ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [14]   Yassakassaci   bhikkhave  bhikkhussa  vā  bhikkhuniyā  vā  pañca
cetokhilā   2-  appahīnā  pañca  cetaso  vinibandhā  asamucchinanā  tassa
yā   ratti   vā  divaso  vā  āgacchati  hāniyeva  pāṭikaṅkhā  kusalesu
dhammesu   no   vuḍḍhi   katamassa   pañca   cetokhilā   appahīnā  honti
idha   bhikkhave  bhikkhu  satthari  kaṅkhati  vicikicchati  nādhimuccati  na  sampasīdati
yo   so   bhikkhave   bhikkhu   satthari   kaṅkhati  vicikicchati  nādhimuccati  na
sampasīdati   tassa   cittaṃ   na   namati  ātappāya  anuyogāya  sātaccāya
padhānāya   yassa   cittaṃ   na   namati  ātappāya  anuyogāya  sātaccāya
padhānāya evamassāyaṃ paṭhamo cetokhilo appahīno hoti.
     {14.1}  Puna  caparaṃ bhikkhave bhikkhu dhamme kaṅkhati .pe. Saṅghe kaṅkhati
sikkhāya   kaṅkhati   sabrahmacārīsu   kupito  hoti  anattamano  āhatacitto
khilajāto  yo  so  bhikkhave  bhikkhu  sabrahmacārīsu  kupito hoti anattamano
āhatacitto   khilajāto   tassa   cittaṃ  na  namati  ātappāya  anuyogāya
sātaccāya  padhānāya  yassa  cittaṃ na namati ātappāya anuyogāya sātaccāya
padhānāya   evamassāyaṃ  pañcamo  cetokhilo  appahīno  hoti  .  imassa
@Footnote: 1 Ma. itisaddo natthi. 2 Ma. cetokhīlā. ito paraṃ īdisameva.
Pañca cetokhilā appahīnā honti.
     {14.2}  Katamassa  pañca  cetaso  vinibandhā asamucchinnā honti idha
bhikkhave   bhikkhu   kāmesu   avītarāgo  hoti  avigatacchando  avigatapemo
avigatapipāso  avigatapariḷāho  avigatataṇho  yo  so bhikkhave bhikkhu kāmesu
avītarāgo  hoti  avigatacchando  avigatapemo  avigatapipāso avigatapariḷāho
avigatataṇho   tassa   cittaṃ  na  namati  ātappāya  anuyogāya  sātaccāya
padhānāya  yassa  cittaṃ  na  namati ātappāya anuyogāya sātaccāya padhānāya
evamassāyaṃ paṭhamo cetaso vinibandho asamucchinno hoti.
     {14.3}  Puna caparaṃ bhikkhave bhikkhu kāye avītarāgo hoti .pe. Rūpe
avītarāgo   hoti  yāvadatthaṃ  udarāvadehakaṃ  bhuñjitvā  seyyasukhaṃ  passasukhaṃ
middhasukhaṃ   anuyutto   viharati   aññataraṃ   devanikāyaṃ  paṇidhāya  brahmacariyaṃ
carati  imināhaṃ  sīlena  vā  vatena vā tapena vā brahmacariyena vā devo
vā   bhavissāmi   devaññataro   vāti  yo  so  bhikkhave  bhikkhu  aññataraṃ
devanikāyaṃ  paṇidhāya  brahmacariyaṃ  carati  imināhaṃ  sīlena  vā  vatena  vā
tapena  vā  brahmacariyena  vā  devo  vā  bhavissāmi  devaññataro vāti
tassa   cittaṃ   na   namati   ātappāya  anuyogāya  sātaccāya  padhānāya
yassa   cittaṃ   na   namati   ātappāya  anuyogāya  sātaccāya  padhānāya
evamassāyaṃ    pañcamo   cetaso   vinibandho   asamucchinno   hoti  .
Imassa   pañca   cetaso   vinibandhā  asamucchinnā  honti  .  yassakassaci
bhikkhave  bhikkhussa  vā  bhikkhuniyā  vā ime pañca cetokhilā appahīnā ime
@Footnote: 1 Ma. bhavissati.
Pañca   cetaso   vinibandhā   asamucchinnā  tassa  yā  ratti  vā  divaso
vā   āgacchati   hāniyeva   pāṭikaṅkhā   kusalesu   dhammesu  no  vuḍḍhi
seyyathāpi   bhikkhave   kāḷapakkhe  candassa  yā  ratti  vā  divaso  vā
āgacchati    hāyateva   vaṇṇena   hāyati   maṇḍalena   hāyati   ābhāya
hāyati   ārohapariṇāhena   evameva  kho  bhikkhave  yassakassaci  bhikkhussa
vā   bhikkhuniyā   vā   ime   pañca  cetokhilā  appahīnā  ime  pañca
cetaso   vinibandhā   asamucchinnā   tassa   yā  ratti  vā  divaso  vā
āgacchati hāniyeva pāṭikaṅkhā kusalesu dhammesu no vuḍḍhi.
     {14.4}  Yassakassaci  bhikkhave  bhikkhussa  vā  bhikkhuniyā  vā  pañca
cetokhilā  pahīnā  pañca  cetaso  vinibandhā  samucchinnā  tassa  yā ratti
vā  divaso  vā  āgacchati  vuḍḍhiyeva  pāṭikaṅkhā  kusalesu  dhammesu  no
parihāni   katamassa  pañca  cetokhilā  pahīnā  honti  idha  bhikkhave  bhikkhu
satthari  na  kaṅkhati  na  vicikicchati  adhimuccati  sampasīdati  yo  so  bhikkhave
bhikkhu  satthari  na  kaṅkhati  na  vicikicchati  adhimuccati  sampasīdati  tassa  cittaṃ
namati   ātappāya   anuyogāya  sātaccāya  padhānāya  yassa  cittaṃ  namati
ātappāya    anuyogāya   sātaccāya   padhānāya   evamassāyaṃ   paṭhamo
cetokhilo pahīno hoti.
     {14.5}   Puna   caparaṃ  bhikkhave  bhikkhu  dhamme  na  kaṅkhati  .pe.
Saṅghe   na   kaṅkhati   sikkhāya   na   kaṅkhati   sabrahmacārīsu  na  kupito
hoti   attamano   na   āhatacitto   na   khilajāto  yo  so  bhikkhave
bhikkhu   sabrahmacārīsu   na   kupito  hoti  attamano  na  āhatacitto  na
Khilajāto    tassa   cittaṃ   namati   ātappāya   anuyogāya   sātaccāya
padhānāya    yassa   cittaṃ   namati   ātappāya   anuyogāya   sātaccāya
padhānāya   evamassāyaṃ   pañcamo   cetokhilo  pahīno  hoti  .  imassa
pañca cetokhilā pahīnā honti.
     {14.6}    Katamassa    pañca   cetaso   vinibandhā   susamucchinnā
honti   idha   bhikkhave   bhikkhu   kāmesu   vītarāgo  hoti  vigatacchando
vigatapemo   vigatapipāso   vigatapariḷāho   vigatataṇho  yo  so  bhikkhave
bhikkhu   kāmesu   vītarāgo   hoti  vigatacchando  vigatapemo  vigatapipāso
vigatapariḷāho   vigatataṇho   tassa   cittaṃ   namati  ātappāya  anuyogāya
sātaccāya    padhānāya   yassa   cittaṃ   namati   ātappāya   anuyogāya
sātaccāya  padhānāya  evamassāyaṃ  paṭhamo  cetaso  vinibandho susamucchinno
hoti.
     {14.7}  Puna  caparaṃ  bhikkhave  bhikkhu  kāye  vītarāgo hoti .pe.
Rūpe   vītarāgo  hoti  na  yāvadatthaṃ  udarāvadehakaṃ  bhuñjitvā  seyyasukhaṃ
passasukhaṃ   middhasukhaṃ   anuyutto   viharati  na  aññataraṃ  devanikāyaṃ  paṇidhāya
brahmacariyaṃ  carati  imināhaṃ  sīlena  vā vatena vā tapena vā brahmacariyena
vā  devo  vā  bhavissāmi  devaññataro  vāti  yo  so bhikkhave bhikkhu na
aññataraṃ   devanikāyaṃ   paṇidhāya   brahmacariyaṃ  carati  imināhaṃ  sīlena  vā
vatena  vā  tapena  vā brahmacariyena vā devo vā bhavissāmi devaññataro
vāti   tassa   cittaṃ  namati  ātappāya  anuyogāya  sātaccāya  padhānāya
yassa    cittaṃ   namati   ātappāya   anuyogāya   sātaccāya   padhānāya
evamassāyaṃ   pañcamo  cetaso  vinibandho  susamucchinno  hoti  .  imassa
Pañca cetaso vinibandhā susamucchinnā honti.
     {14.8}  Yassakassaci  bhikkhave  bhikkhussa  vā  bhikkhuniyā  vā  ime
pañca   cetokhilā   pahīnā  ime  pañca  cetaso  vinibandhā  susamucchinnā
tassa  yā  ratti  vā  divaso  vā  āgacchati vuḍḍhiyeva pāṭikaṅkhā kusalesu
dhammesu  no  parihāni  seyyathāpi  bhikkhave  juṇhapakkhe  candassa yā ratti
vā   divaso   vā   āgacchati   vaḍḍhateva   vaṇṇena   vaḍḍhati  maṇḍalena
vaḍḍhati   ābhāya   vaḍḍhati   ārohapariṇāhena   evameva   kho  bhikkhave
yassakassaci  bhikkhussa  vā  bhikkhuniyā  vā  ime  pañca  cetokhilā  pahīnā
ime   pañca   cetaso   vinibandhā   susamucchinnā  tassa  yā  ratti  vā
divaso   vā   āgacchati   vuḍḍhiyeva   pāṭikaṅkhā  kusalesu  dhammesu  no
parihānīti.



             The Pali Tipitaka in Roman Character Volume 24 page 19-23. https://84000.org/tipitaka/read/roman_item.php?book=24&item=14&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=24&item=14&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=24&item=14&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=14&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=14              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]