ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [63]  Sabrahmakāni  bhikkhave  tāni kulāni yesaṃ puttānaṃ mātāpitaro
ajjhāgāre   pūjitā   honti   sapubbācariyakāni   bhikkhave  tāni  kulāni
yesaṃ  puttānaṃ  mātāpitaro  ajjhāgāre  pūjitā  honti sapubbadevāni 1-
bhikkhave    tāni   kulāni   yesaṃ   puttānaṃ   mātāpitaro   ajjhāgāre
pūjitā   honti   sāhuneyyakāni   bhikkhave  tāni  kulāni  yesaṃ  puttānaṃ
@Footnote: 1 Ma. sapubbadevatāni.

--------------------------------------------------------------------------------------------- page92.

Mātāpitaro ajjhāgāre pūjitā honti brahmāti bhikkhave mātāpitūnaṃ etaṃ adhivacanaṃ pubbācariyāti bhikkhave mātāpitūnaṃ etaṃ adhivacanaṃ pubbadevāti 1- bhikkhave mātāpitūnaṃ etaṃ adhivacanaṃ āhuneyyāti bhikkhave mātāpitūnaṃ etaṃ adhivacanaṃ taṃ kissa hetu bahukārā bhikkhave mātāpitaro puttānaṃ āpādakā posakā imassa lokassa dassetāroti. Brahmāti mātāpitaro pubbācariyāti vuccare āhuneyyā ca puttānaṃ pajāya anukampakā. Tasmā hi ne namasseyya sakkareyyātha 2- paṇḍito annena atho pānena vatthena sayanena ca ucchādanena nhāpanena pādānaṃ dhovanena ca tāya naṃ pāricariyāya mātāpitūsu paṇḍitā idheva naṃ pasaṃsanti pecca sagge pamodatīti.


             The Pali Tipitaka in Roman Character Volume 21 page 91-92. https://84000.org/tipitaka/read/roman_item.php?book=21&item=63&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=21&item=63&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=21&item=63&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=63&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=63              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]