ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [35]  Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Athakho    vassakāro    brāhmaṇo    magadhamahāmatto    yena    bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho
vassakāro    brāhmaṇo   magadhamahāmatto   bhagavantaṃ   etadavoca   catūhi
kho   mayaṃ   bho   gotama   dhammehi   samannāgataṃ   mahāpaññaṃ   mahāpurisaṃ
Paññāpema   katamehi   catūhi   idha   bho  gotama  bahussuto  hoti  tassa
tasseva   sutajātassa  tassa  tasseva  kho  pana  bhāsitassa  atthaṃ  jānāti
ayaṃ    imassa   bhāsitassa   attho   ayaṃ   imassa   bhāsitassa   atthoti
satimā   kho   pana  hoti  cirakataṃpi  cirabhāsitaṃpi  saritā  anussaritā  yāni
kho   pana   tāni   gahaṭṭhakāni  kiṃkaraṇīyāni  tattha  dakkho  hoti  analaso
tatrupāyāya   vīmaṃsāya   samannāgato   alaṃ   kātuṃ  alaṃ  saṃvidhātuṃ  imehi
kho   mayaṃ   bho  gotama  catūhi  dhammehi  samannāgataṃ  mahāpaññaṃ  mahāpurisaṃ
paññāpema   sace   me   bho   gotama   anumoditabbaṃ   anumodatu   me
bhavaṃ   gotamo   sace   pana  me  bho  gotama  paṭikkositabbaṃ  paṭikkosatu
me bhavaṃ gotamoti.
     {35.1}  Neva  kho  tyāhaṃ  brāhmaṇa  anumodāmi  nappaṭikkosāmi
catūhi   kho   ahaṃ   brāhmaṇa   dhammehi  samannāgataṃ  mahāpaññaṃ  mahāpurisaṃ
paññāpemi   katamehi   catūhi   idha   brāhmaṇa   bahujanahitāya   paṭipanno
hoti   bahujanasukhāya   bahussa   janatā  ariye  ñāye  patiṭṭhāpitā  yadidaṃ
kalyāṇadhammatā   kusaladhammatā   so   yaṃ  vitakkaṃ  ākaṅkhati  vitakketuṃ  taṃ
vitakkaṃ  vitakketi  yaṃ  vitakkaṃ  nākaṅkhati  vitakketuṃ  na  taṃ vitakkaṃ vitakketi
yaṃ    saṅkappaṃ   ākaṅkhati   saṅkappetuṃ   taṃ   saṅkappaṃ   saṅkappeti   yaṃ
saṅkappaṃ   nākaṅkhati   saṅkappetuṃ   na   taṃ   saṅkappaṃ   saṅkappeti   iti
cetovasippatto   hoti   vitakkapathesu   catunnaṃ   jhānānaṃ  ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ     nikāmalābhī    hoti    akicchalābhī    akasiralābhī
āsavānaṃ    khayā    anāsavaṃ    cetovimuttiṃ    paññāvimuttiṃ    diṭṭheva
Dhamme   sayaṃ  abhiññā  sacchikatvā  upasampajja  viharati  neva  kho  tyāhaṃ
brāhmaṇa   anumodāmi   nappaṭikkosāmi  1-  imehi  kho  ahaṃ  brāhmaṇa
catūhi dhammehi samannāgataṃ mahāpaññaṃ mahāpurisaṃ paññāpemīti.
     {35.2}  Acchariyaṃ  bho  gotama  abbhutaṃ bho gotama yāva subhāsitañcidaṃ
bhotā  gotamena  imehi  2-  ca  pana  catūhi  dhammehi  samannāgataṃ bhavantaṃ
gotamaṃ   dhāremi   bhavañhi   gotamo  bahujanahitāya  paṭipanno  bahujanasukhāya
bahussa   3-   janatā  ariye  ñāye  patiṭṭhāpitā  yadidaṃ  kalyāṇadhammatā
kusaladhammatā  bhavañhi  gotamo  yaṃ  vitakkaṃ  ākaṅkhati  vitakketuṃ  taṃ  vitakkaṃ
vitakketi   yaṃ  vitakkaṃ  nākaṅkhati  vitakketuṃ  na  taṃ  vitakkaṃ  vitakketi  yaṃ
saṅkappaṃ   ākaṅkhati   saṅkappetuṃ   taṃ   saṅkappaṃ  saṅkappeti  yaṃ  saṅkappaṃ
nākaṅkhati   saṅkappetuṃ   na   taṃ   saṅkappaṃ   saṅkappeti  bhavañhi  gotamo
cetovasippatto    vitakkapathesu    bhavañhi    gotamo   catunnaṃ   jhānānaṃ
ābhicetasikānaṃ      diṭṭhadhammasukhavihārānaṃ      nikāmalābhī     akicchalābhī
akasiralābhī   bhavañhi   gotamo   āsavānaṃ   khayā   anāsavaṃ  cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharatīti.
     {35.3}  Addhā  kho  te  brāhmaṇa  āsajja upanīyavācā bhāsitā
apica   tyāhaṃ   byākarissāmi   ahañhi  brāhmaṇa  bahujanahitāya  paṭipanno
bahujanasukhāya   bahussa   4-   janatā   ariye  ñāye  patiṭṭhāpitā  yadidaṃ
kalyāṇadhammatā   kusaladhammatā   ahañhi   brāhmaṇa  yaṃ  vitakkaṃ  ākaṅkhāmi
vitakketuṃ  taṃ  vitakkaṃ  vitakkemi  yaṃ vitakkaṃ nākaṅkhāmi vitakketuṃ na taṃ vitakkaṃ
@Footnote: 1 Po. Ma. na pana paṭikkosāmi .  2 Ma. Yu. imehi ca mayaṃ catūhi ... dhārema.
@3 Ma. Yu. bahu te .  4 Ma. Yu. bahu me.
Vitakkemi   yaṃ   saṅkappaṃ  ākaṅkhāmi  saṅkappetuṃ  taṃ  saṅkappaṃ  saṅkappemi
yaṃ   saṅkappaṃ  nākaṅkhāmi  saṅkappetuṃ  na  taṃ  saṅkappaṃ  saṅkappemi  ahañhi
brāhmaṇa    cetovasippatto   vitakkapathesu   ahañhi   brāhmaṇa   catunnaṃ
jhānānaṃ   ābhicetasikānaṃ   diṭṭhadhammasukhavihārānaṃ   nikāmalābhī   akicchalābhī
akasiralābhī   ahañhi   brāhmaṇa   āsavānaṃ   khayā  anāsavaṃ  cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharāmīti.
         Yo vedī sabbasattānaṃ           maccupāsā pamocanaṃ
         hitaṃ devamanussānaṃ                ñeyyadhammaṃ 1- pakāsayi
         yañca 2- disvā ca sutvā ca   pasīdati 3- bahujjano
         maggāmaggassa kusalo           katakicco anāsavo
         buddho antimasārīro            mahāpurisoti 4- vuccatīti.
     [36]  Ekaṃ  samayaṃ  bhagavā  antarā  ca ukkaṭṭhaṃ antarā ca setabyaṃ
addhānamaggapaṭipanno   hoti   .   doṇopi   [5]-  brāhmaṇo  antarā
ca   ukkaṭṭhaṃ   antarā  ca  setabyaṃ  addhānamaggapaṭipanno  hoti  addasā
kho    doṇo   brāhmaṇo   bhagavato   pādesu   cakkāni   sahassārāni
sanemikāni    sanābhikāni    sabbākāraparipūrāni   disvānassa   etadahosi
acchariyaṃ   vata   bho   abbhutaṃ  vata  bho  navatimāni  manussabhūtassa  pādāni
bhavissantīti   .   athakho  bhagavā  maggā  okkamma  aññatarasmiṃ  rukkhamūle
@Footnote: 1 Ma. Yu. ñāyaṃ dhammaṃ .  2 Ma. Yu. yaṃ ve .  3 Ma. pasīdanti bahū janā.
@4 Po. Ma. Yu. mahāpaññoti .  5 Po. Ma. Yu. etthantare sudanati atthi.
Nisīdi  pallaṅkaṃ  ābhujitvā  ujuṃ  kāyaṃ  paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
Athakho   doṇo   brāhmaṇo   bhagavato   pādāni   anugacchanto   addasa
bhagavantaṃ     aññatarasmiṃ    rukkhamūle    nisinnaṃ    pāsādikaṃ    pasādanīyaṃ
santindriyaṃ        santamānasaṃ       uttamadamathasamathamanuppattaṃ       dantaṃ
guttaṃ   santindriyaṃ   1-   nāgaṃ   disvā   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā bhagavantaṃ etadavoca devo no bhavaṃ bhavissatīti.
     {36.1}  Na  kho  ahaṃ  brāhmaṇa  devo  bhavissāmīti . Gandhabbo
no  bhavaṃ  bhavissatīti  .  na  kho  ahaṃ  brāhmaṇa  gandhabbo  bhavissāmīti.
Yakkho  no  bhavaṃ  bhavissatīti  .  na  kho ahaṃ brāhmaṇa yakkho bhavissāmīti.
Manusso  no  bhavaṃ  bhavissatīti . Na kho ahaṃ brāhmaṇa manusso bhavissāmīti.
Devo  no  bhavaṃ  bhavissatīti  iti  puṭṭho  samāno  na  kho  ahaṃ brāhmaṇa
devo   bhavissāmīti   vadesi  gandhabbo  no  bhavaṃ  bhavissatīti  iti  puṭṭho
samāno   na   kho  ahaṃ  brāhmaṇa  gandhabbo  bhavissāmīti  vadesi  yakkho
no   bhavaṃ   bhavissatīti   iti   puṭṭho   samāno  na  kho  ahaṃ  brāhmaṇa
yakkho   bhavissāmīti   vadesi   manusso  no  bhavaṃ  bhavissatīti  iti  puṭṭho
samāno   na   kho   ahaṃ   brāhmaṇa   manusso  bhavissāmīti  vadesi  atha
kocarahi bhavaṃ bhavissatīti.
     {36.2}   Yesaṃ   kho   ahaṃ   brāhmaṇa   āsavānaṃ  appahīnattā
devo   bhaveyyaṃ  te  me  āsavā  pahīnā  ucchinnamūlā  tālāvatthukatā
anabhāvaṃ    gatā    āyatiṃanuppādadhammā   yesaṃ   kho   ahaṃ   brāhmaṇa
@Footnote: 1 Ma. saṃyatindriyaṃ.
Āsavānaṃ  appahīnattā  gandhabbo bhaveyyaṃ ... Yakkho bhaveyyaṃ ... Manusso
bhaveyyaṃ  te  me  āsavā  pahīnā  ucchinnamūlā  tālāvatthukatā  anabhāvaṃ
gatā   āyatiṃanuppādadhammā   seyyathāpi   brāhmaṇa   uppalaṃ  vā  padumaṃ
vā   puṇḍarīkaṃ  vā  udake  jātaṃ  udake  saṃvaḍḍhaṃ  udakaṃ  1-  accuggamma
tiṭṭhati   anupalittaṃ   udakena   evameva   kho   ahaṃ   brāhmaṇa  loke
jāto   loke   saṃvaḍḍho   lokaṃ  abhibhuyya  viharāmi  anupalitto  lokena
buddhoti maṃ brāhmaṇa dhārehīti.
         Yena devupapatyassa                gandhabbo vā vihaṅgamo
         yakkhattaṃ yena gaccheyyaṃ           manussattañca abbhaje
         te mayhaṃ āsavā khīṇā           viddhastā vinaḷīkatā.
         Puṇḍarīkaṃ yathā uggaṃ 2-        toyena nupalippati
         nupalippāmi lokena              tasmā buddhosmi brāhmaṇāti.



             The Pali Tipitaka in Roman Character Volume 21 page 45-50. https://84000.org/tipitaka/read/roman_item.php?book=21&item=35&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=21&item=35&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=21&item=35&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=35&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=35              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]