. antarāsatthīnaṃ.
Tena   bhikkhave   sīho  migarājā  attamano  hoti  ayaṃ  vuccati  bhikkhave
sīhaseyyā   .  katamā  ca  bhikkhave  tathāgataseyyā  idha  bhikkhave  bhikkhu
vivicce   kāmehi   .pe.   catutthaṃ   jhānaṃ   upasampajja   viharati   ayaṃ
vuccati bhikkhave tathāgataseyyā. Imā kho bhikkhave catasso seyyāti.



             The Pali Tipitaka in Roman Character Volume 21 page 331-332. https://84000.org/tipitaka/read/roman_item.php?book=21&item=246&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=21&item=246&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=21&item=246&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=246&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=246              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]