ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [98]   8   Ekaṃ  samayaṃ  āyasmā  uttaro  mahisavatthusmiṃ  viharati
saṅkheyyake  pabbate  vaṭṭajālikāyaṃ  1-  .  tatra  kho āyasmā uttaro
bhikkhū    āmantesi    sādhāvuso   bhikkhu   kālena   kālaṃ   attavipattiṃ
paccavekkhitā    hoti   sādhāvuso   bhikkhu   kālena   kālaṃ   paravipattiṃ
paccavekkhitā   hoti   sādhāvuso   bhikkhu   kālena   kālaṃ  attasampattiṃ
paccavekkhitā   hoti   sādhāvuso   bhikkhu   kālena   kālaṃ   parasampattiṃ
paccavekkhitā hotīti.
     Tena  kho  pana  samayena  vessavaṇo  2-  mahārājā  uttaradisāya
dakkhiṇadisaṃ   gacchati   kenacideva   karaṇīyena   assosi   kho   vessavaṇo
mahārājā   āyasmato   uttarassa   mahisavatthusmiṃ   saṅkheyyake  pabbate
vaṭṭajālikāyaṃ   bhikkhūnaṃ   evaṃ   dhammaṃ   desentassa   sādhāvuso   bhikkhu
kālena  kālaṃ  attavipattiṃ  paccavekkhitā  hoti  sādhāvuso  bhikkhu kālena
kālaṃ   paravipattiṃ   paccavekkhitā  hoti  sādhāvuso  bhikkhu  kālena  kālaṃ
attasampattiṃ   paccavekkhitā   hoti   sādhāvuso   bhikkhu   kālena  kālaṃ
parasampattiṃ paccavekkhitā hotīti
     {98.1}  athakho  vessavaṇo  mahārājā  seyyathāpi  nāma  balavā
puriso  sammiñjitaṃ  vā  bāhaṃ  pasāreyya  pasāritaṃ  vā  bāhaṃ sammiñjeyya
evameva     mahisavatthusmiṃ     saṅkheyyake     pabbate    vaṭṭajālikāyaṃ
antarahito    devesu    tāvatiṃsesu    pāturahosi   athakho   vessavaṇo
mahārājā   yena   sakko   devānamindo   tenupasaṅkami   upasaṅkamitvā
@Footnote: 1 Sī. dhavajālikāyaṃ. Ma. vaṭajālikāyaṃ. evamuparipi. 2 vessavaṇṇotipi.
Sakkaṃ   devānamindaṃ   etadavoca   yagghe   mārisa   jāneyyāsi  eso
āyasmā   uttaro   mahisavatthusmiṃ   saṅkheyyake   pabbate  vaṭṭajālikāyaṃ
bhikkhūnaṃ  evaṃ  dhammaṃ  deseti  sādhāvuso  bhikkhu  kālena  kālaṃ attavipattiṃ
.pe. Parasampattiṃ paccavekkhitā hotīti.
     Athakho   sakko   devānamindo   seyyathāpi  nāma  balavā  puriso
sammiñjitaṃ   vā   bāhaṃ   pasāreyya   pasāritaṃ   vā  bāhaṃ  sammiñjeyya
evameva   devesu   tāvatiṃsesu   antarahito   mahisavatthusmiṃ  saṅkheyyake
pabbate    vaṭṭajālikāyaṃ   āyasmato   uttarassa   sammukhe   pāturahosi
athakho    sakko    devānamindo   yenāyasmā   uttaro   tenupasaṅkami
upasaṅkamitvā   āyasmantaṃ   uttaraṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi
ekamantaṃ ṭhito kho sakko devānamindo āyasmantaṃ uttaraṃ etadavoca
     {98.2}  saccaṃ  kira  bhante  āyasmā  uttaro  bhikkhūnaṃ evaṃ dhammaṃ
desesi  sādhāvuso  bhikkhu  kālena  kālaṃ  attavipattiṃ  .pe.  parasampattiṃ
paccavekkhitā  hotīti  .  evaṃ  devānamindāti  .  kiṃ  pana  1-  bhante
āyasmato   uttarassa   sakaṃ   paṭibhāṇaṃ   udāhu   tassa   bhagavato  vacanaṃ
arahato  sammāsambuddhassāti  .  tenahi  devānaminda  upamaṃ  te karissāmi
upamāyamidhekacce viññū purisā bhāsitassa atthaṃ ājānanti
     {98.3}    seyyathāpi    devānaminda   gāmassa   vā   nigamassa
vā     avidūre     mahādhaññarāsi     tato     mahājanakāyo    dhaññaṃ
āhareyya    kāyehipi    2-    sīsakehipi    3-   uccaṅkehipi   4-
@Footnote: 1 Ma. panidaṃ .   2 Ma. kājehipi. Yu. kācehipi .  3 Ma. Yu. piṭakehipi.
@4 Ma. Yu. ucchaṅgehipi.
Añjalīhipi   yo  nu  kho  devānaminda  [1]-  mahājanakāyaṃ  upasaṅkamitvā
evaṃ   puccheyya   kuto   imaṃ   dhaññaṃ   āharathāti   kathaṃ  byākaramāno
nu    kho    devānaminda   so   mahājanakāyo   sammā   byākaramāno
byākareyyāti     .     amumhā     mahādhaññarāsimhā    āharāmāti
kho  bhante  so  mahājanakāyo  sammā  byākaramāno  byākareyyāti .
Evameva    kho    devānaminda    yaṅkiñci   subhāsitaṃ   sabbantaṃ   tassa
bhagavato    vacanaṃ    arahato   sammāsambuddhassa   tato   upādāyupādāya
mayaṃ dhaññaṃ  2- ca bhaṇāmāti.
     {98.4}   Acchariyaṃ   bhante   abbhutaṃ   bhante  yāva  subhāsitañcidaṃ
āyasmatā    uttarena   yaṅkiñci   subhāsitaṃ   sabbantaṃ   tassa   bhagavato
vacanaṃ   arahato  sammāsambuddhassa  tato  upādāyupādāya  mayaṃ  dhaññaṃ  2-
ca  bhaṇāmāti  evamidaṃ  bhante  uttara  ekaṃ  samayaṃ bhagavā rājagahe viharati
gijjhakūṭe  pabbate  acirapakkante  devadatte  tatra  kho  bhagavā devadattaṃ
ārabbha bhikkhū āmantesi
     {98.5}  sādhu  bhikkhave bhikkhu kālena kālaṃ attavipattiṃ paccavekkhitā
hoti   sādhu   bhikkhave   bhikkhu   kālena   kālaṃ  paravipattiṃ  attasampattiṃ
parasampattiṃ   paccavekkhitā   hoti  aṭṭhahi  bhikkhave  asaddhammehi  abhibhūto
pariyādinnacitto   devadatto  āpāyiko  nerayiko  kappaṭṭho  atekiccho
katamehi   aṭṭhahi   lābhena   [3]-   bhikkhave  abhibhūto  pariyādinnacitto
devadatto  āpayiko  nerayiko  kappaṭṭho  atekiccho  alābhena  bhikkhave
yasena   bhikkhave   ayasena   bhikkhave   sakkārena  bhikkhave  asakkārena
@Footnote: 1 Ma. taṃ .   2 Ma. mayañcaññe ca. Yu. mayañca aññe ca .   3 Ma. hi.
Bhikkhave    pāpicchatāya    bhikkhave    pāpamittatāya   bhikkhave   abhibhūto
pariyādinnacitto   devadatto  āpāyiko  nerayiko  kappaṭṭho  atekiccho
imehi   kho   bhikkhave   aṭṭhahi   asaddhammehi  abhibhūto  pariyādinnacitto
devadatto āpāyiko nerayiko kappaṭṭho atekiccho
     {98.6}   sādhu  bhikkhave  bhikkhu  uppannaṃ  lābhaṃ  abhibhuyya  abhibhuyya
vihareyya   uppannaṃ   alābhaṃ   uppannaṃ   yasaṃ   uppannaṃ   ayasaṃ  uppannaṃ
sakkāraṃ   uppannaṃ   asakkāraṃ   uppannaṃ   pāpicchataṃ  uppannaṃ  pāpamittataṃ
abhibhuyya abhibhuyya vihareyya.
     Kiñca   bhikkhave   bhikkhu   atthavasaṃ  paṭicca  uppannaṃ  lābhaṃ  abhibhuyya
abhibhuyya   vihareyya   uppannaṃ   alābhaṃ   uppannaṃ   yasaṃ   uppannaṃ  ayasaṃ
uppannaṃ   sakkāraṃ   uppannaṃ   asakkāraṃ   uppannaṃ   pāpicchataṃ   uppannaṃ
pāpamittataṃ   abhibhuyya   abhibhuyya   vihareyya   yañhissa   bhikkhave  uppannaṃ
lābhaṃ   anabhibhuyya  viharato  uppajjeyyuṃ  āsavā  vighātapariḷāhā  uppannaṃ
lābhaṃ  abhibhuyya  viharato  evaṃsa  te  āsavā  vighātapariḷāhā  na  honti
yañhissa   bhikkhave   uppannaṃ   alābhaṃ   uppannaṃ   yasaṃ   uppannaṃ   ayasaṃ
uppannaṃ   sakkāraṃ   uppannaṃ   asakkāraṃ   uppannaṃ   pāpicchataṃ   uppannaṃ
pāpamittataṃ   anabhibhuyya   viharato   uppajjeyyuṃ   āsavā  vighātapariḷāhā
uppannaṃ    pāpamittataṃ    abhibhuyya    viharato    evaṃsa   te   āsavā
vighātapariḷāhā   na   honti   idaṃ  kho  bhikkhave  bhikkhu  atthavasaṃ  paṭicca
uppannaṃ   lābhaṃ   abhibhuyya   abhibhuyya  vihareyya  uppannaṃ  alābhaṃ  uppannaṃ
yasaṃ   uppannaṃ   ayasaṃ   uppannaṃ   sakkāraṃ   uppannaṃ  asakkāraṃ  uppannaṃ
Pāpicchataṃ uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya
     {98.7}   tasmā   tiha  bhikkhave  evaṃ  sikkhitabbaṃ  uppannaṃ  lābhaṃ
abhibhuyya   abhibhuyya   viharissāma   uppannaṃ  alābhaṃ  uppannaṃ  yasaṃ  uppannaṃ
ayasaṃ   uppannaṃ  sakkāraṃ  uppannaṃ  asakkāraṃ  uppannaṃ  pāpicchataṃ  uppannaṃ
pāpamittataṃ   abhibhuyya   abhibhuyya   viharissāmāti   evañhi   vo  bhikkhave
sikkhitabbanti   .  ettāvatā  bhante  uttara  manussesu  catasso  parisā
bhikkhū   bhikkhuniyo   upāsakā   upāsikāyo  nāyaṃ  dhammapariyāyo  kismiñci
patiṭṭhito   1-  uggaṇhātu  bhante  āyasmā  uttaro  imaṃ  dhammapariyāyaṃ
pariyāpuṇātu   bhante   āyasmā   uttaro   imaṃ   dhammapariyāyaṃ  dhāretu
bhante    āyasmā    uttaro   imaṃ   dhammapariyāyaṃ   atthasañhito   ayaṃ
bhante dhammapariyāyo ādibrahmacariyakoti 2-.



             The Pali Tipitaka in Roman Character Volume 23 page 164-168. https://84000.org/tipitaka/read/roman_item.php?book=23&item=98&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=23&item=98&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=23&item=98&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=98&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=98              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]