ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [68]   Bhāvanaṃ   ananuyuttassa  bhikkhave  bhikkhuno  viharato  kiñcāpi
evaṃ   icchā  uppajjeyya  aho  vata  me  anupādāya  āsavehi  cittaṃ
vimucceyyāti   athakhvassa   neva   anupādāya   āsavehi  cittaṃ  vimuccati
taṃ   kissa   hetu   abhāvitattātissa   vacanīyaṃ  kissa  abhāvitattā  catunnaṃ
satipaṭṭhānānaṃ     catunnaṃ     sammappadhānānaṃ     catunnaṃ     iddhipādānaṃ
pañcannaṃ   indriyānaṃ   pañcannaṃ   balānaṃ   sattannaṃ  bojjhaṅgānaṃ  ariyassa
aṭṭhaṅgikassa maggassa
     {68.1}   seyyathāpi   bhikkhave   kukkuṭiyā   aṇḍāni  aṭṭha  vā
dasa   vā   dvādasa   vā   tānassu   kukkuṭiyā   na   sammāadhisayitāni
na    sammāpariseditāni    na    sammāparibhāvitāni    kiñcāpi    tassā
@Footnote: 1 Ma. sagāravoti.
Kukkuṭiyā   evaṃ   icchā   uppajjeyya   aho  vata  me  kukkuṭapotakā
pādanakhasikhāya   vā   mukhatuṇḍakena  vā  aṇḍakosaṃ  padāletvā  sotthinā
abhinibbijjheyyunti   athakho   abhabbāva   te  kukkuṭapotakā  pādanakhasikhāya
vā   mukhatuṇḍakena   vā   aṇḍakosaṃ  padāletvā  sotthinā  abhinibbijjhituṃ
taṃ   kissa   hetu   tathāhamūni   1-   bhikkhave   kukkuṭiyā   aṇḍāni  na
sammāadhisayitāni     na     sammāpariseditāni    na    sammāparibhāvitāni
evameva   kho  bhikkhave  bhāvanaṃ  ananuyuttassa  bhikkhuno  viharato  kiñcāpi
evaṃ   icchā  uppajjeyya  aho  vata  me  anupādāya  āsavehi  cittaṃ
vimucceyyāti   athakhvassa   neva   anupādāya   āsavehi  cittaṃ  vimuccati
taṃ   kissa   hetu   abhāvitattātissa   vacanīyaṃ  kissa  abhāvitattā  catunnaṃ
satipaṭṭhānānaṃ   catunnaṃ   sammappadhānānaṃ   catunnaṃ   iddhipādānaṃ   pañcannaṃ
indriyānaṃ   pañcannaṃ  balānaṃ  sattannaṃ  bojjhaṅgānaṃ  ariyassa  aṭṭhaṅgikassa
maggassa.
     {68.2}   Bhāvanaṃ  anuyuttassa  bhikkhave  bhikkhuno  viharato  kiñcāpi
na  evaṃ  icchā  uppajjeyya  aho  vata  me  anupādāya āsavehi cittaṃ
vimucceyyāti   athakhvassa  anupādāya  āsavehi  cittaṃ  vimuccati  taṃ  kissa
hetu   bhāvitattātissa   vacanīyaṃ   kissa  bhāvitattā  catunnaṃ  satipaṭṭhānānaṃ
catunnaṃ    sammappadhānānaṃ    catunnaṃ   iddhipādānaṃ   pañcannaṃ   indriyānaṃ
pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa
     {68.3}    maggassa   seyyathāpi   bhikkhave   kukkuṭiyā   aṇḍāni
aṭṭha    vā    dasa    vā    dvādasa    vā    tānassu    kukkuṭiyā
sammāadhisayitāni          sammāpariseditāni          sammāparibhāvitāni
@Footnote: 1 tathā hi. evamuparipi.
Kiñcāpi   tassā   kukkuṭiyā   na  evaṃ  icchā  uppajjeyya  aho  vata
me   kukkuṭapotakā   pādanakhasikhāya   vā   mukhatuṇḍakena   vā  aṇḍakosaṃ
padāletvā     sotthinā     abhinibbijjheyyunti     athakho     bhabbāva
te   kukkuṭapotakā   pādanakhasikhāya   vā   mukhatuṇḍakena   vā  aṇḍakosaṃ
padāletvā    sotthinā    abhinibbijjhituṃ   taṃ   kissa   hetu   tathāhamūni
bhikkhave    kukkuṭiyā    aṇḍāni    sammāadhisayitāni    sammāpariseditāni
sammāparibhāvitāni   evameva   kho  bhikkhave  bhāvanaṃ  anuyuttassa  bhikkhuno
viharato  kiñcāpi  na  evaṃ  icchā  uppajjeyya  aho vata me anupādāya
āsavehi   cittaṃ   vimucceyyāti   athakhvassa  anupādāya  āsavehi  cittaṃ
vimuccati   taṃ   kissa   hetu   bhāvitattātissa   vacanīyaṃ  kissa  bhāvitattā
catunnaṃ satipaṭṭhānānaṃ .pe. Ariyassa aṭṭhaṅgikassa maggassa
     {68.4}  seyyathāpi  bhikkhave  phalabhaṇḍassa  vā  phalabhaṇḍantevāsissa
vā  dissanteva  vāsijaṭe  aṅgulipadāni  dissati  aṅguṭṭhapadaṃ  no ca khvassa
evaṃ  ñāṇaṃ  hoti  ettakaṃ  vā me ajja tassa vāsijaṭassa khīṇaṃ ettakaṃ vā
hīyo   ettakaṃ   vā   pareti  athakhvassa  khīṇe  khīṇantveva  ñāṇaṃ  hoti
evameva  kho  bhikkhave  bhāvanaṃ  anuyuttassa  bhikkhuno  viharato  kiñcāpi na
evaṃ   ñāṇaṃ   hoti   ettakaṃ  vā  me  ajja  āsavānaṃ  khīṇaṃ  ettakaṃ
vā hīyo ettakaṃ vā pareti athakhvassa khīṇe khīṇantveva ñāṇaṃ hoti
     {68.5}  seyyathāpi bhikkhave sāmuddikāya nāvāya vettabandhanabaddhāya
chammāsāni    udake    pariyādāya    hemantikena    thale   ukkhittāya
Vātātapavātātapaparetāni  bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni
appakasireneva  paṭippassambhanti  1-  pūtikāni  bhavanti evameva kho bhikkhave
bhāvanaṃ    anuyuttassa   bhikkhuno   viharato   appakasireneva   saññojanāni
paṭippassambhantīti [2]-.



             The Pali Tipitaka in Roman Character Volume 23 page 126-129. https://84000.org/tipitaka/read/roman_item.php?book=23&item=68&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=23&item=68&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=23&item=68&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=68&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=68              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]