ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [63]    Pañcahi    bhikkhave    vaḍḍhīhi   vaḍḍhamāno   ariyasāvako
ariyāya   vaḍḍhiyā   vaḍḍhati  sārādāyī  ca  hoti  varādāyī  ca  kāyassa
katamāhi   pañcahi   saddhāya   vaḍḍhati   sīlena   vaḍḍhati   sutena   vaḍḍhati
cāgena    vaḍḍhati   paññāya   vaḍḍhati   imāhi   kho   bhikkhave   pañcahi
vaḍḍhīhi     vaḍḍhamāno     ariyasāvako    ariyāya    vaḍḍhiyā    vaḍḍhati
sārādāyī ca hoti varādāyī ca kāyassāti.
               Saddhāya sīlena ca yo pavaḍḍhati 3-
               paññāya cāgena sutena cūbhayaṃ
               so tādiso sappuriso vicakkhaṇo
               ādīyati sāramidheva attanoti.
@Footnote: 1 Ma. Yu. asubhasaññā ādīnavasaññā .  2 Ma. anabhiratisaññā .  3 Po. yo ca
@vaḍḍhati. Sī. yodha vaḍḍhati.
     [64]   Pañcahi  bhikkhave  vaḍḍhīhi  vaḍḍhamānā  ariyasāvikā  ariyāya
vaḍḍhiyā  vaḍḍhati  sārādāyinī  ca  hoti  varādāyinī  ca  kāyassa  katamāhi
pañcahi   saddhāya  vaḍḍhati  sīlena  vaḍḍhati  sutena  vaḍḍhati  cāgena  vaḍḍhati
paññāya   vaḍḍhati   imāhi   kho   bhikkhave   pañcahi   vaḍḍhīhi  vaḍḍhamānā
ariyasāvikā  ariyāya  vaḍḍhiyā  vaḍḍhati  sārādāyinī  ca hoti varādāyinī ca
kāyassāti.
               Saddhāya sīlena ca yā pavaḍḍhati
               paññāya cāgena sutena cūbhayaṃ
               sā tādisī sīlavatī upāsikā
               ādīyati sāramidheva attanoti.



             The Pali Tipitaka in Roman Character Volume 22 page 91-92. https://84000.org/tipitaka/read/roman_item.php?book=22&item=63&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=63&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=63&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=63&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=63              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]