ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [20]  Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati  gijjhakūṭe pabbate.
Tena  kho  pana  samayena  rājā  māgadho  ajātasattu  vedehiputto vajjī
abhiyātukāmo   hoti   so   evamāha   ahaṃ  ime  vajjī  evaṃmahiddhike
evaṃmahānubhāve    ucchejjissāmi    1-   vajjī   vināsessāmi   vajjī
anayabyasanaṃ    āpādessāmīti    athakho   rājā   māgadho   ajātasattu
vedehiputto     vassakāraṃ     brāhmaṇaṃ    magadhamahāmattaṃ    āmantesi
ehi    tvaṃ    brāhmaṇa   yena   bhagavā   tenupasaṅkami   upasaṅkamitvā
mama   vacanena   bhagavato   pāde   sirasā  vanda  appābādhaṃ  appātaṅkaṃ
lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ   puccha  rājā  bhante  māgadho  ajātasattu
vedehiputto   bhagavato   pāde   sirasā  vandati  appābādhaṃ  appātaṅkaṃ
lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ   pucchatīti   evañca  vadehi  rājā  bhante
māgadho   ajātasattu   vedehiputto  vajjī  abhiyātukāmo  so  evamāha
ahaṃ    ime    vajjī   evaṃmahiddhike   evaṃmahānubhāve   ujchejjissāmi
vajjī      vināsessāmi      vajjī     anayabyasanaṃ     āpādessāmīti
@Footnote: 1 Ma. ucchecchāmi. evamuparipi.
Yathā   bhagavā   byākaroti  taṃ  sādhukaṃ  uggahetvā  mama  āroceyyāsi
na hi tathāgatā vitathaṃ bhaṇantīti.
     {20.1}  Evaṃ  bhoti  kho  vassakāro  brāhmaṇo  magadhamahāmatto
rañño     māgadhassa     ajātasattussa    vedehiputtassa    paṭissuṇitvā
yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi
sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  ekamantaṃ
nisinno    kho    vassakāro    brāhmaṇo    magadhamahāmatto   bhagavantaṃ
etadavoca  rājā  bho  gotama  māgadho  ajātasattu  vedehiputto bhoto
gotamassa   pāde  sirasā  vandati  appābādhaṃ  appātaṅkaṃ  lahuṭṭhānaṃ  balaṃ
phāsuvihāraṃ  pucchati  rājā  bho  gotama  māgadho  ajātasattu vedehiputto
vajjī   abhiyātukāmo   so   evamāha   ahaṃ  ime  vajjī  evaṃmahiddhike
evaṃmahānubhāve ucchejjissāmi vajjī anayabyasanaṃ āpādessāmīti.
     {20.2}  Tena  kho pana samayena āyasmā ānando bhagavato piṭṭhito
ṭhito  hoti  bhagavantaṃ  vījamāno  1-  .  athakho bhagavā āyasmantaṃ ānandaṃ
āmantesi    kinti    te    ānanda    sutaṃ   vajjī   abhiṇhasannipātā
sannipātabahulāti   .   sutaṃ   me   taṃ   bhante   vajjī  abhiṇhasannipātā
sannipātabahulāti    .    yāvakīvañca   ānanda   vajjī   abhiṇhasannipātā
bhavissanti    sannipātabahulā    vuḍḍhiyeva   ānanda   vajjīnaṃ   pāṭikaṅkhā
no parihāni.
     {20.3}  Kinti  te  ānanda  sutaṃ vajjī samaggā sannipatanti samaggā
vuṭṭhahanti   samaggā   vajjikaraṇīyāni   karontīti  .  sutaṃ  me  taṃ  bhante
vajjī   samaggā   sannipatanti   samaggā  vuṭṭhahanti  samaggā  vajjikaraṇīyāni
@Footnote: 1 Ma. bījamāno. evamuparipi.
Karontīti  .  yāvakīvañca  ānanda  vajjī  samaggā  sannipatissanti  samaggā
vuṭṭhahissanti    samaggā   vajjikaraṇīyāni   karissanti   vuḍḍhiyeva   ānanda
vajjīnaṃ pāṭikaṅkhā no parihāni.
     {20.4}  Kinti  te  ānanda  sutaṃ  vajjī appaññattaṃ na paññāpenti
paññattaṃ   na  samucchindanti  yathāpaññatte  porāṇe  vajjidhamme  samādāya
vattantīti  .  sutaṃ  me  taṃ  bhante vajjī appaññattaṃ na paññāpenti paññattaṃ
na  samucchindanti  yathāpaññatte  porāṇe  vajjidhamme samādāya vattantīti.
Yāvakīvañca   ānanda   vajjī   appaññattaṃ   na   paññāpessanti  paññattaṃ
na    samucchindissanti   yathāpaññatte   porāṇe   vajjidhamme   samādāya
vattissanti vuḍḍhiyeva ānanda vajjīnaṃ pāṭikaṅkhā no parihāni.
     {20.5}  Kinti  te  ānanda sutaṃ vajjī ye te vajjīnaṃ vajjimahallakā
te  sakkaronti  garukaronti  mānenti pūjenti tesañca sotabbaṃ maññantīti.
Sutaṃ me taṃ bhante vajjī ye te vajjīnaṃ vajjimahallakā te sakkaronti garukaronti
mānenti   pūjenti  tesañca  sotabbaṃ  maññantīti  .  yāvakīvañca  ānanda
vajjī  ye te vajjīnaṃ vajjimahallakā te sakkarissanti garukarissanti mānessanti
pūjessanti   tesañca   sotabbaṃ   maññissanti   vuḍḍhiyeva  ānanda  vajjīnaṃ
pāṭikaṅkhā no parihāni.
     {20.6}  Kinti  te ānanda sutaṃ vajjī yā tā kulitthiyo kulakumāriyo
tā  na  okkassa  pasayha  vāsentīti  .  sutaṃ  me  taṃ  bhante vajjī yā
tā   kulitthiyo   kulakumāriyo  tā  na  okkassa  pasayha  vāsentīti .
Yāvakīvañca   ānanda   vajjī   yā  tā  kulitthiyo  kulakumāriyo  tā  na
okkassa   pasayha   vāsessanti   vuḍḍhiyeva  ānanda  vajjīnaṃ  pāṭikaṅkhā
no parihāni.
     {20.7}  Kinti te ānanda sutaṃ vajjī yāni tāni vajjīnaṃ vajjicetiyāni
abbhantarāni  ceva  bāhirāni  ca  tāni  sakkaronti  garukaronti  mānenti
pūjenti  tesañca  dinnapubbaṃ  katapubbaṃ  dhammikaṃ  baliṃ  no  parihāpentīti .
Sutaṃ  me  taṃ  bhante  vajjī  yāni  tāni  vajjīnaṃ vajjicetiyāni abbhantarāni
ceva  bāhirāni  ca  tāni  sakkaronti garukaronti mānenti pūjenti tesañca
dinnapubbaṃ   katapubbaṃ   dhammikaṃ   baliṃ   no   parihāpentīti  .  yāvakīvañca
ānanda  vajjī  yāni  tāni vajjīnaṃ vajjicetiyāni abbhantarāni ceva bāhirāni
ca   tāni   sakkarissanti   garukarissanti  mānessanti  pūjessanti  tesañca
dinnapubbaṃ   katapubbaṃ  dhammikaṃ  baliṃ  no  parihāpessanti  vuḍḍhiyeva  ānanda
vajjīnaṃ pāṭikaṅkhā no parihāni.
     {20.8}  Kinti te ānanda sutaṃ vajjīnaṃ arahantesu dhammikārakkhāvaraṇa-
gutti  susaṃvihitā  [1]-  kinti  anāgatā  ca  arahanto vijitaṃ āgaccheyyuṃ
āgatā  ca  arahanto  vijite phāsuṃ vihareyyunti. Sutaṃ me taṃ bhante vajjīnaṃ
arahantesu   dhammikārakkhāvaraṇagutti  susaṃvihitā  [1]-  kinti  anāgatā  ca
arahanto  vijitaṃ āgaccheyyuṃ āgatā ca arahanto vijite phāsuṃ vihareyyunti.
Yāvakīvañca     ānanda    vajjīnaṃ    arahantesu    dhammikārakkhāvaraṇagutti
susaṃvihitā   bhavissati   kinti   anāgatā  ca  arahanto  vijitaṃ  āgaccheyyuṃ
āgatā    ca    arahanto    vijite    phāsuṃ   vihareyyunti   vuḍḍhiyeva
@Footnote: 1 Ma. bhavissati.
Ānanda vajjīnaṃ pāṭikaṅkhā no parihānīti.
     {20.9}   Atha   kho   bhagavā  vassakāraṃ  brāhmaṇaṃ  magadhamahāmattaṃ
āmantesi   ekamidāhaṃ   brāhmaṇa  samayaṃ  vesāliyaṃ  viharāmi  sārandade
cetiye  tatrāhaṃ  [1]-  vajjīnaṃ ime satta aparihāniye dhamme desemi 2-
yāvakīvañca   brāhmaṇa  ime  satta  aparihāniyā  dhammā  vajjīsu  ṭhassanti
imesu  ca  sattasu  aparihāniyesu  dhammesu  vajjī  sandississanti  vuḍḍhiyeva
brāhmaṇa  vajjīnaṃ  pāṭikaṅkhā  no  parihānīti  .  ekamekenapi bho gotama
aparihāniyena   dhammena  samannāgatānaṃ  vajjīnaṃ  vuḍḍhiyeva  pāṭikaṅkhā  no
parihāni   ko   pana   vādo   sattahi  aparihāniyehi  dhammehi  akaraṇīyā
ca   bho   gotama  vajjī  raññā  māgadhena  ajātasattunā  vedehiputtena
yadidaṃ    yuddhassa    aññatra   upalāpanāya   aññatra   mithubhedā   handa
ca   dāni   mayaṃ   bho  gotama  gacchāma  bahukiccā  mayaṃ  bahukaraṇīyāti .
Yassadāni   tvaṃ   brāhmaṇa   kālaṃ   maññasīti   .   athakho   vassakāro
brāhmaṇo      magadhamahāmatto     bhagavato     bhāsitaṃ     abhinanditvā
anumoditvā uṭṭhāyāsanā pakkāmīti.



             The Pali Tipitaka in Roman Character Volume 23 page 17-21. https://84000.org/tipitaka/read/roman_item.php?book=23&item=20&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=23&item=20&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=23&item=20&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=20&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=20              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]