ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [226]  22  Tayo  ca  bhikkhave  assakhaḷuṅke  desessāmi tayo ca
purisakhaḷuṅke  tayo  ca  assasadasse  tayo  ca  purisasadasse tayo ca bhadde
assājāniye tayo ca bhadde purisājāniye taṃ suṇātha.
     {226.1}  Katame ca bhikkhave tayo assakhaḷuṅkā idha bhikkhave ekacco
assakhaḷuṅko     javasampanno     hoti     navaṇṇasampanno    naāroha-
pariṇāhasampanno  idha  pana  bhikkhave  ekacco  assakhaḷuṅko  javasampanno
ca   hoti  vaṇṇasampanno  ca  naārohapariṇāhasampanno  idha  pana  bhikkhave
ekacco    assakhaḷuṅko   javasampanno   ca   hoti   vaṇṇasampanno   ca
ārohapariṇāhasampanno ca. Ime kho bhikkhave tayo assakhaḷuṅkā.
     {226.2}  Katame ca bhikkhave tayo purisakhaḷuṅkā idha bhikkhave ekacco
purisakhaḷuṅko     javasampanno     hoti     navaṇṇasampanno    naāroha-
pariṇāhasampanno    idha    pana    bhikkhave    ekacco    purisakhaḷuṅko
javasampanno    ca   hoti   vaṇṇasampanno   ca   naārohapariṇāhasampanno
idha   pana   bhikkhave   ekacco   purisakhaḷuṅko   javasampanno   ca  hoti
vaṇṇasampanno ca ārohapariṇāhasampanno ca.
     {226.3}   Kathañca   bhikkhave   purisakhaḷuṅko   javasampanno   hoti
navaṇṇasampanno    naārohapariṇāhasampanno   idha   pana   bhikkhave   bhikkhu
idaṃ   dukkhanti  yathābhūtaṃ  pajānāti  ayaṃ  dukkhasamudayoti  yathābhūtaṃ  pajānāti
ayaṃ   dukkhanirodhoti   yathābhūtaṃ  pajānāti  ayaṃ  dukkhanirodhagāminī  paṭipadāti
yathābhūtaṃ   pajānāti   idamassa   javasmiṃ   vadāmi   abhidhamme   kho   pana
abhivinaye   pañhaṃ   puṭṭho   saṃsādeti   no   vissajjeti   idamassa   na
vaṇṇasmiṃ   vadāmi   na   kho   pana   lābhī  hoti  cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānaṃ     idamassa     na     ārohapariṇāhasmiṃ
vadāmi    evaṃ    kho    bhikkhave    purisakhaḷuṅko   javasampanno   hoti
navaṇṇasampanno naārohapariṇāhasampanno.
     {226.4}   Kathañca   bhikkhave  purisakhaḷuṅko  javasampanno  ca  hoti
vaṇṇasampanno   ca   naārohapariṇāhasampanno   idha   bhikkhave  bhikkhu  idaṃ
dukkhanti   yathābhūtaṃ   pajānāti   .pe.   ayaṃ  dukkhanirodhagāminī  paṭipadāti
yathābhūtaṃ  pajānāti  idamassa  javasmiṃ  vadāmi  abhidhamme  kho  pana abhivinaye
Pañhaṃ    puṭṭho    vissajjeti    no    saṃsādeti    idamassa   vaṇṇasmiṃ
vadāmi    na    kho   pana   lābhī   hoti   cīvarapiṇḍapātasenāsanagilāna-
paccayabhesajjaparikkhārānaṃ    idamassa    na    ārohapariṇāhasmiṃ   vadāmi
evaṃ   kho   bhikkhave  purisakhaḷuṅko  javasampanno  hoti  vaṇṇasampanno  ca
naārohapariṇāhasampanno.
     {226.5}   Kathañca   bhikkhave  purisakhaḷuṅko  javasampanno  ca  hoti
vaṇṇasampanno   ca   ārohapariṇāhasampanno  ca  idha  bhikkhave  bhikkhu  idaṃ
dukkhanti   yathābhūtaṃ   pajānāti   .pe.   ayaṃ  dukkhanirodhagāminī  paṭipadāti
yathābhūtaṃ   pajānāti   idamassa   javasmiṃ   vadāmi   abhidhamme   kho   pana
abhivinaye   pañhaṃ   puṭṭho   vissajjeti  no  saṃsādeti  idamassa  vaṇṇasmiṃ
vadāmi    lābhī    kho   pana   hoti   cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānaṃ   idamassa   ārohapariṇāhasmiṃ   vadāmi   evaṃ   kho
bhikkhave    purisakhaḷuṅko    javasampanno   ca   hoti   vaṇṇasampanno   ca
ārohapariṇāhasampanno ca. Ime kho bhikkhave tayo purisakhaḷuṅkā.
     {226.6}  Katame ca bhikkhave tayo assasadassā idha bhikkhave ekacco
assasadasso    .pe.    javasampanno    ca   hoti   vaṇṇasampanno   ca
ārohapariṇāhasampanno ca. Ime kho bhikkhave tayo assasadassā.
     {226.7}   Katame  ca  bhikkhave  tayo  purisasadassā  idha  bhikkhave
ekacco   purisasadasso   .pe.   javasampanno   ca  hoti  vaṇṇasampanno
ca ārohapariṇāhasampanno ca
     {226.8}  Kathañca  bhikkhave  purisasadasso  .p. Javasampanno ca hoti
vaṇṇasampanno   ca   ārohapariṇāhasampanno   ca   idha   bhikkhave   bhikkhu
pañcannaṃ   orambhāgiyānaṃ  saṃyojanānaṃ  parikkhayā  opapātiko  hoti  tattha
parinibbāyī   anāvattidhammo   tasmā   lokā   idamassa   javasmiṃ  vadāmi
abhidhamme   kho  pana  abhivinaye  pañhaṃ  puṭṭho  vissajjeti  no  saṃsādeti
idamassa   vaṇṇasmiṃ  vadāmi  lābhī  kho  pana  hoti  cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānaṃ        idamassa        ārohapariṇāhasmiṃ
vadāmi   evaṃ   kho   bhikkhave   purisasadasso   javasampanno   ca   hoti
vaṇṇasampanno    ca    ārohapariṇāhasampanno    ca    .   ime   kho
bhikkhave tayo purisasadassā.
     {226.9}  Katame  ca bhikkhave tayo bhaddā assājāniyā idha bhikkhave
ekacco  bhaddo  assājāniyo  .pe.  javasampanno ca hoti vaṇṇasampanno
ca   ārohapariṇāhasampanno   ca   .  ime  kho  bhikkhave  tayo  bhaddā
assājāniyā.
     {226.10}  Katame  ca  bhikkhave  tayo  bhaddā  purisājāniyā  idha
bhikkhave   ekacco  bhaddo  purisājāniyo  .pe.  javasampanno  ca  hoti
vaṇṇasampanno ca ārohapariṇāhasampanno ca.
     {226.11}  Kathañca  bhikkhave bhaddo purisājāniyo .pe. Javasampanno
ca   hoti   vaṇṇasampanno   ca  ārohapariṇāhasampanno  ca  idha  bhikkhave
bhaddo  purisājāniyo  āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ
Diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā  upasampajja  viharati  idamassa
javasmiṃ   vadāmi  abhidhamme  kho  pana  abhivinaye  pañhaṃ  puṭṭho  vissajjeti
no   saṃsādeti   idamassa   vaṇṇasmiṃ   vadāmi   lābhī   kho   pana  hoti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ idamassa
ārohapariṇāhasmiṃ   vadāmi   evaṃ   kho   bhikkhave  bhaddo  purisājāniyo
javasampanno    ca    hoti   vaṇṇasampanno   ca   ārohapariṇāhasampanno
ca. Ime kho bhikkhave tayo bhaddā purisājāniyāti.



             The Pali Tipitaka in Roman Character Volume 23 page 409-413. https://84000.org/tipitaka/read/roman_item.php?book=23&item=226&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=23&item=226&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=23&item=226&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=226&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=226              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]