ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [14]   Yassakassaci   bhikkhave  bhikkhussa  vā  bhikkhuniyā  vā  pañca
cetokhilā   2-  appahīnā  pañca  cetaso  vinibandhā  asamucchinanā  tassa
yā   ratti   vā  divaso  vā  āgacchati  hāniyeva  pāṭikaṅkhā  kusalesu
dhammesu   no   vuḍḍhi   katamassa   pañca   cetokhilā   appahīnā  honti
idha   bhikkhave  bhikkhu  satthari  kaṅkhati  vicikicchati  nādhimuccati  na  sampasīdati
yo   so   bhikkhave   bhikkhu   satthari   kaṅkhati  vicikicchati  nādhimuccati  na
sampasīdati   tassa   cittaṃ   na   namati  ātappāya  anuyogāya  sātaccāya
padhānāya   yassa   cittaṃ   na   namati  ātappāya  anuyogāya  sātaccāya
padhānāya evamassāyaṃ paṭhamo cetokhilo appahīno hoti.
     {14.1}  Puna  caparaṃ bhikkhave bhikkhu dhamme kaṅkhati .pe. Saṅghe kaṅkhati
sikkhāya   kaṅkhati   sabrahmacārīsu   kupito  hoti  anattamano  āhatacitto
khilajāto  yo  so  bhikkhave  bhikkhu  sabrahmacārīsu  kupito hoti anattamano
āhatacitto   khilajāto   tassa   cittaṃ  na  namati  ātappāya  anuyogāya
sātaccāya  padhānāya  yassa  cittaṃ na namati ātappāya anuyogāya sātaccāya
padhānāya   evamassāyaṃ  pañcamo  cetokhilo  appahīno  hoti  .  imassa
@Footnote: 1 Ma. itisaddo natthi. 2 Ma. cetokhīlā. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page20.

Pañca cetokhilā appahīnā honti. {14.2} Katamassa pañca cetaso vinibandhā asamucchinnā honti idha bhikkhave bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho yo so bhikkhave bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ paṭhamo cetaso vinibandho asamucchinno hoti. {14.3} Puna caparaṃ bhikkhave bhikkhu kāye avītarāgo hoti .pe. Rūpe avītarāgo hoti yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti yo so bhikkhave bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ pañcamo cetaso vinibandho asamucchinno hoti . Imassa pañca cetaso vinibandhā asamucchinnā honti . yassakassaci bhikkhave bhikkhussa vā bhikkhuniyā vā ime pañca cetokhilā appahīnā ime @Footnote: 1 Ma. bhavissati.

--------------------------------------------------------------------------------------------- page21.

Pañca cetaso vinibandhā asamucchinnā tassa yā ratti vā divaso vā āgacchati hāniyeva pāṭikaṅkhā kusalesu dhammesu no vuḍḍhi seyyathāpi bhikkhave kāḷapakkhe candassa yā ratti vā divaso vā āgacchati hāyateva vaṇṇena hāyati maṇḍalena hāyati ābhāya hāyati ārohapariṇāhena evameva kho bhikkhave yassakassaci bhikkhussa vā bhikkhuniyā vā ime pañca cetokhilā appahīnā ime pañca cetaso vinibandhā asamucchinnā tassa yā ratti vā divaso vā āgacchati hāniyeva pāṭikaṅkhā kusalesu dhammesu no vuḍḍhi. {14.4} Yassakassaci bhikkhave bhikkhussa vā bhikkhuniyā vā pañca cetokhilā pahīnā pañca cetaso vinibandhā samucchinnā tassa yā ratti vā divaso vā āgacchati vuḍḍhiyeva pāṭikaṅkhā kusalesu dhammesu no parihāni katamassa pañca cetokhilā pahīnā honti idha bhikkhave bhikkhu satthari na kaṅkhati na vicikicchati adhimuccati sampasīdati yo so bhikkhave bhikkhu satthari na kaṅkhati na vicikicchati adhimuccati sampasīdati tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ paṭhamo cetokhilo pahīno hoti. {14.5} Puna caparaṃ bhikkhave bhikkhu dhamme na kaṅkhati .pe. Saṅghe na kaṅkhati sikkhāya na kaṅkhati sabrahmacārīsu na kupito hoti attamano na āhatacitto na khilajāto yo so bhikkhave bhikkhu sabrahmacārīsu na kupito hoti attamano na āhatacitto na

--------------------------------------------------------------------------------------------- page22.

Khilajāto tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ pañcamo cetokhilo pahīno hoti . imassa pañca cetokhilā pahīnā honti. {14.6} Katamassa pañca cetaso vinibandhā susamucchinnā honti idha bhikkhave bhikkhu kāmesu vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho yo so bhikkhave bhikkhu kāmesu vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ paṭhamo cetaso vinibandho susamucchinno hoti. {14.7} Puna caparaṃ bhikkhave bhikkhu kāye vītarāgo hoti .pe. Rūpe vītarāgo hoti na yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati na aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti yo so bhikkhave bhikkhu na aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ pañcamo cetaso vinibandho susamucchinno hoti . imassa

--------------------------------------------------------------------------------------------- page23.

Pañca cetaso vinibandhā susamucchinnā honti. {14.8} Yassakassaci bhikkhave bhikkhussa vā bhikkhuniyā vā ime pañca cetokhilā pahīnā ime pañca cetaso vinibandhā susamucchinnā tassa yā ratti vā divaso vā āgacchati vuḍḍhiyeva pāṭikaṅkhā kusalesu dhammesu no parihāni seyyathāpi bhikkhave juṇhapakkhe candassa yā ratti vā divaso vā āgacchati vaḍḍhateva vaṇṇena vaḍḍhati maṇḍalena vaḍḍhati ābhāya vaḍḍhati ārohapariṇāhena evameva kho bhikkhave yassakassaci bhikkhussa vā bhikkhuniyā vā ime pañca cetokhilā pahīnā ime pañca cetaso vinibandhā susamucchinnā tassa yā ratti vā divaso vā āgacchati vuḍḍhiyeva pāṭikaṅkhā kusalesu dhammesu no parihānīti.


             The Pali Tipitaka in Roman Character Volume 24 page 19-23. https://84000.org/tipitaka/read/roman_item.php?book=24&item=14&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=24&item=14&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=24&item=14&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=14&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=14              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]