ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [31]   Athakho   sumana  rajakumari  pancahi  rathasatehi  pancahi  ca
rajakumarisatehi   parivuta   yena   bhagava   tenupasankami   upasankamitva
bhagavantam     abhivadetva    ekamantam    nisidi    ekamantam    nisinna
kho    sumana    rajakumari    bhagavantam    etadavoca   idhassu   bhante
bhagavato   dve   savaka  samasaddha  samasila  samapanna  eko  dayako
eko   adayako   te   kayassa   bheda   parammarana   sugatim   saggam
lokam   upapajjeyyum  devabhutanam  pana  nesam  bhante  siya  viseso  siya
nanakarananti    siya   sumaneti   bhagava   avoca   yo   so   sumane
dayako   so   amum   adayakam   devabhuto   samano   pancahi   thanehi
adhiganhati    dibbena   ayuna   dibbena   vannena   dibbena   sukhena
dibbena   yasena  dibbena  adhipateyyena  1-  yo  so  sumane  dayako
so    amum   adayakam   devabhuto   samano   imehi   pancahi   thanehi
adhiganhatiti 2-.
     {31.1}  Sace  pana  te  bhante  tato  cuta  itthattam agacchanti
manussabhutanam   pana   nesam   bhante   siya  viseso  siya  nanakarananti
siya  sumaneti  bhagava  avoca  yo  so  sumane  dayako so amum adayakam
manussabhuto    samano    pancahi    thanehi    adhiganhati    manusakena
ayuna    manusakena    vannena    manusakena    sukhena    manusakena
yasena   manusakena   adhipateyyena  yo  so  sumane  dayako  so  amum
adayakam   manussabhuto   samano  imehi  pancahi  thanehi  adhiganhatiti .
@Footnote: 1 Ma. adhipatteyyena. aparampi idisameva .  2 Po. Ma. Yu. itisaddo natthi.
@sabbatthavaresu idisameva.
Sace    pana   te   bhante   ubho   agarasma   anagariyam   pabbajanti
pabbajitanam pana nesam bhante siya viseso siya nanakarananti.
     {31.2}  Siya  sumaneti  bhagava  avoca yo so sumane dayako so
amum   adayakam  pabbajito  samano  pancahi  thanehi  adhiganhati  yacitova
bahulam   civaram   paribhunjati   appam   ayacito   yacitova  bahulam  pindapatam
paribhunjati   appam   ayacito  yacitova  bahulam  senasanam  paribhunjati  appam
ayacito    yacitova    bahulam    gilanapaccayabhesajjaparikkharam   paribhunjati
appam   ayacito   yehi   kho  pana  sabrahmacarihi  saddhim  viharati  tyassa
manapeneva    bahulam    kayakammena    samudacaranti   appam   amanapena
manapena    1-   bahulam   vacikammena   samudacaranti   appam   amanapena
manapena    bahulam    manokammena    samudacaranti    appam    amanapena
manapanneva   2-   upaharam  upaharanti  appam  amanapam  yo  so  sumane
dayako   so  amum  adayakam  pabbajito  samano  imehi  pancahi  thanehi
adhiganhatiti.
     {31.3} Sace pana te bhante ubho arahattam papunanti arahattappattanam
pana  nesam  bhante  siya  viseso  siya nanakarananti ettha kho panesaham
sumane  na  kinci  nanakaranam  vadami  yadidam  vimuttiya  vimuttanti  3- .
Acchariyam  bhante  abbhutam  bhante  yavancidam  bhante  alameva  danani datum
alam   punnani   katum  yatra  hi  nama  devabhutassapi  upakarani  punnani
manussabhutassapi     upakarani     punnani     pabbajitassapi    upakarani
@Footnote: 1 Ma. Yu. manapeneva .  2 Ma. manapam yeva .  3 Ma. Yu. vimuttinti.
Punnaniti   .   evametam   sumane   evametam   sumane  alam  hi  sumane
danani    datum    alam    punnani    katum   devabhutassapi   upakarani
punnani      manussabhutassapi     upakarani     punnani     pabbajitassapi
upakarani   punnaniti   .   idamavoca   bhagava   idam   vatvana  sugato
athaparam etadavoca sattha
         yathapi cando vimalo             gaccham akasadhatuya
         sabbe taragane 1- loke      abhaya atirocati
         tatheva silasampanno             saddho purisapuggalo
         sabbe maccharino loke         cagena atirocati.
         Yathapi megho thanayam               vijjumali satakkaku
         thalam ninnanca pureti             abhivassam vasundharam.
         Evam dassanasampanno          sammasambuddhasavako
         maccharim adhiganhati               pancatthanehi pandito
         ayuna yasasa ceva               vannena ca sukhena ca
         sa ve bhogaparibyulho           pecca sagge pamodatiti.



             The Pali Tipitaka in Roman Character Volume 22 page 34-36. https://84000.org/tipitaka/read/roman_item.php?book=22&item=31&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=22&item=31&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=31&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=31&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=31              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]