ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [206]   Pañcime   bhikkhave   cetaso   vinibandhā   katame  pañca
idha  bhikkhave  bhikkhu  kāme  2- avītarāgo hoti avigatacchando avigatapemo
avigatapipāso      avigatapariḷāho      avigatataṇho      yo      so
bhikkhave   bhikkhu   kāme   avītarāgo   hoti  avigatacchando  avigatapemo
avigatapipāso   avigatapariḷāho   avigatataṇho   tassa   cittaṃ   na   manati
ātappāya   anuyogāya   sātaccāya   padhānāya   yassa  cittaṃ  na  namati
ātappāya   anuyogāya   sātaccāya   padhānāya   ayaṃ   paṭhamo  cetaso
vinibandho  .  puna  caparaṃ  bhikkhave  bhikkhu kāye avītarāgo hoti ... Rūpe
@Footnote: 1 Po. na pasaṃsīdati .  2 Ma. Yu. kāmesu.

--------------------------------------------------------------------------------------------- page278.

Avītarāgo hoti ... yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati ... aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti yo so bhikkhave bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya ayaṃ pañcamo cetaso vinibandho . ime kho bhikkhave pañca cetaso vinibandhāti.


             The Pali Tipitaka in Roman Character Volume 22 page 277-278. https://84000.org/tipitaka/read/roman_item.php?book=22&item=206&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=206&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=206&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=206&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=206              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]