ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
                     Cakkavaggo catuttho
     [31]  Cattārīmāni bhikkhave cakkāni yehi samannāgatānaṃ devamanussānaṃ
catucakkaṃ    pavattati    yehi    samannāgatā    devamanussā   nacirasseva
mahantattaṃ     vepullattaṃ    pāpuṇanti    bhogesu    katamāni    cattāri
paṭirūpadesavāso    sappurisūpassayo    2-   attasammāpaṇidhi   pubbe   ca
katapuññatā   imāni  kho  bhikkhave  cattāri  cakkāni  yehi  samannāgatānaṃ
devamanussānaṃ    catucakkaṃ    pavattati   yehi   samannāgatā   devamanussā
nacirasseva mahantattaṃ vepullattaṃ pāpuṇanti bhogesūti.
@Footnote: 1 Yu. caddo natthi .  2 Ma. sapupurisāvassayo.
         Paṭirūpe vase dese              ariyamittakaro siyā
         sammāpaṇidhisampanno       pubbe puññakato naro.
         Dhaññaṃ dhanaṃ yaso kitti         sukhañcetaṃdhivattatīti.
     [32]   Cattārīmāni   bhikkhave   saṅgahavatthūni   katamāni   cattāri
dānaṃ  peyyavajjaṃ  atthacariyā  samānattatā  imāni  kho  bhikkhave  cattāri
saṅgahavatthūnīti.
         Dānañca peyyavajjañca        atthacariyā ca yā idha
         samānattatā ca dhammesu        tattha tattha yathārahaṃ
         ete kho saṅgahā loke        rathassāṇīva yāyato.
         Ete ca saṅgahā nāssu        na mātā puttakāraṇā
         labhetha mānaṃ pūjaṃ vā              pitā vā puttakāraṇā.
         Yasmā ca saṅgahā 1- ete     samavekkhanti paṇḍitā
         tasmā mahattaṃ papponti    pāsaṃsā ca bhavanti teti.



             The Pali Tipitaka in Roman Character Volume 21 page 41-42. https://84000.org/tipitaka/read/roman_item.php?book=21&item=31&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=21&item=31&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=21&item=31&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=31&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=31              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]