ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [66]   Yasmiṃ  bhikkhave  samaye  devānaṃ  tāvatiṃsānaṃ  pāricchattako
kovilāro   paṇḍupalāso   hoti   attamanā   bhikkhave  devā  tāvatiṃsā
tasmiṃ    samaye    honti   paṇḍupalāsodāni   pāricchattako   kovilāro
nacirassevadāni sattapalāso 1- bhavissatīti
     {66.1}  yasmiṃ  bhikkhave  samaye  devānaṃ  tāvatiṃsānaṃ pāricchattako
kovilāro   sattapalāso   hoti   attamanā   bhikkhave  devā  tāvatiṃsā
tasmiṃ    samaye    honti   sattapalāsodāni   pāricchattako   kovilāro
nacirassevadāni jālakajāto bhavissatīti
     {66.2}  yasmiṃ  bhikkhave  samaye  devānaṃ  tāvatiṃsānaṃ pāricchattako
kovilāro  jālakajāto  hoti  attamanā  bhikkhave  devā  tāvatiṃsā tasmiṃ
samaye  honti  jālakajātodāni  pāricchattako  kovilāro  nacirassevadāni
khārakajāto bhavissatīti
     {66.3}  yasmiṃ  bhikkhave  samaye  devānaṃ  tāvatiṃsānaṃ pāricchattako
kovilāro  khārakajāto  hoti  attamanā  bhikkhave  devā  tāvatiṃsā tasmiṃ
samaye  honti  khārakajātodāni  pāricchattako  kovilāro  nacirassevadāni
kuḍumalakajāto 2- bhavissatīti
     {66.4}  yasmiṃ  bhikkhave  samaye  devānaṃ  tāvatiṃsānaṃ pāricchattako
kovilāro   kuḍumalakajāto   hoti   attamanā  bhikkhave  devā  tāvatiṃsā
tasmiṃ    samaye   honti   kuḍumalakajātodāni   pāricchattako   kovilāro
nacirassevadāni kokāsakajāto 3- bhavissatīti
     {66.5} yasmiṃ bhikkhave samaye devānaṃ tāvatiṃsānaṃ pāricchattako kovilāro
@Footnote: 1 Ma. pannapalāso. evamuparipi. 2 Ma. kuṭumalakajāto. evamuparipi.
@3 Ma. korakajāto. evamuparipi.
Kokāsakajāto  hoti  attamanā  bhikkhave  devā  tāvatiṃsā  tasmiṃ  samaye
honti   kokāsakajātodāni   pāricchattako   kovilāro   nacirassevadāni
sabbaphāliphullo bhavissatīti
     {66.6}  yasmiṃ  bhikkhave  samaye  devānaṃ  tāvatiṃsānaṃ pāricchattako
kovilāro   sabbaphāliphullo   hoti  attamanā  bhikkhave  devā  tāvatiṃsā
pāricchattakassa   kovilārassa   mūle   dibbe   cattāro  māse  pañcahi
kāmaguṇehi    samappitā    samaṅgibhūtā    paricārenti    sabbaphāliphullassa
kho  pana  bhikkhave  pāricchattakassa  kovilārassa  samantā  paññāsayojanāni
ābhāya   phuṭaṃ   hoti   anuvātaṃ  yojanasataṃ  gandho  gacchati  ayamānubhāvo
pāricchattakassa kovilārassa.
     {66.7}  Evameva  kho bhikkhave yasmiṃ samaye ariyasāvako agārasmā
anagāriyaṃ   pabbajjāya  ceteti  paṇḍupalāso  bhikkhave  ariyasāvako  tasmiṃ
samaye hoti devānaṃ 1- tāvatiṃsānaṃ pāricchattako kovilāro
     {66.8}  yasmiṃ  bhikkhave  samaye ariyasāvako kesamassuṃ ohāretvā
kāsāyāni   vatthāni   acchādetvā   agārasmā   anagāriyaṃ   pabbajito
hoti   sattapalāso   bhikkhave  ariyasāvako  tasmiṃ  samaye  hoti  devānaṃ
tāvatiṃsānaṃ pāricchattako kovilāro
     {66.9}  yasmiṃ  bhikkhave samaye ariyasāvako vivicceva kāmehi .pe.
Paṭhamaṃ   jhānaṃ   upasampajja   viharati   jālakajāto   bhikkhave  ariyasāvako
tasmiṃ samaye hoti devānaṃ tāvatiṃsānaṃ pāricchattako kovilāro
     {66.10} yasmiṃ bhikkhave samaye ariyasāvako vitakkavicārānaṃ vūpasamā .pe.
Dutiyaṃ  jhānaṃ  upasampajja viharati khārakajāto bhikkhave ariyasāvako tasmiṃ samaye
@Footnote: 1 Ma. devānaṃva. evamuparipi.
Hoti devānaṃ tāvatiṃsānaṃ pāricchattako kovilāro
     {66.11}  yasmiṃ bhikkhave samaye ariyasāvako pītiyā ca virāgā .pe.
Tatiyaṃ   jhānaṃ   upasampajja   viharati   kuḍumalakajāto  bhikkhave  ariyasāvako
tasmiṃ samaye hoti devānaṃ tāvatiṃsānaṃ pāricchattako kovilāro
     {66.12}  yasmiṃ bhikkhave samaye ariyasāvako sukhassa ca pahānā .pe.
Catutthaṃ   jhānaṃ   upasampajja  viharati  kokāsakajāto  bhikkhave  ariyasāvako
tasmiṃ samaye hoti devānaṃ tāvatiṃsānaṃ pāricchattako kovilāro
     {66.13}  yasmiṃ  bhikkhave  samaye ariyasāvako āsavānaṃ khayā .pe.
Sacchikatvā   upasampajja   viharati   sabbaphāliphullo   bhikkhave  ariyasāvako
tasmiṃ  samaye  hoti  devānaṃ  tāvatiṃsānaṃ  pāricchattako  kovilāro  tasmiṃ
bhikkhave   samaye   bhummā  devā  saddamanussāventi  eso  itthannāmo
āyasmā   itthannāmassa   āyasmato   saddhivihāriko   amukamhā  gāmā
vā  nigamā  vā  agārasmā  anagāriyaṃ  pabbajito  āsavānaṃ  khayā .pe.
Sacchikatvā    upasampajja    viharati   bhummānaṃ   devānaṃ   saddaṃ   sutvā
cātummahārājikā  devā  ...  tāvatiṃsā  devā ... Yāmā devā ...
Tusitā  devā  ...  nimmānaratī  devā ... Paranimmitavasavattī devā ...
Brahmakāyikā     devā     saddamanussāventi    eso    itthannāmo
āyasmā     itthannāmassa     āyasmato    saddhivihāriko    amukamhā
gāmā   vā   nigamā   vā   agārasmā  anagāriyaṃ  pabbajito  āsavānaṃ
khayā    .pe.    sacchikatvā    upasampajja    viharatīti    itiha   tena
khaṇena   tena   muhuttena   yāva  brahmalokā  saddo  1-  abbhuggacchati
@Footnote: 1 Sī. sādhukārasaddo.
Ayamānubhāvo khīṇāsavassa bhikkhunoti.



             The Pali Tipitaka in Roman Character Volume 23 page 118-121. https://84000.org/tipitaka/read/roman_item.php?book=23&item=66&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=23&item=66&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=23&item=66&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=66&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=66              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]