ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [250]  46  Sandiṭṭhiko  dhammo  sandiṭṭhiko dhammoti āvuso vuccati
kittāvatā nu kho āvuso sandiṭṭhiko dhammo vutto bhagavatāti.
     {250.1}  Idhāvuso  bhikkhu  vivicceva  kāmehi  .pe.  paṭhamajjhānaṃ
upasampajja   viharati   ettāvatāpi   kho   āvuso   sandiṭṭhiko  dhammo
vutto bhagavatā pariyāyena .pe.
     {250.2}  Puna  caparaṃ  āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ
samatikkamma    saññāvedayitanirodhaṃ    upasampajja    viharati    paññāyapassa
disvā  āsavā  parikkhīṇā  honti  ettāvatāpi  kho  āvuso sandiṭṭhiko
dhammo vutto bhagavatā nippariyāyenāti.
     [251]   47   Sandiṭṭhikaṃ  nibbānaṃ  sandiṭṭhikaṃ  nibbānanti  āvuso
vuccati kittāvatā nu kho āvuso sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatāti.
     {251.1}  Idhāvuso  bhikkhu  vivicceva  kāmehi  .pe.  paṭhamajjhānaṃ
upasampajja   viharati   ettāvatāpi   kho   āvuso   sandiṭṭhikaṃ  nibbānaṃ
vuttaṃ bhagavatā pariyāyena .pe.
     {251.2}  Puna  caparaṃ  āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ
samatikkamma    saññāvedayitanirodhaṃ    upasampajja    viharati    paññāyapassa
disvā  āsavā  parikkhīṇā  honti  ettāvatāpi  kho  āvuso  sandiṭṭhikaṃ
nibbānaṃ vuttaṃ bhagavatā nippariyāyenāti.
     [252] 48 Nibbānaṃ nibbānanti āvuso vuccati .pe.
     [253] 49 Parinibbānaṃ parinibbānanti .pe.
     [254] 50 Tadaṅganibbānaṃ tadaṅganibbānanti āvuso vuccati .pe.
     [255]  51  Diṭṭhadhammanibbānaṃ  diṭṭhadhammanibbānanti  āvuso  vuccati
kittāvatā nu kho āvuso diṭṭhadhammanibbānaṃ vuttaṃ bhagavatāti.
     Idhāvuso  bhikkhu  vivicceva  kāmehi  .pe.  paṭhamajjhānaṃ  upasampajja
viharati   ettāvatāpi   kho   āvuso   diṭṭhadhammanibbānaṃ  vuttaṃ  bhagavatā
Pariyāyena .pe.
     {255.1}  Puna  caparaṃ  āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ
samatikkamma    saññāvedayitanirodhaṃ    upasampajja    viharati    paññāyapassa
disvā    āsavā    parikkhīṇā   honti   ettāvatāpi   kho   āvuso
diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā nippariyāyenāti.
                    Pañcālavaggo pañcamo.
                        Tassuddānaṃ
         pañcālo kāmahesañca 1-     ubho 2- sandiṭṭhikā dve
         nibbānaṃ parinibbānaṃ             tadaṅgadiṭṭhadhammikena cāti.
                Navakanipāte paṇṇāsako samatto.
                     ------------
@Footnote: 1 Ma. samubādho kāyasakkhipaññā .  2 Ma. ubhatobhāgo.



             The Pali Tipitaka in Roman Character Volume 23 page 474-476. https://84000.org/tipitaka/read/roman_item.php?book=23&item=250&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=23&item=250&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=23&item=250&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=250&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=250              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]