ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [191]   Pañcime   bhikkhave   porāṇā   brāhmaṇadhammā  etarahi
sunakhesu   sandissanti   no   brāhmaṇesu   katame   pañca   pubbe  sudaṃ
bhikkhave   brāhmaṇā   brāhmaṇiṃ  1-  gacchanti  no  abrāhmaṇiṃ  etarahi
bhikkhave    brāhmaṇā   brāhmaṇimpi   gacchanti   abrāhmaṇimpi   gacchanti
etarahi   bhikkhave   sunakhā   sunakhiññeva   gacchanti   no   asunakhiṃ   ayaṃ
bhikkhave   paṭhamo   porāṇo  brāhmaṇadhammo  etarahi  sunakhesu  sandissati
no brāhmaṇesu.
     {191.1}  Pubbe  sudaṃ  bhikkhave  brāhmaṇā  brāhmaṇiṃ  utuniññeva
gacchanti    no    anutuniṃ    etarahi   bhikkhave   brāhmaṇā   brāhmaṇiṃ
utunimpi    gacchanti    anutunimpi   gacchanti   etarahi   bhikkhave   sunakhā
sunakhiṃ   utuniññeva  gacchanti  no  anutuniṃ  ayaṃ  bhikkhave  dutiyo  porāṇo
brāhmaṇadhammo etarahi sunakhesu sandissati no brāhmaṇesu.
     {191.2}  Pubbe  sudaṃ  bhikkhave  brāhmaṇā  brāhmaṇiṃ neva kīṇanti
no  vikkīṇanti  sampiyeneva  saṃvāsaṃ  sambandhāya  2- sampavattenti etarahi
bhikkhave   brāhmaṇā  brāhmaṇiṃ  kīṇantipi  vikkīṇantipi  sampiyeneva  saṃvāsaṃ
sambandhāya  2-  sampavattenti etarahi bhikkhave sunakhā sunakhiṃ neva kīṇanti no
vikkīṇanti  sampiyeneva  saṃvāsaṃ  sambandhāya  2-  sampavattenti ayaṃ bhikkhave
tatiyo   porāṇo   brāhmaṇadhammo   etarahi   sunakhesu   sandissati  no
brāhmaṇesu.
     {191.3}   Pubbe  sudaṃ  bhikkhave  brāhmaṇā  sannidhiṃ  na  karonti
@Footnote: 1 Ma. Yu. brāhmaṇiṃyeva .  2 Yu. saṃsaggatthāya.

--------------------------------------------------------------------------------------------- page249.

Dhanassapi dhaññassapi rajatassapi jātarūpassapi etarahi bhikkhave brāhmaṇā sannidhiṃ karonti dhanassapi dhaññassapi rajatassapi jātarūpassapi etarahi bhikkhave sunakhā na sannidhiṃ karonti dhanassapi dhaññassapi rajatassapi jātarūpassapi ayaṃ bhikkhave catuttho porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati no brāhmaṇesu. {191.4} Pubbe sudaṃ bhikkhave brāhmaṇā sāyaṃ sāyamāsāya pāto pātarāsāya bhikkhaṃ pariyesanti etarahi bhikkhave brāhmaṇā yāvadatthaṃ udarāvadehakaṃ bhuñjitvā avasesaṃ ādāya pakkamanti etarahi bhikkhave sunakhā sāyaṃ sāyamāsāya pāto pātarāsāya bhikkhaṃ pariyesanti ayaṃ bhikkhave pañcamo porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati no brāhmaṇesu . ime kho bhikkhave pañca porāṇā brāhmaṇadhammā etarahi sunakhesu sandissanti no brāhmaṇesūti.


             The Pali Tipitaka in Roman Character Volume 22 page 248-249. https://84000.org/tipitaka/read/roman_item.php?book=22&item=191&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=22&item=191&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=191&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=191&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=191              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]