ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
                    Āghātavaggo dutiyo
     [161]    Pañcime   bhikkhave   āghātapaṭivinayā   yattha   bhikkhuno
uppanno    āghāto   sabbaso   paṭivinetabbo   katame   pañca   yasmiṃ
bhikkhave    puggale    āghāto    jāyetha   mettā   tasmiṃ   puggale
bhāvetabbā  evaṃ  tasmiṃ  puggale  āghāto  paṭivinetabbo  yasmiṃ bhikkhave
puggale   āghāto   jāyetha  karuṇā  tasmiṃ  puggale  bhāvetabbā  evaṃ
tasmiṃ    puggale   āghāto   paṭivinetabbo   yasmiṃ   bhikkhave   puggale
āghāto   jāyetha   upekkhā  tasmiṃ  puggale  bhāvetabbā  evaṃ  tasmiṃ
puggale   āghāto   paṭivinetabbo   yasmiṃ   bhikkhave  puggale  āghāto
jāyetha   asatiamanasikāro   tasmiṃ   puggale   āpajjitabbo  evaṃ  tasmiṃ
puggale   āghāto   paṭivinetabbo   yasmiṃ   bhikkhave  puggale  āghāto
jāyetha    kammassakatā    tasmiṃ    puggale   adhiṭṭhātabbā   kammassako
ayamāyasmā    kammadāyādo   kammayoni   kammabandhu   kammapaṭisaraṇo   yaṃ
kammaṃ   karissati   kalyāṇaṃ   vā  pāpakaṃ  vā  tassa  dāyādo  bhavissatīti
evaṃ   tasmiṃ   puggale   āghāto   paṭivinetabbo   ime  kho  bhikkhave
pañca     āghātapaṭivinayā    yattha    bhikkhuno    uppanno    āghāto
sabbaso paṭivinetabboti.



             The Pali Tipitaka in Roman Character Volume 22 page 207. https://84000.org/tipitaka/read/roman_item.php?book=22&item=161&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=161&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=161&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=161&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=161              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]