ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [191]   Pañcime   bhikkhave   porāṇā   brāhmaṇadhammā  etarahi
sunakhesu   sandissanti   no   brāhmaṇesu   katame   pañca   pubbe  sudaṃ
bhikkhave   brāhmaṇā   brāhmaṇiṃ  1-  gacchanti  no  abrāhmaṇiṃ  etarahi
bhikkhave    brāhmaṇā   brāhmaṇimpi   gacchanti   abrāhmaṇimpi   gacchanti
etarahi   bhikkhave   sunakhā   sunakhiññeva   gacchanti   no   asunakhiṃ   ayaṃ
bhikkhave   paṭhamo   porāṇo  brāhmaṇadhammo  etarahi  sunakhesu  sandissati
no brāhmaṇesu.
     {191.1}  Pubbe  sudaṃ  bhikkhave  brāhmaṇā  brāhmaṇiṃ  utuniññeva
gacchanti    no    anutuniṃ    etarahi   bhikkhave   brāhmaṇā   brāhmaṇiṃ
utunimpi    gacchanti    anutunimpi   gacchanti   etarahi   bhikkhave   sunakhā
sunakhiṃ   utuniññeva  gacchanti  no  anutuniṃ  ayaṃ  bhikkhave  dutiyo  porāṇo
brāhmaṇadhammo etarahi sunakhesu sandissati no brāhmaṇesu.
     {191.2}  Pubbe  sudaṃ  bhikkhave  brāhmaṇā  brāhmaṇiṃ neva kīṇanti
no  vikkīṇanti  sampiyeneva  saṃvāsaṃ  sambandhāya  2- sampavattenti etarahi
bhikkhave   brāhmaṇā  brāhmaṇiṃ  kīṇantipi  vikkīṇantipi  sampiyeneva  saṃvāsaṃ
sambandhāya  2-  sampavattenti etarahi bhikkhave sunakhā sunakhiṃ neva kīṇanti no
vikkīṇanti  sampiyeneva  saṃvāsaṃ  sambandhāya  2-  sampavattenti ayaṃ bhikkhave
tatiyo   porāṇo   brāhmaṇadhammo   etarahi   sunakhesu   sandissati  no
brāhmaṇesu.
     {191.3}   Pubbe  sudaṃ  bhikkhave  brāhmaṇā  sannidhiṃ  na  karonti
@Footnote: 1 Ma. Yu. brāhmaṇiṃyeva .  2 Yu. saṃsaggatthāya.
Dhanassapi   dhaññassapi  rajatassapi  jātarūpassapi  etarahi  bhikkhave  brāhmaṇā
sannidhiṃ   karonti   dhanassapi   dhaññassapi   rajatassapi  jātarūpassapi  etarahi
bhikkhave   sunakhā   na   sannidhiṃ   karonti   dhanassapi  dhaññassapi  rajatassapi
jātarūpassapi   ayaṃ   bhikkhave  catuttho  porāṇo  brāhmaṇadhammo  etarahi
sunakhesu sandissati no brāhmaṇesu.
     {191.4}  Pubbe  sudaṃ  bhikkhave brāhmaṇā sāyaṃ sāyamāsāya pāto
pātarāsāya   bhikkhaṃ   pariyesanti  etarahi  bhikkhave  brāhmaṇā  yāvadatthaṃ
udarāvadehakaṃ   bhuñjitvā   avasesaṃ  ādāya  pakkamanti  etarahi  bhikkhave
sunakhā   sāyaṃ   sāyamāsāya  pāto  pātarāsāya  bhikkhaṃ  pariyesanti  ayaṃ
bhikkhave   pañcamo  porāṇo  brāhmaṇadhammo  etarahi  sunakhesu  sandissati
no  brāhmaṇesu  .  ime  kho  bhikkhave  pañca  porāṇā brāhmaṇadhammā
etarahi sunakhesu sandissanti no brāhmaṇesūti.



             The Pali Tipitaka in Roman Character Volume 22 page 248-249. https://84000.org/tipitaka/read/roman_item.php?book=22&item=191&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=22&item=191&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=191&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=191&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=191              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]