ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [170]   Ekaṃ   samayaṃ   āyasmā   ānando   kosambiyaṃ  viharati
ghositārāme  .  athakho āyasmā bhaddaji yenāyasmā ānando tenupasaṅkami
upasaṅkamitvā   āyasmatā   ānandena   saddhiṃ  sammodi  sammodanīyaṃ  kathaṃ
sārāṇīyaṃ    vītisāretvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinnaṃ   kho
āyasmantaṃ  bhaddajiṃ  āyasmā  ānando  etadavoca  kiṃ  nu  kho  āvuso
bhaddaji   dassanānaṃ   aggaṃ   kiṃ   savanānaṃ   aggaṃ   kiṃ  sukhānaṃ  aggaṃ  kiṃ
saññānaṃ aggaṃ kiṃ bhavānaṃ agganti.
     {170.1}   Atthāvuso   brahmā   abhibhū  anabhibhūto  aññadatthudaso
vasavattī   yo   taṃ   brahmānaṃ  passati  idaṃ  dassanānaṃ  aggaṃ  atthāvuso
ābhassarā  nāma  devā  sukhena  abhisannā  parisannā  te  kadāci karahaci
udānaṃ  udānenti  aho  sukhaṃ  aho sukhanti yo taṃ saddaṃ suṇāti idaṃ savanānaṃ
aggaṃ  atthāvuso  subhakiṇhā  nāma  devā  te  santaññeva   tusitā  sukhaṃ
paṭisaṃvedenti  idaṃ  sukhānaṃ  aggaṃ atthāvuso ākiñcaññāyatanūpagā devā idaṃ
Saññānaṃ   aggaṃ   atthāvuso   nevasaññānāsaññāyatanūpagā   devā   idaṃ
bhavānaṃ    agganti   sameti   kho   idaṃ   āyasmato   bhaddajissa   yadidaṃ
bahunā janenāti.
     {170.2}    Āyasmā    kho    ānando   bahussuto   paṭibhātu
āyasmantaññeva   ānandanti   .   tenahāvuso   bhaddaji  suṇāhi  sādhukaṃ
manasikarohi   bhāsissāmīti   .   evamāvusoti   kho   āyasmā   bhaddaji
āyasmato   ānandassa   paccassosi  .  āyasmā  ānando  etadavoca
yathā   passato   kho   āvuso   anantarā  āsavānaṃ  khayo  hoti  idaṃ
dassanānaṃ   aggaṃ   yathā   suṇato  anantarā  āsavānaṃ  khayo  hoti  idaṃ
savanānaṃ   aggaṃ   yathā   sukhitassa  anantarā  āsavānaṃ  khayo  hoti  idaṃ
sukhānaṃ   aggaṃ   yathāsaññissa   anantarā   āsavānaṃ   khayo   hoti  idaṃ
saññānaṃ   aggaṃ   yathābhūtassa   anantarā   āsavānaṃ   khayo   hoti  idaṃ
bhavānaṃ agganti.
                    Āghātavaggo dutiyo.
                        Tassuddānaṃ
         dve āghātavinayā              sākacchā sājīvato pañhaṃ
         pucchā nirodho codanā       sīlaṃ nisanti bhaddajīti.
                      -----------
                     Upāsakavaggo tatiyo



             The Pali Tipitaka in Roman Character Volume 22 page 225-226. https://84000.org/tipitaka/read/roman_item.php?book=22&item=170&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=22&item=170&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=170&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=170&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=170              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]