ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [176]   Athakho  anāthapiṇḍiko  gahapati  pañcamattehi  upāsakasatehi
parivuto     yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinnaṃ   kho  anāthapiṇḍikaṃ
gahapatiṃ   bhagavā   etadavoca  tumhe  kho  gahapati  bhikkhusaṅghaṃ  paccupaṭṭhitā
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena        na        kho
gahapati   tāvatakeneva   tuṭṭhi   karaṇīyā   mayaṃ   bhikkhusaṅghaṃ   paccupaṭṭhitā
@Footnote: 1 Po. Yu. so upapajjatīti .  2 Ma. upāsakapatikuṭṭho .  3 Ma. kotūhala ....
@4 Po. Yu. upāsakapuṇḍarīko ca.
Cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārenāti      tasmā     tiha
gahapati  evaṃ  sikkhitabbaṃ  kinti  mayaṃ  kālena  kālaṃ pavivekaṃ pītiṃ upasampajja
vihareyyāmāti evaṃ hi vo gahapati sikkhitabbanti.
     {176.1}  Evaṃ  vutte  āyasmā  sārīputto  bhagavantaṃ etadavoca
acchariyaṃ  bhante  abbhutaṃ  bhante  yāva  subhāsitañcidaṃ  bhante bhagavatā tumhe
kho   gahapati   bhikkhusaṅghaṃ   paccupaṭṭhitā  cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārena  na kho gahapati tāvatakeneva tuṭṭhi karaṇīyā mayaṃ bhikkhusaṅghaṃ
paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārenāti
tasmā  tiha  gahapati  evaṃ  sikkhitabbaṃ  kinti  mayaṃ kālena kālaṃ pavivekaṃ pītiṃ
upasampajja vihareyyāmāti evaṃ hi vo gahapati sikkhitabbanti.
     {176.2}  Yasmiṃ  bhante  samaye ariyasāvako pavivekaṃ pītiṃ upasampajja
viharati  pañcassa  ṭhānāni  tasmiṃ  samaye  na  honti  yampissa  kāmūpasañhitaṃ
dukkhaṃ    domanassaṃ    tampissa    tasmiṃ    samaye   na   hoti   yampissa
kāmūpasañhitaṃ   sukhaṃ   somanassaṃ  tampissa  tasmiṃ  samaye  na  hoti  yampissa
akusalūpasañhitaṃ    dukkhaṃ    domanassaṃ    tampissa    tasmiṃ    samaye    na
hoti   yampissa   akusalūpasañhitaṃ   sukhaṃ   somanassaṃ  tampissa  tasmiṃ  samaye
na    hoti    yampissa    kusalūpasañhitaṃ    dukkhaṃ    domanassaṃ    tampissa
tasmiṃ  samaye  na  hoti  yasmiṃ  bhante  samaye  ariyasāvako  pavivekaṃ  pītiṃ
upasampajja   viharati   imāni   1-   pañcassa  ṭhānāni  tasmiṃ  samaye  na
hontīti  .  sādhu  sādhu  sārīputta  yasmiṃ  sārīputta  samaye  ariyasāvako
@Footnote: 1 Ma. Yu. imānissa pañca.
Pavivekaṃ   pītiṃ   upasampajja   viharati  pañcassa  ṭhānāni  tasmiṃ  samaye  na
honti    yampissa    kāmūpasañhitaṃ    dukkhaṃ   domanassaṃ   tampissa   tasmiṃ
samaye   na   hoti   yampissa   kāmūpasañhitaṃ   sukhaṃ   somanassaṃ   tampissa
tasmiṃ   samaye   na   hoti   yampissa   akusalūpasañhitaṃ   dukkhaṃ   domanassaṃ
tampissa    tasmiṃ    samaye   na   hoti   yampissa   akusalūpasañhitaṃ   sukhaṃ
somanassaṃ   tampissa   tasmiṃ   samaye   na   hoti   yampissa  kusalūpasañhitaṃ
dukkhaṃ   domanassaṃ   tampissa   tasmiṃ   samaye   na  hoti  yasmiṃ  sārīputta
samaye   ariyasāvako   pavivekaṃ  pītiṃ  upasampajja  viharati  imāni  pañcassa
ṭhānāni tasmiṃ samaye na hontīti.



             The Pali Tipitaka in Roman Character Volume 22 page 230-232. https://84000.org/tipitaka/read/roman_item.php?book=22&item=176&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=22&item=176&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=176&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=176&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=176              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]