ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [30]  Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati  gijjhakūṭe pabbate.
Tena   kho  pana  samayena  sambahulā  abhiññātā  abhiññātā  paribbājakā
sippiniyā   1-  tīre  paribbājakārāme  paṭivasanti  seyyathīdaṃ  annabhāro
vadharo  2-  sakuludāyī  ca  paribbājako  aññe  ca  abhiññātā abhiññātā
paribbājakā   .   athakho   bhagavā   sāyaṇhasamayaṃ   paṭisallānā  vuṭṭhito
yena   sippiniyā   tīraṃ   paribbājakārāmo   tenupasaṅkami   upasaṅkamitvā
paññatte  āsane  nisīdi  nisajja  kho  bhagavā  te  paribbajake etadavoca
cattārīmāni     paribbājakā     dhammapadāni    aggaññāni    rattaññāni
vaṃsaññāni      porāṇāni      asaṃkiṇṇāni      asaṃkiṇṇapubbāni      na
saṃkīyanti    na    saṃkīyissanti    appaṭikuṭṭhāni    samaṇehi    brāhmaṇehi
viññūhi     katamāni     cattāri    anabhijjhā    paribbājakā    dhammapadaṃ
aggaññaṃ    rattaññaṃ    vaṃsaññaṃ    porāṇaṃ    asaṃkiṇṇaṃ   asaṃkiṇṇapubbaṃ   na
saṃkīyati   na   saṃkīyissati   appaṭikuṭṭhaṃ   samaṇehi   brāhmaṇehi  viññūhi .
Abyāpādo   paribbājakā   dhammapadaṃ   ...   .  sammāsati  paribbājakā
dhammapadaṃ    ...    .   sammāsamādhi   paribbājakā   dhammapadaṃ   aggaññaṃ
rattaññaṃ    vaṃsaññaṃ    porāṇaṃ    asaṃkiṇṇaṃ    asaṃkiṇṇapubbaṃ    na   saṃkīyati
na   saṃkīyissati   appaṭikuṭṭhaṃ   samaṇehi   brāhmaṇehi   viññūhi  .  imāni
@Footnote: 1 Po. sappinikāya nadiyā. Ma. sippinikātīre .  2 Ma. Yu. varadharo.

--------------------------------------------------------------------------------------------- page39.

Kho paribbājakā cattāri dhammapadāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṃkiṇṇāni asaṃkiṇṇapubbāni na saṃkīyanti na saṃkīyissanti appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi. {30.1} Yo kho paribbājakā evaṃ vadeyya ahametaṃ anabhijjhaṃ dhammapadaṃ paccakkhāya abhijjhāluṃ kāmesu tibbasārāgaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmīti tamahaṃ tattha evaṃ vadeyyaṃ etu vadatu byāharatu passāmissānubhāvanti so vata paribbājakā anabhijjhaṃ dhammapadaṃ paccakkhāya abhijjhāluṃ kāmesu tibbasārāgaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati. {30.2} Yo kho paribbājakā evaṃ vadeyya ahametaṃ abyāpādaṃ dhammapadaṃ paccakkhāya byāpannacittaṃ paduṭṭhamanasaṅkappaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmīti tamahaṃ tattha evaṃ vadeyyaṃ etu vadatu byāharatu passāmissānubhāvanti so vata paribbājakā abyāpādaṃ dhammapadaṃ paccakkhāya byāpannacittaṃ paduṭṭhamanasaṅkappaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati. {30.3} Yo kho paribbājakā evaṃ vadeyya ahametaṃ sammāsatiṃ dhammapadaṃ paccakkhāya muṭṭhassatiṃ asampajānaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmīti tamahaṃ tattha evaṃ vadeyyaṃ etu vadatu byāharatu passāmissānubhāvanti so vata paribbājakā sammāsatiṃ dhammapadaṃ paccakkhāya muṭṭhassatiṃ asampajānaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati. {30.4} Yo kho paribbājakā evaṃ vadeyya

--------------------------------------------------------------------------------------------- page40.

Ahametaṃ sammāsamādhiṃ dhammapadaṃ paccakkhāya asamāhitaṃ vibbhantacittaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmīti tamahaṃ tattha evaṃ vadeyyaṃ etu vadatu byāharatu passāmissānubhāvanti so vata paribbājakā sammāsamādhiṃ dhammapadaṃ paccakkhāya asamāhitaṃ vibbhantacittaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati. {30.5} Yo kho paribbājakā imāni cattāri dhammapadāni garahitabbaṃ paṭikkositabbaṃ maññeyya tassa diṭṭheva dhamme cattāro sahadhammikā vādānupātā gārayhā ṭhānā āgacchanti katame cattāro anabhijjhaṃ ce bhavaṃ dhammapadaṃ garahati paṭikkosati ye ca hi abhijjhālū kāmesu tibbasārāgā samaṇā vā brāhmaṇā vā te bhoto pujjā te bhoto pāsaṃsā . abyāpādaṃ ce bhavaṃ dhammapadaṃ garahati paṭikkosati ye ca hi byāpannacittā paduṭṭhamanasaṅkappā samaṇā vā brāhmaṇā vā te bhoto pujjā te bhoto pāsaṃsā. Sammāsatiṃ ce bhavaṃ dhammapadaṃ garahati paṭikkosati ye ca hi muṭṭhassatī asampajānā samaṇā vā brāhmaṇā vā te bhoto pujjā te bhoto pāsaṃsā . sammāsamādhiṃ ce bhavaṃ dhammapadaṃ garahati paṭikkosati ye ca hi asamāhitā vibbhantacittā samaṇā vā brāhmaṇā vā te bhoto pujjā te bhoto pāsaṃsā. {30.6} Yo kho paribbājakā imāni cattāri dhammapadāni garahitabbaṃ paṭikkositabbaṃ maññeyya tassa diṭṭheva dhamme ime cattāro sahadhammikā vādānupātā gārayhā ṭhānā

--------------------------------------------------------------------------------------------- page41.

Āgacchanti . yepi te paribbājakā ahesuṃ ukkalā vassabhaññā ahetukavādā akiriyavādā natthikavādā tepi imāni cattāri dhammapadāni na garahitabbaṃ na paṭikkositabbaṃ amaññiṃsu taṃ kissa hetu nindābyārosanaupārambhabhayāti. Abyāpanno sadā sato ajjhattaṃ susamāhito abhijjhāvinaye sikkhaṃ appamattoti vuccatīti. Uruvelavaggo tatiyo. Tassuddānaṃ dve uruvelā loko kāḷako brahmacariyapañcamaṃ kuhaṃ santuṭṭhi vaṃso ca 1- dhammapadaṃ paribbājakena cāti. -----------


             The Pali Tipitaka in Roman Character Volume 21 page 38-41. https://84000.org/tipitaka/read/roman_item.php?book=21&item=30&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=21&item=30&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=21&item=30&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=30&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=30              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]