ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [240]   36  Paṭhamampāhaṃ  bhikkhave  jhānaṃ  nissāya  āsavānaṃ  khayaṃ
Vadāmi   dutiyampāhaṃ   bhikkhave   jhānaṃ   nissāya   āsavānaṃ  khayaṃ  vadāmi
tatiyampāhaṃ    bhikkhave    jhānaṃ    nissāya    āsavānaṃ    khayaṃ   vadāmi
catutthampāhaṃ    bhikkhave    jhānaṃ    nissāya    āsavānaṃ   khayaṃ   vadāmi
ākāsānañcāyatanampāhaṃ    bhikkhave   nissāya   āsavānaṃ   khayaṃ   vadāmi
.pe.       nevasaññānāsaññāyatanampāhaṃ       bhikkhave       nissāya
āsavānaṃ khayaṃ vadāmi. [1]-
     {240.1}  Paṭhamampāhaṃ  bhikkhave  jhānaṃ nissāya āsavānaṃ khayaṃ vadāmīti
iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ idha bhikkhave bhikkhu vivicceva
kāmehi  .pe.  paṭhamajjhānaṃ  upasampajja  viharati  so  yadeva  tattha  hoti
rūpagataṃ   vedanāgataṃ   saññāgataṃ   saṅkhāragataṃ   viññāṇagataṃ   te   dhamme
aniccato  dukkhato  rogato  gaṇḍato  sallato  aghato  ābādhato  parato
palokato   suññato   anattato   samanupassati   so  tehi  dhammehi  cittaṃ
patiṭṭhāpeti  2-  so  tehi  dhammehi  cittaṃ  patiṭṭhāpetvā  3- amatāya
dhātuyā  cittaṃ  upasaṃharati  etaṃ  santaṃ  etaṃ  paṇītaṃ yadidaṃ sabbasaṅkhārasamatho
sabbūpadhipaṭinissaggo    taṇhakkhayo   virāgo   nirodho   nibbānanti   so
tattha  ṭhito  āsavānaṃ  khayaṃ  pāpuṇāti  no  ce  āsavānaṃ  khayaṃ pāpuṇāti
teneva    dhammarāgena   tāya   dhammanandiyā   pañcannaṃ   orambhāgiyānaṃ
saṃyojanānaṃ   parikkhayā  opapātiko  hoti  tatthaparinibbāyī  anāvattidhammo
tasmā lokā
     {240.2}  seyyathāpi  bhikkhave  issāso  vā issāsantevāsī vā
tiṇapurisarūpake  vā  mattikāpuñje  vā  yoggaṃ karitvā so aparena samayena
dūrepātī  ca  hoti  akkhaṇavedhī  ca  mahato  ca kāyassa padālitā evameva
@Footnote: 1 Ma. saññāvedayitanirodhampāhaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmi.
@2 Ma. paṭivāpeti. 3 Ma. paṭivāpetvā. evamuparipi.
Kho   bhikkhave   bhikkhu  vivicceva  kāmehi  .pe.  paṭhamajjhānaṃ  upasampajja
viharati    so   yadeva   tattha   hoti   rūpagataṃ   vedanāgataṃ   saññāgataṃ
saṅkhāragataṃ    viññāṇagataṃ   te   dhamme   aniccato   dukkhato   rogato
gaṇḍato    sallato   aghato   ābādhato   parato   palokato   suññato
anattato   samanupassati   so   tehi   dhammehi   cittaṃ  patiṭṭhāpeti  so
tehi   dhammehi  cittaṃ  patiṭṭhāpetvā  amatāya  dhātuyā  cittaṃ  upasaṃharati
etaṃ   santaṃ   etaṃ   paṇītaṃ  yadidaṃ  sabbasaṅkhārasamatho  sabbūpadhipaṭinissaggo
taṇhakkhayo   virāgo   nirodho   nibbānanti  so  tattha  ṭhito  āsavānaṃ
khayaṃ  pāpuṇāti  no  ce  āsavānaṃ  khayaṃ  pāpuṇāti  teneva  dhammarāgena
tāya    dhammanandiyā   pañcannaṃ   orambhāgiyānaṃ   saṃyojanānaṃ   parikkhayā
opapātiko    hoti   tatthaparinibbāyī   anāvattidhammo   tasmā   lokā
paṭhamampāhaṃ   bhikkhave   jhānaṃ   nissāya   āsavānaṃ   khayaṃ   vadāmīti  iti
yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {240.3}  Dutiyampāhaṃ  bhikkhave  jhānaṃ  nissāya  .pe.  tatiyampāhaṃ
bhikkhave   jhānaṃ   nissāya   .pe.  catutthampāhaṃ  bhikkhave  jhānaṃ  nissāya
āsavānaṃ   khayaṃ  vadāmīti  iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ
idha   bhikkhave  bhikkhu  sukhassa  ca  pahānā  dukkhassa  ca  pahānā  pubbeva
somanassadomanassānaṃ     atthaṅgamā    adukkhamasukhaṃ    upekkhāsatipārisuddhiṃ
catutthajjhānaṃ   upasampajja   viharati   so   yadeva   tattha   hoti  rūpagataṃ
vedanāgataṃ   saññāgataṃ   saṅkhāragataṃ   viññāṇagataṃ   te  dhamme  aniccato
Dukkhato  rogato  gaṇḍato  sallato  aghato  ābādhato  parato  palokato
suññato   anattato   samanupassati  so  tehi  dhammehi  cittaṃ  patiṭṭhāpeti
so   tehi   dhammehi   cittaṃ   patiṭṭhāpetvā   amatāya  dhātuyā  cittaṃ
upasaṃharati    etaṃ    santaṃ    etaṃ    paṇītaṃ   yadidaṃ   sabbasaṅkhārasamatho
sabbūpadhipaṭinissaggo    taṇhakkhayo   virāgo   nirodho   nibbānanti   so
tattha  ṭhito  āsavānaṃ  khayaṃ  pāpuṇāti  no  ce  āsavānaṃ  khayaṃ pāpuṇāti
teneva    dhammarāgena   tāya   dhammanandiyā   pañcannaṃ   orambhāgiyānaṃ
saṃyojanānaṃ   parikkhayā  opapātiko  hoti  tatthaparinibbāyī  anāvattidhammo
tasmā lokā
     {240.4}  seyyathāpi  bhikkhave  issāso  vā issāsantevāsī vā
tiṇapurisarūpake  vā  mattikāpuñje  vā  yoggaṃ karitvā so aparena samayena
dūrepātī  ca  hoti  akkhaṇavedhī  ca  mahato  ca kāyassa padālitā evameva
kho  bhikkhave  bhikkhu  sukhassa  ca  pahānā  .pe.  catutthajjhānaṃ  upasampajja
viharati  so  yadeva  tattha  hoti  rūpagataṃ  vedanāgataṃ .pe. Anāvattidhammo
tasmā   lokā   catutthampāhaṃ   bhikkhave   jhānaṃ  nissāya  āsavānaṃ  khayaṃ
vadāmīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {240.5}    Ākāsānañcāyatanampāhaṃ   bhikkhave   jhānaṃ   nissāya
āsavānaṃ  khayaṃ  vadāmīti  iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ paṭicca vuttaṃ idha
bhikkhave   bhikkhu  sabbaso  rūpasaññānaṃ  samatikkamā  paṭighasaññānaṃ  atthaṅgamā
nānattasaññānaṃ   amanasikārā   ananto   ākāsoti   ākāsānañcāyatanaṃ
upasampajja   viharati   so   yadeva   tattha   hoti  vedanāgataṃ  saññāgataṃ
Saṅkhāragataṃ  viññāṇagataṃ  te  dhamme  aniccato  dukkhato  rogato  gaṇḍato
sallato   aghato   ābādhato   parato   palokato   suññato   anattato
samanupassati    so   tehi   dhammehi   cittaṃ   patiṭṭhāpeti   so   tehi
dhammehi   cittaṃ  patiṭṭhāpetvā  amatāya  dhātuyā  cittaṃ  upasaṃharati  etaṃ
santaṃ    etaṃ    paṇītaṃ    yadidaṃ   sabbasaṅkhārasamatho   sabbūpadhipaṭinissaggo
taṇhakkhayo   virāgo   nirodho   nibbānanti  so  tattha  ṭhito  āsavānaṃ
khayaṃ  pāpuṇāti  no  ce  āsavānaṃ  khayaṃ  pāpuṇāti  teneva  dhammarāgena
tāya    dhammanandiyā   pañcannaṃ   orambhāgiyānaṃ   saṃyojanānaṃ   parikkhayā
opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā
     {240.6}  seyyathāpi  bhikkhave  issāso  vā issāsantevāsī vā
tiṇapurisarūpake  vā  mattikāpuñje  vā  yoggaṃ karitvā so aparena samayena
dūrepātī  ca  hoti  akkhaṇavedhī ca mahato ca kāyassa padālitā evameva kho
bhikkhave
bhikkhu    sabbaso    rūpasaññānaṃ    samatikkamā   paṭighasaññānaṃ   atthaṅgamā
nānattasaññānaṃ   amanasikārā   ananto   ākāsoti   ākāsānañcāyatanaṃ
upasampajja  viharati  so  yadeva  tattha  hoti  vedanāgataṃ  saññāgataṃ .pe.
Anāvattidhammo    tasmā    lokā    ākāsānañcāyatanampāhaṃ   bhikkhave
nissāya  āsavānaṃ  khayaṃ  vadāmīti  iti  yantaṃ  vuttaṃ idametaṃ paṭicca vuttaṃ.
Viññāṇañcāyatanampāhaṃ   bhikkhave   nissāya   .pe.  ākiñcaññāyatanampāhaṃ
bhikkhave    nissāya    āsavānaṃ    khayaṃ   vadāmīti   iti   kho   panetaṃ
Vuttaṃ    kiñcetaṃ    paṭicca    vuttaṃ    idha   bhikkhave   bhikkhu   sabbaso
viññāṇañcāyatanaṃ     samatikkamma     natthi     kiñcīti    ākiñcaññāyatanaṃ
upasampajja   viharati   so   yadeva   tattha   hoti  vedanāgataṃ  saññāgataṃ
saṅkhāragataṃ    viññāṇagataṃ   te   dhamme   aniccato   dukkhato   rogato
gaṇḍato    sallato   aghato   ābādhato   parato   palokato   suññato
anattato   samanupassati   so   tehi   dhammehi   cittaṃ  patiṭṭhāpeti  so
tehi   dhammehi  cittaṃ  patiṭṭhāpetvā  amatāya  dhātuyā  cittaṃ  upasaṃharati
etaṃ   santaṃ   etaṃ   paṇītaṃ  yadidaṃ  sabbasaṅkhārasamatho  sabbūpadhipaṭinissaggo
taṇhakkhayo virāgo nirodho nibbānanti
     {240.7}  so  tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti no ce āsavānaṃ
khayaṃ   pāpuṇāti   teneva   dhammarāgena   tāya   dhammanandiyā   pañcannaṃ
orambhāgiyānaṃ     saññojanānaṃ     parikkhayā     opapātiko     hoti
tatthaparinibbāyī     anāvattidhammo     tasmā     lokā     seyyathāpi
bhikkhave   issāso   vā   issāsantevāsī   vā   tiṇapurisarūpake   vā
mattikāpuñje   vā   yoggaṃ   karitvā  so  aparena  samayena  dūrepātī
ca   hoti  akkhaṇavedhī  ca  mahato  ca  kāyassa  padālitā  evameva  kho
bhikkhave   bhikkhu   sabbaso   viññāṇañcāyatanaṃ   samatikkamma   natthi  kiñcīti
ākiñcaññāyatanaṃ    upasampajja    viharati    so   yadeva   tattha   hoti
vedanāgataṃ     saññāgataṃ     saṅkhāragataṃ    viññāṇagataṃ    te    dhamme
aniccato   dukkhato   rogato   gaṇḍato   sallato   aghato   ābādhato
parato    palokato    suññato    anattato    samanupassati   so   tehi
Dhammehi   cittaṃ   patiṭṭhāpeti  so  tehi  dhammehi  cittaṃ  patiṭṭhāpetvā
amatāya   dhātuyā   cittaṃ   upasaṃharati   etaṃ   santaṃ  etaṃ  paṇītaṃ  yadidaṃ
sabbasaṅkhārasamatho      sabbūpadhipaṭinissaggo      taṇhakkhayo      virāgo
nirodho  nibbānanti  so  tattha  ṭhito  āsavānaṃ  khayaṃ  pāpuṇāti  no ce
āsavānaṃ   khayaṃ   pāpuṇāti   teneva   dhammarāgena   tāya  dhammanandiyā
pañcannaṃ    orambhāgiyānaṃ   saṃyojanānaṃ   parikkhayā   opapātiko   hoti
tatthaparinibbāyī   anāvattidhammo   tasmā   lokā   ākiñcaññāyatanampāhaṃ
bhikkhave   nissāya   āsavānaṃ   khayaṃ  vadāmīti  iti  yantaṃ  vuttaṃ  idametaṃ
paṭicca vuttaṃ
     {240.8}   iti   kho  bhikkhave  yāvatā  saññāsamāpatti  tāvatā
aññāpaṭivedho  yāni  ca  kho  imāni  bhikkhave  nissāya  dve āyatanāni
nevasaññānāsaññāyatanasamāpatti      ca      saññāvedayitanirodho     ca
jhāyīhete  bhikkhave  bhikkhūhi  1-  samāpattikusalehi  samāpattivuṭṭhānakusalehi
samāpajjitvā vuṭṭhahitvā sammadakkhātabbānīti 2- vadāmīti.



             The Pali Tipitaka in Roman Character Volume 23 page 438-444. https://84000.org/tipitaka/read/roman_item.php?book=23&item=240&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=23&item=240&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=23&item=240&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=240&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=240              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]