ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [207]  3  Ekaṃ  samayaṃ  bhagavā  cālikāyaṃ  viharati cālikapabbate.
Tena   kho  pana  samayena  āyasmā  meghiyo  bhagavato  upaṭṭhāko  hoti
athakho   āyasmā   meghiyo   yena   bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ    abhivādetvā   ekamantaṃ   aṭṭhāsi   ekamantaṃ   ṭhito   kho
āyasmā   meghiyo   bhagavantaṃ   etadavoca   icchāmahaṃ  bhante  jantugāmaṃ
@Footnote: 1 Ma. bhikkhu bhikkhu. evamīdisesu ṭhānesupi.

--------------------------------------------------------------------------------------------- page367.

Piṇḍāya pavisitunti. Yassadāni tvaṃ meghiya kālaṃ maññasīti. {207.1} Athakho āyasmā meghiyo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya jantugāmaṃ piṇḍāya pāvisi jantugāme piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena kimikāḷāya nadiyā tīraṃ tenupasaṅkami addasā kho āyasmā meghiyo kimikāḷāya nadiyā tīre jaṅghavihāraṃ 1- anucaṅkamamāno anuvicaramāno ambavanaṃ pāsādikaṃ ramaṇīyaṃ disvānassa etadahosi pāsādikaṃ vatidaṃ ambavanaṃ ramaṇīyaṃ alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāya sace maṃ bhagavā anujāneyya āgaccheyyāhaṃ imaṃ ambavanaṃ padhānāyāti athakho āyasmā meghiyo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā meghiyo bhagavantaṃ etadavoca idhāhaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya jantugāmaṃ piṇḍāya pāvisiṃ jantugāme piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena kimikāḷāya nadiyā tīraṃ tenupasaṅkamiṃ addasaṃ kho ahaṃ bhante kimikāḷāya nadiyā tīre jaṅghavihāraṃ anucaṅkamamāno anuvicaramāno ambavanaṃ pāsādikaṃ ramaṇīyaṃ disvāna me etadahosi pāsādikaṃ vatidaṃ ambavanaṃ ramaṇīyaṃ alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāya sace maṃ bhagavā anujāneyya āgaccheyyāhaṃ imaṃ ambavanaṃ padhānāyāti sace maṃ bhagavā anujāneyya gaccheyyāhaṃ taṃ ambavanaṃ padhānāyāti . Evaṃ 2- vutte bhagavā āyasmantaṃ meghiyaṃ etadavoca 2- āgamehi tāva @Footnote: 1 Ma. jaṅghāvihāraṃ. evamuparipi . 2-2 Ma. ime pāṭhā natthi.

--------------------------------------------------------------------------------------------- page368.

Meghiya ekakamhi 1- tāva yāva aññopi koci bhikkhu dissatūti 2-. {207.2} Dutiyampi kho āyasmā meghiyo bhagavantaṃ etadavoca bhagavato bhante natthi kiñci uttarikaraṇīyaṃ natthi katassa paṭicayo mayhaṃ kho pana bhante atthi uttarikaraṇīyaṃ atthi katassa paṭicayo sace maṃ bhagavā anujāneyya gaccheyyāhaṃ taṃ ambavanaṃ padhānāyāti. Āgamehi tāva meghiya ekakamhi tāva yāva aññopi koci bhikkhu dissatūti. {207.3} Tatiyampi kho āyasmā meghiyo bhagavantaṃ etadavoca bhagavato bhante natthi kiñci uttarikaraṇīyaṃ natthi katassa paṭicayo mayhaṃ kho pana bhante atthi uttarikaraṇīyaṃ atthi katassa paṭicayo sace maṃ bhagavā anujāneyya gaccheyyāhaṃ taṃ ambavanaṃ padhānāyāti. Padhānanti kho meghiya vadamānaṃ kinti vadeyyāma yassadāni tvaṃ meghiya kālaṃ maññasīti. {207.4} Athakho āyasmā meghiyo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena taṃ ambavanaṃ tenupasaṅkami upasaṅkamitvā taṃ ambavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi . Athakho āyasmato meghiyassa tasmiṃ ambavane viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samudācaranti seyyathīdaṃ kāmavitakko byāpādavitakko vihiṃsāvitakko . athakho āyasmato meghiyassa etadahosi acchariyaṃ vata bho abbhutaṃ vata bho saddhāya ca vatamhā agārasmā anagāriyaṃ pabbajitā atha ca panimehi tīhi pāpakehi akusalehi vitakkehi anvāsattā kāmavitakkena byāpādavitakkena vihiṃsāvitakkenāti. @Footnote: 1 Sī. Yu. ekakamhā . 2 Ma. āgacchatīti. evamuparipi.

--------------------------------------------------------------------------------------------- page369.

{207.5} Athakho āyasmā meghiyo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā meghiyo bhagavantaṃ etadavoca idha mayhaṃ bhante tasmiṃ ambavane viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samudācaranti seyyathīdaṃ kāmavitakko byāpādavitakko vihiṃsāvitakko tassa mayhaṃ bhante etadahosi acchariyaṃ vata bho abbhutaṃ vata bho saddhāya vatamhā agārasmā anagāriyaṃ pabbajitā atha ca panimehi tīhi pāpakehi akusalehi vitakkehi anvāsattā kāmavitakkena byāpādavitakkena vihiṃsāvitakkenāti . aparipakkāya meghiya cetovimuttiyā pañca dhammā paripākāya saṃvattanti katame pañca {207.6} idha meghiya bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko aparipakkāya meghiya cetovimuttiyā ayaṃ paṭhamo dhammo paripākāya saṃvattati. {207.7} Puna caparaṃ meghiya bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu aparipakkāya meghiya cetovimuttiyā ayaṃ dutiyo dhammo paripākāya saṃvattati. {207.8} Puna caparaṃ meghiya bhikkhu yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā seyyathīdaṃ appicchakathā santuṭṭhikathā pavivekakathā

--------------------------------------------------------------------------------------------- page370.

Asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiṇāṇadassanakathā evarūpiyā kathāya nikāmalābhī hoti akicchalābhī akasiralābhī aparipakkāya meghiya cetovimuttiyā ayaṃ tatiyo dhammo paripākāya saṃvattati. {207.9} Puna caparaṃ meghiya bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu aparipakkāya meghiya cetovimuttiyā ayaṃ catuttho dhammo paripākāya saṃvattati. {207.10} Puna caparaṃ meghiya bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā aparipakkāya meghiya cetovimuttiyā ayaṃ pañcamo dhammo paripākāya saṃvattati. {207.11} Kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa sīlavā bhavissati .pe. Samādāya sikkhissati sikkhāpadesu kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā seyyathīdaṃ appicchakathā .pe. vimuttiñāṇadassanakathā evarūpiyā kathāya nikāmalābhī bhavissati akicchalābhī akasiralābhī kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa āraddhaviriyo viharissati .pe. anikkhittadhuro kusalesu dhammesu

--------------------------------------------------------------------------------------------- page371.

Kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa paññavā bhavissati .pe. sammādukkhayagāminiyā tena ca pana meghiya bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā uttariṃ bhāvetabbā asubhā bhāvetabbā rāgassa pahānāya mettā bhāvetabbā byāpādassa pahānāya ānāpānassati bhāvetabbā vitakkūpacchedāya aniccasaññā bhāvetabbā asmimānasamugghātāya aniccasaññino meghiya anattasaññā saṇṭhāti anattasaññī assamimānasamugghātaṃ pāpuṇāti diṭṭheva dhamme nibbānanti.


             The Pali Tipitaka in Roman Character Volume 23 page 366-371. https://84000.org/tipitaka/read/roman_item.php?book=23&item=207&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=23&item=207&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=23&item=207&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=207&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=207              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]