ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
                    Araññavaggo catuttho
     [181]  Pañcime  bhikkhave  āraññakā  3-  katame  pañca mandattā
momūhattā    āraññako    hoti   pāpiccho   icchāpakato   āraññako
hoti    ummādā   cittakkhepā   āraññako   hoti   vaṇṇitaṃ   buddhehi
buddhasāvakehīti     āraññako     hoti     appicchataññeva     nissāya
santuṭṭhiññeva   nissāya   sallekhaññeva   nissāya  pavivekaññeva  nissāya
idamatthitaññeva   nissāya   āraññako   hoti  ime  kho  bhikkhave  pañca
āraññakā  .  imesaṃ  kho  bhikkhave pañcannaṃ āraññakānaṃ yvāyaṃ āraññako
appicchataññeva   nissāya   santuṭṭhiññeva  nissāya  sallekhaññeva  nissāya
pavivekaññeva    nissāya   idamatthitaññeva   nissāya   āraññako   hoti
@Footnote: 1 Po. Ma. uttaruttari .  2 Ma. āraññikā. sabbattha īdisameva.
Ayaṃ   imesaṃ  pañcannaṃ  āraññakānaṃ  aggo  ca  seṭṭho  ca  mokkho  ca
uttamo   ca   pavaro  ca  seyyathāpi  bhikkhave  gavā  khīraṃ  khīramhā  dadhi
dadhimhā     navanītaṃ     navanītamhā     sappi    sappimhā    sappimaṇḍo
sappimaṇḍo   1-   tattha   aggamakkhāyati  evameva  kho  bhikkhave  imesaṃ
pañcannaṃ      āraññakānaṃ     yvāyaṃ     āraññako     appicchataññeva
nissāya      santuṭṭhiññeva      nissāya     sallekhaññeva     nissāya
pavivekaññeva     nissāya     idamatthitaññeva     nissāya    āraññako
hoti   ayaṃ   imesaṃ   pañcannaṃ   āraññakānaṃ   aggo   ca  seṭṭho  ca
mokkho ca uttamo ca pavaro cāti.
     [182] Pañcime bhikkhave paṃsukūlikā .pe.
     [183] Pañcime bhikkhave rukkhamūlikā .pe.
     [184] Pañcime bhikkhave sosānikā .pe.
     [185] Pañcime bhikkhave abbhokāsikā .pe.
     [186] Pañcime bhikkhave nesajjikā .pe.
     [187] Pañcime bhikkhave yathāsanthatikā .pe.
     [188] Pañcime bhikkhave ekāsanikā .pe.
     [189] Pañcime bhikkhave khalupacchābhattikā .pe.
     [190]   Pañcime   bhikkhave  pattapiṇḍikā  katame  pañca  mandattā
momūhattā   pattapiṇḍiko   hoti   pāpiccho   icchāpakato   pattapiṇḍiko
hoti     ummādā     cittakkhepā     pattapiṇḍiko    hoti    vaṇṇitaṃ
buddhehi     buddhasāvakehīti     pattapiṇḍiko     hoti    appicchataññeva
@Footnote: 1 Po. Ma. Yu. ayaṃ pāṭho natthi.
Nissāya      santuṭṭhiññeva      nissāya     sallekhaññeva     nissāya
pavivekaññeva     nissāya     idamatthitaññeva    nissāya    pattapiṇḍiko
hoti   ime   kho   bhikkhave   pañca  pattapiṇḍikā  imesaṃ  kho  bhikkhave
pañcannaṃ     pattapiṇḍikānaṃ     yvāyaṃ     pattapiṇḍiko    appicchataññeva
nissāya      santuṭṭhiññeva      nissāya     sallekhaññeva     nissāya
pavivekaññeva     nissāya     idamatthitaññeva    nissāya    pattapiṇḍiko
hoti    ayaṃ   imesaṃ   pañcannaṃ   pattapiṇḍikānaṃ   aggo   ca   seṭṭho
ca mokkho ca uttamo ca pavaro ca
     {190.1}  seyyathāpi  bhikkhave  gavā  khīraṃ  khīramhā  dadhi  dadhimhā
navanītaṃ   navanītamhā   sappi   sappimhā   sappimaṇḍo   sappimaṇḍo   tattha
aggamakkhāyati   evameva   kho   bhikkhave  imesaṃ  pañcannaṃ  pattapiṇḍikānaṃ
yvāyaṃ   pattapiṇḍiko   appicchataññeva   nissāya   santuṭṭhiññeva  nissāya
sallekhaññeva   nissāya   pavivekaññeva  nissāya  idamatthitaññeva  nissāya
pattapiṇḍiko    hoti    ayaṃ   imesaṃ   pañcannaṃ   pattapiṇḍikānaṃ   aggo
ca seṭṭho ca mokkho ca uttamo ca pavaro cāti.
                    Araññavaggo catuttho.
                        Tassuddānaṃ
         araññaṃ cīvaraṃ rukkha-            susānaṃ abbhokāsakaṃ 1-
         nesajjaṃ santhataṃ ekaṃ 2-     khalupacchā piṇḍikena cāti.
                      -----------
@Footnote: 1 Ma. abbhokāsikaṃ. Yu. araññaṃ paṃsurukkhasusānena ... .  2 Ma. ekāsanikaṃ.
@Yu. ekāsanikā ....



             The Pali Tipitaka in Roman Character Volume 22 page 245-247. https://84000.org/tipitaka/read/roman_item.php?book=22&item=181&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=181&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=181&items=10              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=181&items=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=181              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]