ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

page207.

Āghātavaggo dutiyo [161] Pañcime bhikkhave āghātapaṭivinayā yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo katame pañca yasmiṃ bhikkhave puggale āghāto jāyetha mettā tasmiṃ puggale bhāvetabbā evaṃ tasmiṃ puggale āghāto paṭivinetabbo yasmiṃ bhikkhave puggale āghāto jāyetha karuṇā tasmiṃ puggale bhāvetabbā evaṃ tasmiṃ puggale āghāto paṭivinetabbo yasmiṃ bhikkhave puggale āghāto jāyetha upekkhā tasmiṃ puggale bhāvetabbā evaṃ tasmiṃ puggale āghāto paṭivinetabbo yasmiṃ bhikkhave puggale āghāto jāyetha asatiamanasikāro tasmiṃ puggale āpajjitabbo evaṃ tasmiṃ puggale āghāto paṭivinetabbo yasmiṃ bhikkhave puggale āghāto jāyetha kammassakatā tasmiṃ puggale adhiṭṭhātabbā kammassako ayamāyasmā kammadāyādo kammayoni kammabandhu kammapaṭisaraṇo yaṃ kammaṃ karissati kalyāṇaṃ vā pāpakaṃ vā tassa dāyādo bhavissatīti evaṃ tasmiṃ puggale āghāto paṭivinetabbo ime kho bhikkhave pañca āghātapaṭivinayā yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabboti.


             The Pali Tipitaka in Roman Character Volume 22 page 207. https://84000.org/tipitaka/read/roman_item.php?book=22&item=161&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=161&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=161&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=161&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=161              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]