ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
                    Araññavaggo catuttho
     [181]  Pañcime  bhikkhave  āraññakā  3-  katame  pañca mandattā
momūhattā    āraññako    hoti   pāpiccho   icchāpakato   āraññako
hoti    ummādā   cittakkhepā   āraññako   hoti   vaṇṇitaṃ   buddhehi
buddhasāvakehīti     āraññako     hoti     appicchataññeva     nissāya
santuṭṭhiññeva   nissāya   sallekhaññeva   nissāya  pavivekaññeva  nissāya
idamatthitaññeva   nissāya   āraññako   hoti  ime  kho  bhikkhave  pañca
āraññakā  .  imesaṃ  kho  bhikkhave pañcannaṃ āraññakānaṃ yvāyaṃ āraññako
appicchataññeva   nissāya   santuṭṭhiññeva  nissāya  sallekhaññeva  nissāya
pavivekaññeva    nissāya   idamatthitaññeva   nissāya   āraññako   hoti
@Footnote: 1 Po. Ma. uttaruttari .  2 Ma. āraññikā. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page246.

Ayaṃ imesaṃ pañcannaṃ āraññakānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi dadhimhā navanītaṃ navanītamhā sappi sappimhā sappimaṇḍo sappimaṇḍo 1- tattha aggamakkhāyati evameva kho bhikkhave imesaṃ pañcannaṃ āraññakānaṃ yvāyaṃ āraññako appicchataññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya āraññako hoti ayaṃ imesaṃ pañcannaṃ āraññakānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cāti. [182] Pañcime bhikkhave paṃsukūlikā .pe. [183] Pañcime bhikkhave rukkhamūlikā .pe. [184] Pañcime bhikkhave sosānikā .pe. [185] Pañcime bhikkhave abbhokāsikā .pe. [186] Pañcime bhikkhave nesajjikā .pe. [187] Pañcime bhikkhave yathāsanthatikā .pe. [188] Pañcime bhikkhave ekāsanikā .pe. [189] Pañcime bhikkhave khalupacchābhattikā .pe. [190] Pañcime bhikkhave pattapiṇḍikā katame pañca mandattā momūhattā pattapiṇḍiko hoti pāpiccho icchāpakato pattapiṇḍiko hoti ummādā cittakkhepā pattapiṇḍiko hoti vaṇṇitaṃ buddhehi buddhasāvakehīti pattapiṇḍiko hoti appicchataññeva @Footnote: 1 Po. Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page247.

Nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya pattapiṇḍiko hoti ime kho bhikkhave pañca pattapiṇḍikā imesaṃ kho bhikkhave pañcannaṃ pattapiṇḍikānaṃ yvāyaṃ pattapiṇḍiko appicchataññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya pattapiṇḍiko hoti ayaṃ imesaṃ pañcannaṃ pattapiṇḍikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca {190.1} seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi dadhimhā navanītaṃ navanītamhā sappi sappimhā sappimaṇḍo sappimaṇḍo tattha aggamakkhāyati evameva kho bhikkhave imesaṃ pañcannaṃ pattapiṇḍikānaṃ yvāyaṃ pattapiṇḍiko appicchataññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya pattapiṇḍiko hoti ayaṃ imesaṃ pañcannaṃ pattapiṇḍikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cāti. Araññavaggo catuttho. Tassuddānaṃ araññaṃ cīvaraṃ rukkha- susānaṃ abbhokāsakaṃ 1- nesajjaṃ santhataṃ ekaṃ 2- khalupacchā piṇḍikena cāti. ----------- @Footnote: 1 Ma. abbhokāsikaṃ. Yu. araññaṃ paṃsurukkhasusānena ... . 2 Ma. ekāsanikaṃ. @Yu. ekāsanikā ....


             The Pali Tipitaka in Roman Character Volume 22 page 245-247. https://84000.org/tipitaka/read/roman_item.php?book=22&item=181&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=181&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=181&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=181&items=10&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=181              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]