ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [78]   Pañcimāni  bhikkhave  anāgatabhayāni  sampassamānena  alameva
bhikkhunā    appamattena    ātāpinā   pahitattena   viharituṃ   appattassa
pattiyā    anadhigatassa   adhigamāya   asacchikatassa   sacchikiriyāya   katamāni
pañca  idha  bhikkhave  bhikkhu  iti  paṭisañcikkhati  ahaṃ kho etarahi daharo yuvā
susū   1-  kāḷakeso  bhadrena  yobbanena  samannāgato  paṭhamena  vayasā
hoti  kho  pana  so  samayo  yaṃ  imaṃ  kāyaṃ  jarā  phusati jiṇṇena kho pana
jarāya   abhibhūtena   na   sukaraṃ   buddhānaṃ  sāsanaṃ  manasikātuṃ  na  sukarāni
@Footnote: 1 Ma. Yu. susu.
Araññavanapatthāni   pantāni  senāsanāni  paṭisevituṃ  purā  maṃ  so  dhammo
āgacchati   aniṭṭho   akanto   amanāpo   handāhaṃ   paṭikacceva   viriyaṃ
ārabhāmi    appattassa   pattiyā   anadhigatassa   adhigamāya   asacchikatassa
sacchikiriyāya   yenāhaṃ   dhammena   samannāgato   jiṇṇakopi   phāsuṃ   1-
viharissāmīti   idaṃ   bhikkhave   paṭhamaṃ  anāgatabhayaṃ  sampassamānena  alameva
bhikkhunā    appamattena    ātāpinā   pahitattena   viharituṃ   appattassa
pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
     {78.1}   Puna  caparaṃ  bhikkhave  bhikkhu  iti  paṭisañcikkhati  ahaṃ  kho
etarahi     appābādho     appātaṅko     samavepākiniyā    gahaṇiyā
samannāgato     nātisītāya    nāccuṇhāya    majjhimāya    padhānakkhamāya
hoti  kho  pana  so  samayo  yaṃ  imaṃ kāyaṃ byādhi phusati byādhitena kho pana
byādhinā   2-   abhibhūtena   na   sukaraṃ   buddhānaṃ  sāsanaṃ  manasikātuṃ  na
sukarāni     araññavanapatthāni     pantāni     senāsanāni     paṭisevituṃ
purā   maṃ   so  dhammo  āgacchati  aniṭṭho  akanto  amanāpo  handāhaṃ
paṭikacceva    viriyaṃ    ārabhāmi    appattassa    pattiyā    anadhigatassa
adhigamāya   asacchikatassa   sacchikiriyāya   yenāhaṃ   dhammena   samannāgato
byādhitopi    phāsuṃ    viharissāmīti   idaṃ   bhikkhave   dutiyaṃ   anāgatabhayaṃ
sampassamānena     alameva     bhikkhunā     appamattena     ātāpinā
pahitattena    viharituṃ    appattassa    pattiyā    anadhigatassa   adhigamāya
asacchikatassa sacchikiriyāya.
     {78.2} Puna caparaṃ bhikkhave bhikkhu iti paṭisañcikkhati etarahi kho [3]- susassaṃ
@Footnote: 1 Yu. phāsu. sabbattha īdisameva .  2 Yu. vyābādhābhibhūtena .  3 Ma. Yu. subhikkhaṃ.
Sulabhapiṇḍaṃ   sukaraṃ   uñchena   paggahena   yāpetuṃ   hoti  kho  pana  so
samayo   yaṃ   dubbhikkhaṃ   hoti   dussassaṃ   dullabhapiṇḍaṃ  na  sukaraṃ  uñchena
paggahena   yāpetuṃ   dubbhikkhe   kho  pana  manussā  yena  subhikkhaṃ  tena
saṅkamanti   tattha   saṅgaṇikavihāro   hoti  ākiṇṇavihāro  saṅgaṇikavihāre
kho   pana   sati   ākiṇṇavihāre   na  sukaraṃ  buddhānaṃ  sāsanaṃ  manasikātuṃ
na   sukarāni   araññavanapatthāni   pantāni   senāsanāni  paṭisevituṃ  purā
maṃ   so   dhammo   āgacchati   aniṭṭho   akanto   amanāpo   handāhaṃ
paṭikacceva   viriyaṃ   ārabhāmi  appattassa  pattiyā  anadhigatassa  adhigamāya
asacchikatassa   sacchikiriyāya   yenāhaṃ   dhammena   samannāgato  dubbhikkhepi
phāsuṃ   viharissāmīti   idaṃ   bhikkhave   tatiyaṃ   anāgatabhayaṃ  sampassamānena
alameva  bhikkhunā  appamattena  ātāpinā  pahitattena  viharituṃ  appattassa
pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
     {78.3}  Puna  caparaṃ  bhikkhave  bhikkhu  iti  paṭisañcikkhati etarahi kho
manussā   samaggā   sammodamānā   avivadamānā   khīrodakībhūtā  aññamaññaṃ
piyacakkhūhi  sampassantā  viharanti  hoti  kho  pana  so  samayo yaṃ bhayaṃ hoti
aṭṭavīsaṅkopo  cakkasamārūḷhā  jānapadā  pariyāyanti  bhaye  kho  pana sati
manussā   yena   khemaṃ   tena   saṅkamanti   tattha  saṅgaṇikavihāro  hoti
ākiṇṇavihāro   saṅgaṇikavihāre   kho   pana   sati   ākiṇṇavihāre   na
sukaraṃ   buddhānaṃ  sāsanaṃ  manasikātuṃ  na  sukarāni  araññavanapatthāni  pantāni
Senāsanāni   paṭisevituṃ   purā   maṃ   so   dhammo   āgacchati  aniṭṭho
akanto   amanāpo   handāhaṃ   paṭikacceva   viriyaṃ  ārabhāmi  appattassa
pattiyā    anadhigatassa   adhigamāya   asacchikatassa   sacchikiriyāya   yenāhaṃ
dhammena   samannāgato   bhayepi  phāsuṃ  viharissāmīti  idaṃ  bhikkhave  catutthaṃ
anāgatabhayaṃ     sampassamānena     alameva     bhikkhunā     appamattena
ātāpinā    pahitattena    viharituṃ    appattassa   pattiyā   anadhigatassa
adhigamāya asacchikatassa sacchikiriyāya.
     {78.4}  Puna  caparaṃ  bhikkhave  bhikkhu  iti  paṭisañcikkhati etarahi kho
saṅgho   samaggo   sammodamāno  avivadamāno  ekuddeso  phāsuṃ  viharati
hoti  kho  pana  so  samayo yaṃ saṅgho bhijjati saṅghe kho pana bhinne na sukaraṃ
buddhānaṃ   sāsanaṃ   manasikātuṃ   na   sukarāni   araññavanapatthāni   pantāni
senāsanāni  paṭisevituṃ  purā  maṃ  so  dhammo  āgacchati  aniṭṭho akanto
amanāpo   handāhaṃ   paṭikacceva   viriyaṃ   ārabhāmi  appattassa  pattiyā
anadhigatassa    adhigamāya   asacchikatassa   sacchikiriyāya   yenāhaṃ   dhammena
samannāgato    bhinnepi    saṅghe   phāsuṃ   viharissāmīti   idaṃ   bhikkhave
pañcamaṃ    anāgatabhayaṃ   sampassamānena   alameva   bhikkhunā   appamattena
ātāpinā    pahitattena    viharituṃ    appattassa   pattiyā   anadhigatassa
adhigamāya   asacchikatassa   sacchikiriyāya   .   imāni  kho  bhikkhave  pañca
anāgatabhayāni      sampassamānena    alameva    bhikkhunā    appamattena
Ātāpinā    pahitattena    viharituṃ    appattassa   pattiyā   anadhigatassa
adhigamāya asacchikatassa sacchikiriyāyāti.
     [79]   Pañcimāni   bhikkhave  anāgatabhayāni  etarahi  asamuppannāni
āyatiṃ    samuppajjissanti    tāni    vo   paṭibujjhitabbāni   paṭibujjhitvā
ca   tesaṃ   pahānāya   vāyamitabbaṃ   katamāni   pañca  bhavissanti  bhikkhave
bhikkhū    anāgatamaddhānaṃ    abhāvitakāyā    abhāvitasīlā    abhāvitacittā
abhāvitapaññā   te   abhāvitakāyā   samānā  abhāvitasīlā  abhāvitacittā
abhāvitapaññā    aññe    upasampādessanti    tepi    na   sakkhissanti
vinetuṃ   adhisīle   adhicitte   adhipaññāya  tepi  bhavissanti  abhāvitakāyā
abhāvitasīlā   abhāvitacittā   abhāvitapaññā   te  abhāvitakāyā  samānā
abhāvitasīlā    abhāvitacittā   abhāvitapaññā   aññe   upasampādessanti
tepi   na   sakkhissanti   vinetuṃ   adhisīle   adhicitte  adhipaññāya  tepi
bhavissanti    abhāvitakāyā    abhāvitasīlā   abhāvitacittā   abhāvitapaññā
iti    kho    bhikkhave    dhammasandosā    vinayasandoso   vinayasandosā
dhammasandoso   idaṃ   bhikkhave   paṭhamaṃ   anāgatabhayaṃ   etarahi  asamuppannaṃ
āyatiṃ    samuppajjissati    taṃ    vo    paṭibujjhitabbaṃ   paṭibujjhitvā   ca
tassa pahānāya vāyamitabbaṃ.
     {79.1}   Puna   caparaṃ   bhikkhave  bhavissanti  bhikkhū  anāgatamaddhānaṃ
abhāvitakāyā     abhāvitasīlā     abhāvitacittā    abhāvitapaññā    te
abhāvitakāyā    samānā    abhāvitasīlā    abhāvitacittā   abhāvitapaññā
aññesaṃ  nissayaṃ  dassanti  tepi  na  sakkhissanti  vinetuṃ  adhisīle adhicitte
Adhipaññāya   tepi   bhavissanti   abhāvitakāyā  abhāvitasīlā  abhāvitacittā
abhāvitapaññā   te   abhāvitakāyā   samānā  abhāvitasīlā  abhāvitacittā
abhāvitapaññā   aññesaṃ   nissayaṃ   dassanti  tepi  na  sakkhissanti  vinetuṃ
adhisīle    adhicitte    adhipaññāya    tepi    bhavissanti   abhāvitakāyā
abhāvitasīlā    abhāvitacittā    abhāvitapaññā    iti    kho    bhikkhave
dhammasandosā     vinayasandoso    vinayasandosā    dhammasandoso    idaṃ
bhikkhave   dutiyaṃ   anāgatabhayaṃ   etarahi  asamuppannaṃ  āyatiṃ  samuppajjissati
taṃ vo paṭibujjhitabbaṃ paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
     {79.2}   Puna   caparaṃ   bhikkhave  bhavissanti  bhikkhū  anāgatamaddhānaṃ
abhāvitakāyā     abhāvitasīlā     abhāvitacittā    abhāvitapaññā    te
abhāvitakāyā    samānā    abhāvitasīlā    abhāvitacittā   abhāvitapaññā
abhidhammakathaṃ    vedallakathaṃ   kathentā   kaṇhaṃ   dhammaṃ   okkamamānā   na
bujjhissanti     iti    kho    bhikkhave    dhammasandosā    vinayasandoso
vinayasandosā    dhammasandoso    idaṃ    bhikkhave    tatiyaṃ    anāgatabhayaṃ
etarahi    asamuppannaṃ   āyatiṃ   samuppajjissati   taṃ   vo   paṭibujjhitabbaṃ
paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
     {79.3}   Puna   caparaṃ   bhikkhave  bhavissanti  bhikkhū  anāgatamaddhānaṃ
abhāvitakāyā       abhāvitasīlā       abhāvitacittā      abhāvitapaññā
te      abhāvitakāyā      samānā     abhāvitasīlā     abhāvitacittā
abhāvitapaññā     ye    te    suttantā    tathāgatabhāsitā    gambhīrā
gambhīratthā         lokuttarā         suññatāpaṭisaṃyuttā        tesu
Bhaññamānesu   na   sussūsanti  1-  na  sotaṃ  odahissanti  na  aññācittaṃ
upaṭṭhāpessanti   2-   na   ca  te  dhamme  uggahetabbaṃ  pariyāpuṇitabbaṃ
maññissanti  ye  pana  te  suttantā  kavikatā  3-  kāveyyā cittakkharā
cittabyañjanā  bāhirakā  sāvakabhāsitā  tesu  bhaññamānesu  sussūsanti  1-
sotaṃ   odahissanti   aññācittaṃ   upaṭṭhāpessanti  2-  te  ca  dhamme
uggahetabbaṃ   pariyāpuṇitabbaṃ  maññissanti  iti  kho  bhikkhave  dhammasandosā
vinayasandoso    vinayasandosā    dhammasandoso   idaṃ   bhikkhave   catutthaṃ
anāgatabhayaṃ    etarahi    asamuppannaṃ   āyatiṃ   samuppajjissati   taṃ   vo
paṭibujjhitabbaṃ paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
     {79.4}   Puna   caparaṃ   bhikkhave  bhavissanti  bhikkhū  anāgatamaddhānaṃ
abhāvitakāyā     abhāvitasīlā     abhāvitacittā    abhāvitapaññā    te
abhāvitakāyā    samānā    abhāvitasīlā    abhāvitacittā   abhāvitapaññā
therā  bhikkhū  bāhullikā  4-  bhavissanti  sāthalikā  okkamane pubbaṅgamā
paviveke   nikkhittadhurā   na   viriyaṃ   ārabhissanti   appattassa  pattiyā
anadhigatassa   adhigamāya   asacchikatassa  sacchikiriyāya  tesaṃ  pacchimā  janatā
diṭṭhānugatiṃ   āpajjissati   sāpi   bhavissati   bāhullikā   4-  sāthalikā
okkamane   pubbaṅgamā   paviveke   nikkhittadhurā   na  viriyaṃ  ārabhissati
appattassa      pattiyā      anadhigatassa     adhigamāya     asacchikatassa
sacchikiriyāya    iti    kho    bhikkhave    dhammasandosā    vinayasandoso
vinayasandosā       dhammasandoso       idaṃ      bhikkhave      pañcamaṃ
@Footnote: 1 Ma. na sussūsissanti. Yu. na sussusissanti .  2 Ma. Yu. upaṭṭhapessanti.
@3 Ma. kavitā .  4 Po. Ma. Yu. bāhulikā.
Anāgatabhayaṃ    etarahi    asamuppannaṃ   āyatiṃ   samuppajjissati   taṃ   vo
paṭibujjhitabbaṃ paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
     {79.5}   Imāni   kho   bhikkhave   pañca  anāgatabhayāni  etarahi
asamuppannāni    āyatiṃ    samuppajjissanti   tāni   vo   paṭibujjhitabbāni
paṭibujjhitvā ca tesaṃ pahānāya vāyamitabbanti.



             The Pali Tipitaka in Roman Character Volume 22 page 117-124. https://84000.org/tipitaka/read/roman_item.php?book=22&item=78&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=78&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=78&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=78&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=78              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]