ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [100]  10  Ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā
tīre  .  tena  kho  pana samayena bhikkhū bhikkhuṃ āpattiyā codenti so bhikkhu
bhikkhūhi    āpattiyā    codiyamāno    aññenāññaṃ   paṭicarati   bahiddhā
kathaṃ apanāmeti kopañca dosañca appaccayañca pātukaroti.
     {100.1}    Athakho    bhagavā    bhikkhū   āmantesi   niddhamathetaṃ
bhikkhave    puggalaṃ    niddhamathetaṃ    bhikkhave   puggalaṃ   apaneyyo   1-
bhikkhave      puggalo    kiṃ    [2]-    paraputto    viheṭheti    3-
@Footnote: 1 Sī. apaneyyo so. Ma. apaneyyaso .   2 Sī. Ma. Yu. vo.
@3 Sī. putto viheṭhiyati. Ma. tena paraputtena visodhitena. Yu. puttā viheṭheti.

--------------------------------------------------------------------------------------------- page171.

Idha bhikkhave ekaccassa puggalassa tādisaṃyeva hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ seyyathāpi aññesaṃ bhaddakānaṃ bhikkhūnaṃ yāvassa bhikkhū āpattiṃ na passanti yato ca khvassa bhikkhū āpattiṃ passanti tamenaṃ evaṃ jānanti samaṇadūsīvāyaṃ samaṇapalāpo samaṇakaraṇḍavoti tamenaṃ iti viditvā bahiddhā nāsenti taṃ kissa hetu mā aññe bhaddake bhikkhū dūsesīti. {100.2} Seyyathāpi bhikkhave sampanne yavakaraṇe yavadūsī jāyetha yavapalāpo yavakaraṇḍavo tassa tādisaṃyeva mūlaṃ hoti seyyathāpi aññesaṃ bhaddakānaṃ yavānaṃ tādisaṃyeva nālaṃ hoti seyyathāpi aññesaṃ bhaddakānaṃ yavānaṃ tādisaṃyeva palāsaṃ 1- hoti seyyathāpi aññesaṃ bhaddakānaṃ yavānaṃ yāvassa sīsaṃ na nibbattati yato ca khvassa sīsaṃ nibbattati tamenaṃ evaṃ jānanti yavadūsīvāyaṃ yavapalāpo yavakaraṇḍavoti tamenaṃ iti viditvā samūlaṃ uppāṭetvā bahiddhā yavakaraṇassa chaḍḍenti taṃ kissa hetu mā aññe bhaddakeyeva dūsesīti evameva kho bhikkhave idhekaccassa puggalassa tādisaṃyeva hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ seyyathāpi aññesaṃ bhaddakānaṃ bhikkhūnaṃ yāvassa bhikkhū āpattiṃ na passanti yato ca khvassa bhikkhū āpattiṃ passanti tamenaṃ evaṃ jānanti samaṇadūsīvāyaṃ samaṇapalāpo samaṇakaraṇḍavoti tamenaṃ iti viditvā bahiddhā nāsenti taṃ @Footnote: 1 Ma. pattaṃ.

--------------------------------------------------------------------------------------------- page172.

Kissa hetu mā aññe bhaddake bhikkhū dūsesīti. {100.3} Seyyathāpi bhikkhave mahato dhaññarāsissa phusayamānassa 1- tattha yāni tāni dhaññāni daḷhāni sāravantāni tāni ekamantaṃ puñjaṃ hoti yāni pana tāni dhaññāni dubbalāni palāpāni tāni vāto ekamantaṃ apavahati tamenaṃ sāmikā sammajjaniṃ gahetvā bhiyyoso mattāya apasammajjanti taṃ kissa hetu mā aññe bhaddake dhaññe dūsesīti evameva kho bhikkhave idhekaccassa puggalassa tādisaṃyeva hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ seyyathāpi aññesaṃ bhaddakānaṃ bhikkhūnaṃ yāvassa bhikkhū āpattiṃ na passanti yato ca khvassa bhikkhū āpattiṃ passanti tamenaṃ evaṃ jānanti samaṇadūsīvāyaṃ samaṇapalāpo samaṇakaraṇḍavoti tamenaṃ iti viditvā bahiddhā nāsenti taṃ kissa hetu mā aññe bhaddake bhikkhū dūsesīti. {100.4} Seyyathāpi bhikkhave puriso udapānanāḷiyatthiko 2- tiṇhaṃ kudhāriṃ 3- ādāya vanaṃ paviseyya so tantadeva 4- rukkhaṃ kudhāripāsena ākoṭeti tattha yāni tāni rukkhāni daḷhāni sāravantāni tāni kudhāripāsena ākoṭitāni kakkhaḷaṃ paṭinadanti yāni pana tāni rukkhāni antopūtīni avassutāni kasambujātāni tāni kudhāripāsena ākoṭitāni daddaraṃ paṭinadanti tamenaṃ mūle chindati mūle chinditvā agge chindati agge chinditvā anto suvisodhitaṃ visodheti anto suvisodhitaṃ visodhetvā udapānanāḷiṃ 5- yojeti evameva kho @Footnote: 1 Sī. Yu. vuyhamānassa. Ma. phuṇamānassa . 2 Ma. udapānapanāḷiyatthiko. @3 Ma. kuṭhāriṃ. evamuparipi . 4 Ma. yaṃ yadeva . 5 Ma. udapānapanāḷiṃ.

--------------------------------------------------------------------------------------------- page173.

Bhikkhave idhekaccassa puggalassa tādisaṃyeva hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ seyyathāpi aññesaṃ bhaddakānaṃ bhikkhūnaṃ yāvassa bhikkhū āpattiṃ na passanti yato ca khvassa bhikkhū āpattiṃ passanti tamenaṃ evaṃ jānanti samaṇadūsīvāyaṃ samaṇapalāpo samaṇakaraṇḍavoti tamenaṃ iti viditvā bahiddhā nāsenti taṃ kissa hetu mā aññe bhaddake bhikkhū dūsesīti. Saṃvāsāya vijānetha 1- pāpicchakodhano iti makkhī thambhī palāsī ca issukī maccharī saṭho saṇhavāco 2- janavati samaṇo viya bhāsati raho karoti karaṇaṃ pāpadiṭṭhi anādaro saṃsappī ca musāvādī taṃ viditvā yathākathaṃ sabbe samaggā hutvāna abhinibbajjayātha naṃ kāraṇḍavaṃ niddhamavā 3- kasambuṃ apakassavā 4- tato palāpe vāhetha assamaṇe samaṇamānine 5- niddhamitvā pāpicchaṃ 6- pāpalācāragocare 7- suddhāsuddhehi saṃvāsaṃ kappayavho paṭissatā tato samaggā nipakā dukkhassantaṃ karissathāti. @Footnote: 1 Ma. vijānātha . 2 Ma. santavāco . 3 Ma. Yu. niddhamatha . 4 Ma. Yu. apakassatha. @5 Yu. samaṇamānino . 6 Ma. Yu. pāpicche . 7 Ma. Yu. pāpaācāragocare.

--------------------------------------------------------------------------------------------- page174.

Mettāvaggo paṭhamo. Tassuddānaṃ mettapaññā ca dve ca piye dve cāppiye dve ca lokalokavipattiyo devadatto ca uttaro nando kāraṇḍavena cāti 1-. ------------


             The Pali Tipitaka in Roman Character Volume 23 page 170-174. https://84000.org/tipitaka/read/roman_item.php?book=23&item=100&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=23&item=100&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=23&item=100&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=100&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=100              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]