ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [27]   Samādhiṃ   bhikkhave   bhāvetha   appamāṇaṃ  nipakā  patissatā
samādhiṃ    bhikkhave    bhāvayataṃ   appamāṇaṃ   nipakānaṃ   patissatānaṃ   pañca
ñāṇāni    paccattaññeva    uppajjanti   katamāni   pañca   ayaṃ   samādhi
paccuppannasukho   ceva   āyatiṃ   ca   sukhavipākoti   paccattaññeva  ñāṇaṃ
uppajjati  ayaṃ  samādhi  ariyo  nirāmisoti  paccattaññeva  ñāṇaṃ  uppajjati
ayaṃ  samādhi  akāpurisasevitoti  paccattaññeva  ñāṇaṃ  uppajjati  ayaṃ samādhi
Santo    paṇīto    paṭippassaddhiladdho    ekodibhāvādhigato    na    ca
sasaṅkhāraniggayhavāritappattoti      paccattaññeva     ñāṇaṃ     uppajjati
so  kho  panāhaṃ  imaṃ  samādhiṃ  satova  samāpajjāmi  sato  1- vuṭṭhahāmīti
paccattaññeva   ñāṇaṃ  uppajjati  .   samādhiṃ  bhikkhave  bhāvetha  appamāṇaṃ
nipakā    patissatā    samādhiṃ   bhikkhave   bhāvayataṃ   appamāṇaṃ   nipakānaṃ
patissatānaṃ imāni pañca ñāṇāni paccattaññeva uppajjantīti.



             The Pali Tipitaka in Roman Character Volume 22 page 25-26. https://84000.org/tipitaka/read/roman_item.php?book=22&item=27&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=27&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=27&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=27&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=27              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]