ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [37]   Catūhi   bhikkhave   dhammehi   samannāgato   bhikkhu  abhabbo
parihānāya   nibbānasseva   santike  katamehi  catūhi  idha  bhikkhave  bhikkhu
sīlasampanno   hoti   indriyesu   guttadvāro   hoti  bhojane  mattaññū
hoti jāgariyaṃ anuyutto hoti.
     {37.1}  Kathañca  bhikkhave  bhikkhu  sīlasampanno  hoti  idha  bhikkhave
bhikkhu   sīlavā   hoti  pātimokkhasaṃvarasaṃvuto  viharati  ācāragocarasampanno
aṇumattesu   vajjesu   bhayadassāvī   samādāya  sikkhati  sikkhāpadesu  evaṃ
kho bhikkhave bhikkhu sīlasampanno hoti.
     {37.2}    Kathañca    bhikkhave   bhikkhu   indriyesu   guttadvāro
@Footnote: 1 Ma. udakā .  2 Ma. Yu. vaggu.

--------------------------------------------------------------------------------------------- page51.

Hoti idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati sotena saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati evaṃ kho bhikkhave bhikkhu indriyesu guttadvāro hoti. {37.3} Kathañca bhikkhave bhikkhu bhojane mattaññū hoti idha bhikkhave bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsuparatiyā brahmacariyānuggahāya iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi yātrā ca me bhavissati anavajjatā ca phāsu vihāro cāti evaṃ kho bhikkhave bhikkhu bhojane mattaññū hoti. {37.4} Kathañca bhikkhave bhikkhu jāgariyaṃ anuyutto hoti idha bhikkhave bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodheti rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parasodheti rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ

--------------------------------------------------------------------------------------------- page52.

Kappeti pādena 1- pādaṃ accādhāya 2- sato sampajāno uṭṭhānasaññaṃ manasikaritvā rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodheti evaṃ kho bhikkhave bhikkhu jāgariyaṃ anuyutto hoti . imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu abhabbo parihānāya nibbānasseva santiketi. Sīle patiṭṭhito bhikkhu indriyesu ca saṃvuto bhojanamhi ca mattaññū jāgariyaṃ anuyuñjati evaṃ viharamātāpī 3- ahorattamatandito bhāvayaṃ kusalaṃ dhammaṃ yogakkhemassa pattiyā appamādarato bhikkhu pamāde bhayadassi vā abhabbo parihānāya nibbānasseva santiketi.


             The Pali Tipitaka in Roman Character Volume 21 page 50-52. https://84000.org/tipitaka/read/roman_item.php?book=21&item=37&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=21&item=37&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=21&item=37&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=37&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=37              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]